Site icon Stotra Nidhi

Mahanyasam 27. Ghosha Shanti – 27) ghoṣa śāntayaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(tai.ā.4-42-89)
oṃ śaṃ no̱ vāta̍: pavatāṃ māta̱riśvā̱ śaṃ na̍stapatu̱ sūrya̍: | ahā̍ni̱ śaṃ bha̍vantu na̱: śagṃ rātri̱: prati̍dhīyatām | śamu̱ṣā no̱ vyu̍cchatu̱ śamā̍di̱tya ude̍tu naḥ | śi̱vā na̱: śanta̍mā bhava sumṛḍī̱kā sara̍svati | mā te̱ vyo̍ma sa̱ndṛśi̍ | iḍā̍yai̱ vāstva̍si vāstu̱madvā̎stu̱manto̍ bhūyāsma̱ mā vāsto̎śchithsmahyavā̱stuḥ sa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | pra̱ti̱ṣṭhā’si̍ prati̱ṣṭhāva̍nto bhūyāsma̱ mā pra̍ti̱ṣṭhā yā̎śchithsmahyaprati̱ṣṭhaḥ sa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | ā vā̍ta vāhi bheṣa̱jaṃ vi vā̍ta vāhi̱ yadrapa̍: | tvagṃ hi vi̱śvabhe̍ṣajo de̱vānā̎ṃ dū̱ta īya̍se | dvāvi̱mau vātau̍ vāta̱ āsindho̱rāpa̍rā̱vata̍: || 4-1

// śaṃ, naḥ, vātaḥ, pavatāṃ, mātariśvā, śaṃ, naḥ, tapatu, sūryaḥ, ahāni, śaṃ, bhavantu, naḥ, śaṃ, rātriḥ, pratidhīyatāṃ, śaṃ, uṣā, naḥ, vi, ucchatu, śaṃ, ādityaḥ, udetu, naḥ, śivā, naḥ, śaṃ, taṃ, ā, bhava, samṛḍīkā, sarasvati, mā, te, vyoma, sandṛśi, iḍāyai, vāstu, asi, vāstumat, vāstumantaḥ, bhūyāsma, mā, vāstoḥ, citsmahya, vāstuḥ, sa, bhūyāt, yo, asmān, deṣṭi, yaṃ, ca, vayaṃ, diṣmaḥ, pratiṣṭhā, asi, pratiṣṭhāvantaḥ, bhūyāsma, mā, pratiṣṭhā, yāḥ, citsmahya, pratiṣṭhaḥ, sa, bhūyāt, yo, asmān, dveṣṭi, yaṃ ca, vayaṃ dviṣmaḥ, ā, vāta, vāhi, bheṣajaṃ, vi, vāta, vāhi, yadrapaḥ, tvaṃ, hi, viśvabheṣajaḥ, devānāṃ, dūta, īyase, dvau, imau, vātau, vāta, āsindhoḥ, āparāvataḥ //

dakṣa̍ṃ me a̱nya ā̱vātu̱ parā̱’nyo vā̍tu̱ yadrapa̍: | yada̱do vā̍ta te gṛ̱he̍​’mṛta̍sya ni̱dhirhi̱taḥ | tato̍ no dehi jī̱vase̱ tato̍ no dhehi bheṣa̱jam | tato̍ no maha̱ āva̍ha̱ vāta̱ ā vā̍tu bheṣa̱jagṃ śa̱mbhūrma̍yo̱bhūrno̍ hṛ̱de | pra ṇa̱ āyūg̍ṃṣi tāriṣat | indra̍sya gṛ̱ho̍​’si̱ taṃ tvā̱ prapa̍dye̱ sagu̱: sāśva̍: | sa̱ha yanme̱ asti̱ tena̍ | bhūḥ prapa̍dye̱ bhuva̱: prapa̍dye̱ suva̱: prapa̍dye̱ bhūrbhuva̱: suva̱: prapa̍dye vā̱yuṃ prapa̱dye’nā̎rtāṃ de̱vatā̱ṃ prapa̱dye’śmā̍namākha̱ṇaṃ prapa̍dye pra̱jāpa̍terbrahmako̱śaṃ brahma̱ prapa̍dya̱ oṃ prapa̍dye | a̱ntari̍kṣaṃ ma u̱rva̍ntara̍ṃ bṛ̱hada̱gnaya̱: parva̍tāśca̱ yayā̱ vāta̍: sva̱styā sva̍sti̱ māṃ tayā̎ sva̱styā sva̍sti̱ māna̍sāni | prāṇā̍pānau mṛ̱tyormā̍ pāta̱ṃ prāṇā̍pānau̱ mā mā̍hāsiṣṭa̱ṃ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu || 4-2

// dakṣaṃ, me, anya, āvātu, parā, anyaḥ, vātu, yadrapaḥ, yadado, vāta, te, gṛhe, amṛtasya, nidhiḥ, hitaḥ, tataḥ, naḥ, dehi, jīvase, tataḥ, naḥ, dhehi, bheṣajaṃ, tataḥ, naḥ, mahaḥ, ā-vaha, vātu, ā-vātu, bheṣajaṃ, śambhūḥ, mayaḥ, bhūḥ, naḥ, hṛde, pra, ṇa, āyūṃṣi, tāriṣat, indrasya, gṛhaḥ, asi, taṃ, tvā, prapadye, saguḥ, sāśvaḥ, saha, yat, me, asti, tena, bhūḥ, prapadye, bhuvaḥ, prapadye, suvaḥ, prapadye, bhūḥ, bhuvaḥ, suvaḥ, prapadye, vāyuṃ, prapadye, anārtāṃ, devatāṃ, prapadye, aśmānaṃ, ākhaṇaṃ, prapadye, prajāpateḥ, brahmakośaṃ, brahma, prapadya, oṃ, prapadye, antarikṣaṃ, ma, urvantaraṃ, bṛhat, agnayaḥ, parvatāḥ, ca, yayā, vātaḥ, svastyā, svasti, māṃ, tayā, svastyā, svasti, mānasāni, prāṇa-apānau, mṛtyoḥ, mā, pātaṃ, prāṇa-apānau, mā, māhāsiṣṭaṃ, mayi, medhāṃ, mayi, prajāṃ, mayi, agniḥ, tejaḥ, dadhātu, mayi, medhāṃ, mayi, prajāṃ, mayi, indra, indriyaṃ, dadhātu, mayi, medhāṃ, mayi, prajāṃ, mayi, sūryaḥ, bhrājaḥ, dadhātu //

dyu̱bhira̱ktubhi̱: pari̍pātama̱smānari̍ṣṭebhiraśvinā̱ saubha̍gebhiḥ | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱: sindhu̍: pṛthi̱vī u̱ta dyauḥ | kayā̍ naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱: sakhā̎ | kayā̱ śaci̍ṣṭhayā vṛ̱tā | kastvā̍ sa̱tyo madā̍nā̱ṃ magṃhi̍ṣṭho matsa̱dandha̍saḥ | dṛ̱ḍhāci̍dā̱ruje̱ vasu̍ | a̱bhīṣu ṇa̱: sakhī̍nāmavi̱tā ja̍ritṝ̱ṇām | śa̱taṃ bha̍vāsyū̱tibhi̍: | vaya̍: supa̱rṇā upa̍sedu̱rindra̍ṃ pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ | apa̍ dhvā̱ntamū̎rṇu̱hi pū̱rdhi cakṣu̍rmumu̱gdhya̍smānni̱dhaye̍va ba̱ddhān || 4-3

// dyubhiḥ, aktubhiḥ, paripātaṃ, asmān, ariṣṭebhiḥ, aśvinā, saubhagebhiḥ, tat, naḥ, mitraḥ, varuṇaḥ, māṃ, ahantāṃ, aditiḥ, sindhuḥ, pṛthivī, uta, dyauḥ, kayā, naḥ, citra, ābhuvadūtī, sadāvṛdhaḥ, sakhā, kayā, śaciḥ, tayā, vṛtā, kaḥ, tvā, satyo, madānāṃ, maṃhi, sthaḥ, mat, sat, andhasaḥ, dṛḍhācit, āruje, vasu, abhīṣu, naḥ, sakhīnāṃ, avitā, jaritṝṇāṃ, śataṃ, bhavāsya, ūtibhiḥ, vayaḥ, suparṇā, upaseduḥ, indraṃ, priya-medhā, ṛṣayaḥ, nādhamānāḥ, apa, dhvāntaṃ, ūrṇuhi, pūrdhi, cakṣuḥ, mumugdhi, asmān, nidhaya, iva, baddhān //

śaṃ no̍ devīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śaṃ yora̱bhisra̍vantu naḥ | īśā̍nā̱ vāryā̍ṇā̱ṃ kṣaya̍ntīścarṣaṇī̱nām | a̱po yā̍cāmi bheṣa̱jam | su̱mi̱trā na̱ āpa̱ oṣa̍dhayaḥ santu durmi̱trāstasmai̍ bhūyāsu̱ryo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | āpo̱ hi ṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana | ma̱he raṇā̍ya̱ cakṣa̍se | yo va̍: śi̱vata̍mo̱ rasa̱stasya̍ bhājayate̱ha na̍: | u̱śa̱tīri̍va mā̱ta̍raḥ | tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha || 4-4

// śaṃ, naḥ, devīḥ, abhiṣṭaya, āpaḥ, bhavantu, pītaye, śaṃ, yoḥ, abhisravantu, naḥ, īśānā, vāryāṇāṃ, kṣayantīḥ, carṣaṇīnāṃ, apaḥ, yācāmi, bheṣajaṃ, sumitrā, naḥ, āpaḥ, oṣadhayaḥ, santu, duḥ-mitrāḥ, tasmai, bhūyāsuḥ, yo, asmān, dveṣṭi, yaṃ, ca, vayaṃ, dviṣmaḥ, āpaḥ, hi, sthā, mayobhuvaḥ, tā, na, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śivatamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmā, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha //

āpo̍ ja̱naya̍thā ca naḥ | pṛ̱thi̱vī śā̱ntā sā’gninā̍ śā̱ntā sā me̍ śā̱ntā śucag̍ṃ śamayatu | a̱ntari̍kṣagṃ śā̱ntaṃ tadvā̱yunā̍ śā̱ntaṃ tanme̍ śā̱ntagṃ śucag̍ṃ śamayatu | dyauḥ śā̱ntā sā”di̱tyena̍ śā̱ntā sā me̍ śā̱ntā śucag̍ṃ śamayatu | pṛ̱thi̱vī śānti̍ra̱ntari̍kṣa̱g̱ṃ śānti̱rdyauḥ śānti̱rdiśa̱: śānti̍ravāntaradi̱śāḥ śānti̍ra̱gniḥ śānti̍rvā̱yuḥ śānti̍rādi̱tyaḥ śānti̍śca̱ndramā̱: śānti̱rnakṣa̍trāṇi̱ śānti̱rāpa̱: śānti̱roṣa̍dhaya̱: śānti̱rvana̱spata̍ya̱: śānti̱rgauḥ śānti̍ra̱jā śānti̱raśva̱: śānti̱: puru̍ṣa̱: śānti̱rbrahma̱ śānti̍rbrāhma̱ṇaḥ śānti̱: śānti̍re̱va śāntiḥ śānti̍rme astu̱ śānti̍: |

// āpaḥ, janayathā, ca, naḥ, pṛthivī, śāntā, sā, agninā, śāntā, sā, me, śāntā, śucaṃ, śamayatu, antarikṣaṃ, śāntaṃ, tat, vāyunā, śāntaṃ, tat, me, śāntaṃ, śucaṃ, śamayatu, dyauḥ, śāntā, sā, ādityena, śāntā, sā, me, śāntā, śucaṃ, śamayatu, pṛthivī, śāntiḥ, antarikṣaṃ, dyauḥ, diśaḥ, avāntara-diśāḥ, agniḥ, vāyuḥ, ādityaḥ, candramāḥ, nakṣatrāṇi, āpaḥ, oṣadhayaḥ, vanaspatayaḥ, gauḥ, ajāḥ, aśvaḥ, puruṣaḥ, brahma, brāhmaṇaḥ, śāntiḥ, śāntiḥ, eva, śāntiḥ, śāntiḥ, me, astu, śāntiḥ //

tayā̱’hagṃ śā̱ntyā sa̍rvaśā̱ntyā mahya̍ṃ dvi̱pade̱ catu̍ṣpade ca̱ śānti̍ṃ karomi̱ śānti̍rme astu̱ śānti̍: | eha̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̱ motti̍ṣṭhanta̱manūtti̍ṣṭhantu̱ mā mā̱g̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̍ mā̱ mā hā̍siṣuḥ | udāyu̍ṣā svā̱yuṣodoṣa̍dhīnā̱g̱ṃ rase̱notpa̱rjanya̍sya̱ śuṣme̱ṇoda̍sthāma̱mṛtā̱g̱ṃ anu̍ | taccakṣu̍rde̱vahi̍taṃ pu̱rastā̎cchu̱kramu̱ccara̍t | paśye̍ma śa̱rada̍: śa̱taṃ jīve̍ma śa̱rada̍: śa̱taṃ nandā̍ma śa̱rada̍: śa̱taṃ modā̍ma śa̱rada̍: śa̱taṃ bhavā̍ma śa̱rada̍: śa̱tagṃ śṛ̱ṇavā̍ma śa̱rada̍: śa̱taṃ prabra̍vāma śa̱rada̍: śa̱tamajī̍tāḥ syāma śa̱rada̍: śa̱taṃ jyokca̱ sūrya̍ṃ dṛ̱śe |

// tayā, ahaṃ, śāntyā, sarvaśāntyā, mahyaṃ, dvipade, catuṣpade, ca, śāntiṃ, karomi, śāntiḥ, me, astu, śāntiḥ, eha, śrīḥ, ca, hrīḥ, ca, dhṛtiḥ, ca, tapo, medhā, pratiṣṭhā, śraddhā, satyaṃ, dharmaḥ, ca, etāni, mā, uttiṣṭhantaṃ, anu-uttiṣṭhantu, mā, māṃ, śrīḥ, ca, hrīḥ, ca, dhṛtiḥ, ca, tapo, medhā, pratiṣṭhā, śraddhā, satyaṃ, dharmaḥ, ca, etāni, mā, mā, hāsiṣuḥ, ut, āyuṣā, svāyuṣaḥ, ut, oṣadhīnāṃ, rasena, ut, parjanyasya, suṣmeṇa, udasthāṃ, amṛtān, anu, tat, cakṣuḥ, devahitaṃ, purastāt, śukraṃ, uccaret, paśyema, śaradaḥ, śataṃ, jīvema, nandāma, modāma, bhavāma, śṛṇavāma, prabravāma, ajītāḥ, syāma, jyok, ca, sūryaṃ, dṛśe //

ya uda̍gānmaha̱to’rṇavā̎dvi̱bhrāja̍mānaḥ sari̱rasya̱ madhyā̱tsa mā̍ vṛṣa̱bho lo̍hitā̱kṣaḥ sūryo̍ vipa̱ścinmana̍sā punātu | brahma̍ṇa̱: śrota̍nyasi̱ brahma̍ṇa ā̱ṇī stho̱ brahma̍ṇa ā̱vapa̍namasi dhāri̱teyaṃ pṛ̍thi̱vī brahma̍ṇā ma̱hī dhā̍ri̱tame̍nena ma̱hada̱ntari̍kṣa̱ṃ diva̍ṃ dādhāra pṛthi̱vīgṃ sade̍vā̱ṃ yada̱haṃ veda̱ tada̱haṃ dhā̍rayāṇi̱ mā madvedo’dhi̱ visra̍sat | me̱dhā̱ma̱nī̱ṣe mā”vi̍śatāgṃ sa̱mīcī̍ bhū̱tasya̱ bhavya̱syāva̍rudhyai̱ sarva̱māyu̍rayāṇi̱ sarva̱māyu̍rayāṇi | ā̱bhirgī̱rbhiryadato̍ na ū̱namāpyā̍yaya harivo̱ vardha̍mānaḥ | ya̱dā sto̱tṛbhyo̱ mahi̍ go̱trā ru̱jāsi̍ bhūyiṣṭha̱bhājo̱ adha̍ te syāma | brahma̱ prāvā̍diṣma̱ tanno̱ mā hā̍sīt | oṃ śānti̱: śānti̱: śānti̍: || 4-5 || 4 ||

// ya, udagāt, mahataḥ, arṇavāt, vibhrājamānaḥ, sarirasya, madhyāt, mā, vṛṣabhaḥ, lohitākṣaḥ, sūryaḥ, vipaścit, manasā, punātu, brahmaṇaḥ, śrotanī, asi, brahmaṇaḥ, āṇī-sthaḥ, brahmaṇaḥ, āvapanaṃ, asi, dhāritā, iyaṃ, pṛthivī, brahmaṇā, mahī, dhāritaṃ, enena, mahat, antarikṣaṃ, divaṃ, dādhāra, pṛthivīṃ, sa-devāṃ, yat, ahaṃ, veda, tat, ahaṃ, dhārayāṇi, mā, mat, vedaḥ, adhi, visrasat, medhā, manīṣe, mā, āviśatāṃ, samīcī, bhūtasya, bhavyasya, avaruddhyai, sarvamāyuḥ, ayāṇi, sarvamāyuḥ, ayāṇi, ābhiḥ, gībhiḥ, yat, ataḥ, na, ūnaṃ, āpyāyaya, harivaḥ, vardhamānaḥ, yadā, stotṛbhyaḥ, mahi, gotrā, rujāsi, bhūyiṣṭhabhājaḥ, adha, te, syāma, brahma, pravādiṣma, tat, naḥ, mā, hāsīt //


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments