Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.ā.4-42-89)
oṃ śaṃ no̱ vāta̍: pavatāṃ māta̱riśvā̱ śaṃ na̍stapatu̱ sūrya̍: | ahā̍ni̱ śaṃ bha̍vantu na̱: śagṃ rātri̱: prati̍dhīyatām | śamu̱ṣā no̱ vyu̍cchatu̱ śamā̍di̱tya ude̍tu naḥ | śi̱vā na̱: śanta̍mā bhava sumṛḍī̱kā sara̍svati | mā te̱ vyo̍ma sa̱ndṛśi̍ | iḍā̍yai̱ vāstva̍si vāstu̱madvā̎stu̱manto̍ bhūyāsma̱ mā vāsto̎śchithsmahyavā̱stuḥ sa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | pra̱ti̱ṣṭhā’si̍ prati̱ṣṭhāva̍nto bhūyāsma̱ mā pra̍ti̱ṣṭhā yā̎śchithsmahyaprati̱ṣṭhaḥ sa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | ā vā̍ta vāhi bheṣa̱jaṃ vi vā̍ta vāhi̱ yadrapa̍: | tvagṃ hi vi̱śvabhe̍ṣajo de̱vānā̎ṃ dū̱ta īya̍se | dvāvi̱mau vātau̍ vāta̱ āsindho̱rāpa̍rā̱vata̍: || 4-1
// śaṃ, naḥ, vātaḥ, pavatāṃ, mātariśvā, śaṃ, naḥ, tapatu, sūryaḥ, ahāni, śaṃ, bhavantu, naḥ, śaṃ, rātriḥ, pratidhīyatāṃ, śaṃ, uṣā, naḥ, vi, ucchatu, śaṃ, ādityaḥ, udetu, naḥ, śivā, naḥ, śaṃ, taṃ, ā, bhava, samṛḍīkā, sarasvati, mā, te, vyoma, sandṛśi, iḍāyai, vāstu, asi, vāstumat, vāstumantaḥ, bhūyāsma, mā, vāstoḥ, citsmahya, vāstuḥ, sa, bhūyāt, yo, asmān, deṣṭi, yaṃ, ca, vayaṃ, diṣmaḥ, pratiṣṭhā, asi, pratiṣṭhāvantaḥ, bhūyāsma, mā, pratiṣṭhā, yāḥ, citsmahya, pratiṣṭhaḥ, sa, bhūyāt, yo, asmān, dveṣṭi, yaṃ ca, vayaṃ dviṣmaḥ, ā, vāta, vāhi, bheṣajaṃ, vi, vāta, vāhi, yadrapaḥ, tvaṃ, hi, viśvabheṣajaḥ, devānāṃ, dūta, īyase, dvau, imau, vātau, vāta, āsindhoḥ, āparāvataḥ //
dakṣa̍ṃ me a̱nya ā̱vātu̱ parā̱’nyo vā̍tu̱ yadrapa̍: | yada̱do vā̍ta te gṛ̱he̍’mṛta̍sya ni̱dhirhi̱taḥ | tato̍ no dehi jī̱vase̱ tato̍ no dhehi bheṣa̱jam | tato̍ no maha̱ āva̍ha̱ vāta̱ ā vā̍tu bheṣa̱jagṃ śa̱mbhūrma̍yo̱bhūrno̍ hṛ̱de | pra ṇa̱ āyūg̍ṃṣi tāriṣat | indra̍sya gṛ̱ho̍’si̱ taṃ tvā̱ prapa̍dye̱ sagu̱: sāśva̍: | sa̱ha yanme̱ asti̱ tena̍ | bhūḥ prapa̍dye̱ bhuva̱: prapa̍dye̱ suva̱: prapa̍dye̱ bhūrbhuva̱: suva̱: prapa̍dye vā̱yuṃ prapa̱dye’nā̎rtāṃ de̱vatā̱ṃ prapa̱dye’śmā̍namākha̱ṇaṃ prapa̍dye pra̱jāpa̍terbrahmako̱śaṃ brahma̱ prapa̍dya̱ oṃ prapa̍dye | a̱ntari̍kṣaṃ ma u̱rva̍ntara̍ṃ bṛ̱hada̱gnaya̱: parva̍tāśca̱ yayā̱ vāta̍: sva̱styā sva̍sti̱ māṃ tayā̎ sva̱styā sva̍sti̱ māna̍sāni | prāṇā̍pānau mṛ̱tyormā̍ pāta̱ṃ prāṇā̍pānau̱ mā mā̍hāsiṣṭa̱ṃ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu || 4-2
// dakṣaṃ, me, anya, āvātu, parā, anyaḥ, vātu, yadrapaḥ, yadado, vāta, te, gṛhe, amṛtasya, nidhiḥ, hitaḥ, tataḥ, naḥ, dehi, jīvase, tataḥ, naḥ, dhehi, bheṣajaṃ, tataḥ, naḥ, mahaḥ, ā-vaha, vātu, ā-vātu, bheṣajaṃ, śambhūḥ, mayaḥ, bhūḥ, naḥ, hṛde, pra, ṇa, āyūṃṣi, tāriṣat, indrasya, gṛhaḥ, asi, taṃ, tvā, prapadye, saguḥ, sāśvaḥ, saha, yat, me, asti, tena, bhūḥ, prapadye, bhuvaḥ, prapadye, suvaḥ, prapadye, bhūḥ, bhuvaḥ, suvaḥ, prapadye, vāyuṃ, prapadye, anārtāṃ, devatāṃ, prapadye, aśmānaṃ, ākhaṇaṃ, prapadye, prajāpateḥ, brahmakośaṃ, brahma, prapadya, oṃ, prapadye, antarikṣaṃ, ma, urvantaraṃ, bṛhat, agnayaḥ, parvatāḥ, ca, yayā, vātaḥ, svastyā, svasti, māṃ, tayā, svastyā, svasti, mānasāni, prāṇa-apānau, mṛtyoḥ, mā, pātaṃ, prāṇa-apānau, mā, māhāsiṣṭaṃ, mayi, medhāṃ, mayi, prajāṃ, mayi, agniḥ, tejaḥ, dadhātu, mayi, medhāṃ, mayi, prajāṃ, mayi, indra, indriyaṃ, dadhātu, mayi, medhāṃ, mayi, prajāṃ, mayi, sūryaḥ, bhrājaḥ, dadhātu //
dyu̱bhira̱ktubhi̱: pari̍pātama̱smānari̍ṣṭebhiraśvinā̱ saubha̍gebhiḥ | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱: sindhu̍: pṛthi̱vī u̱ta dyauḥ | kayā̍ naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱: sakhā̎ | kayā̱ śaci̍ṣṭhayā vṛ̱tā | kastvā̍ sa̱tyo madā̍nā̱ṃ magṃhi̍ṣṭho matsa̱dandha̍saḥ | dṛ̱ḍhāci̍dā̱ruje̱ vasu̍ | a̱bhīṣu ṇa̱: sakhī̍nāmavi̱tā ja̍ritṝ̱ṇām | śa̱taṃ bha̍vāsyū̱tibhi̍: | vaya̍: supa̱rṇā upa̍sedu̱rindra̍ṃ pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ | apa̍ dhvā̱ntamū̎rṇu̱hi pū̱rdhi cakṣu̍rmumu̱gdhya̍smānni̱dhaye̍va ba̱ddhān || 4-3
// dyubhiḥ, aktubhiḥ, paripātaṃ, asmān, ariṣṭebhiḥ, aśvinā, saubhagebhiḥ, tat, naḥ, mitraḥ, varuṇaḥ, māṃ, ahantāṃ, aditiḥ, sindhuḥ, pṛthivī, uta, dyauḥ, kayā, naḥ, citra, ābhuvadūtī, sadāvṛdhaḥ, sakhā, kayā, śaciḥ, tayā, vṛtā, kaḥ, tvā, satyo, madānāṃ, maṃhi, sthaḥ, mat, sat, andhasaḥ, dṛḍhācit, āruje, vasu, abhīṣu, naḥ, sakhīnāṃ, avitā, jaritṝṇāṃ, śataṃ, bhavāsya, ūtibhiḥ, vayaḥ, suparṇā, upaseduḥ, indraṃ, priya-medhā, ṛṣayaḥ, nādhamānāḥ, apa, dhvāntaṃ, ūrṇuhi, pūrdhi, cakṣuḥ, mumugdhi, asmān, nidhaya, iva, baddhān //
śaṃ no̍ devīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śaṃ yora̱bhisra̍vantu naḥ | īśā̍nā̱ vāryā̍ṇā̱ṃ kṣaya̍ntīścarṣaṇī̱nām | a̱po yā̍cāmi bheṣa̱jam | su̱mi̱trā na̱ āpa̱ oṣa̍dhayaḥ santu durmi̱trāstasmai̍ bhūyāsu̱ryo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | āpo̱ hi ṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana | ma̱he raṇā̍ya̱ cakṣa̍se | yo va̍: śi̱vata̍mo̱ rasa̱stasya̍ bhājayate̱ha na̍: | u̱śa̱tīri̍va mā̱ta̍raḥ | tasmā̱ ara̍ṃ gamāma vo̱ yasya̱ kṣayā̍ya̱ jinva̍tha || 4-4
// śaṃ, naḥ, devīḥ, abhiṣṭaya, āpaḥ, bhavantu, pītaye, śaṃ, yoḥ, abhisravantu, naḥ, īśānā, vāryāṇāṃ, kṣayantīḥ, carṣaṇīnāṃ, apaḥ, yācāmi, bheṣajaṃ, sumitrā, naḥ, āpaḥ, oṣadhayaḥ, santu, duḥ-mitrāḥ, tasmai, bhūyāsuḥ, yo, asmān, dveṣṭi, yaṃ, ca, vayaṃ, dviṣmaḥ, āpaḥ, hi, sthā, mayobhuvaḥ, tā, na, ūrje, dadhātana, mahe, raṇāya, cakṣase, yaḥ, vaḥ, śivatamaḥ, rasaḥ, tasya, bhājayata, iha, naḥ, uśatīḥ, iva, mātaraḥ, tasmā, araṃ, gamāma, vaḥ, yasya, kṣayāya, jinvatha //
āpo̍ ja̱naya̍thā ca naḥ | pṛ̱thi̱vī śā̱ntā sā’gninā̍ śā̱ntā sā me̍ śā̱ntā śucag̍ṃ śamayatu | a̱ntari̍kṣagṃ śā̱ntaṃ tadvā̱yunā̍ śā̱ntaṃ tanme̍ śā̱ntagṃ śucag̍ṃ śamayatu | dyauḥ śā̱ntā sā”di̱tyena̍ śā̱ntā sā me̍ śā̱ntā śucag̍ṃ śamayatu | pṛ̱thi̱vī śānti̍ra̱ntari̍kṣa̱g̱ṃ śānti̱rdyauḥ śānti̱rdiśa̱: śānti̍ravāntaradi̱śāḥ śānti̍ra̱gniḥ śānti̍rvā̱yuḥ śānti̍rādi̱tyaḥ śānti̍śca̱ndramā̱: śānti̱rnakṣa̍trāṇi̱ śānti̱rāpa̱: śānti̱roṣa̍dhaya̱: śānti̱rvana̱spata̍ya̱: śānti̱rgauḥ śānti̍ra̱jā śānti̱raśva̱: śānti̱: puru̍ṣa̱: śānti̱rbrahma̱ śānti̍rbrāhma̱ṇaḥ śānti̱: śānti̍re̱va śāntiḥ śānti̍rme astu̱ śānti̍: |
// āpaḥ, janayathā, ca, naḥ, pṛthivī, śāntā, sā, agninā, śāntā, sā, me, śāntā, śucaṃ, śamayatu, antarikṣaṃ, śāntaṃ, tat, vāyunā, śāntaṃ, tat, me, śāntaṃ, śucaṃ, śamayatu, dyauḥ, śāntā, sā, ādityena, śāntā, sā, me, śāntā, śucaṃ, śamayatu, pṛthivī, śāntiḥ, antarikṣaṃ, dyauḥ, diśaḥ, avāntara-diśāḥ, agniḥ, vāyuḥ, ādityaḥ, candramāḥ, nakṣatrāṇi, āpaḥ, oṣadhayaḥ, vanaspatayaḥ, gauḥ, ajāḥ, aśvaḥ, puruṣaḥ, brahma, brāhmaṇaḥ, śāntiḥ, śāntiḥ, eva, śāntiḥ, śāntiḥ, me, astu, śāntiḥ //
tayā̱’hagṃ śā̱ntyā sa̍rvaśā̱ntyā mahya̍ṃ dvi̱pade̱ catu̍ṣpade ca̱ śānti̍ṃ karomi̱ śānti̍rme astu̱ śānti̍: | eha̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̱ motti̍ṣṭhanta̱manūtti̍ṣṭhantu̱ mā mā̱g̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̍ mā̱ mā hā̍siṣuḥ | udāyu̍ṣā svā̱yuṣodoṣa̍dhīnā̱g̱ṃ rase̱notpa̱rjanya̍sya̱ śuṣme̱ṇoda̍sthāma̱mṛtā̱g̱ṃ anu̍ | taccakṣu̍rde̱vahi̍taṃ pu̱rastā̎cchu̱kramu̱ccara̍t | paśye̍ma śa̱rada̍: śa̱taṃ jīve̍ma śa̱rada̍: śa̱taṃ nandā̍ma śa̱rada̍: śa̱taṃ modā̍ma śa̱rada̍: śa̱taṃ bhavā̍ma śa̱rada̍: śa̱tagṃ śṛ̱ṇavā̍ma śa̱rada̍: śa̱taṃ prabra̍vāma śa̱rada̍: śa̱tamajī̍tāḥ syāma śa̱rada̍: śa̱taṃ jyokca̱ sūrya̍ṃ dṛ̱śe |
// tayā, ahaṃ, śāntyā, sarvaśāntyā, mahyaṃ, dvipade, catuṣpade, ca, śāntiṃ, karomi, śāntiḥ, me, astu, śāntiḥ, eha, śrīḥ, ca, hrīḥ, ca, dhṛtiḥ, ca, tapo, medhā, pratiṣṭhā, śraddhā, satyaṃ, dharmaḥ, ca, etāni, mā, uttiṣṭhantaṃ, anu-uttiṣṭhantu, mā, māṃ, śrīḥ, ca, hrīḥ, ca, dhṛtiḥ, ca, tapo, medhā, pratiṣṭhā, śraddhā, satyaṃ, dharmaḥ, ca, etāni, mā, mā, hāsiṣuḥ, ut, āyuṣā, svāyuṣaḥ, ut, oṣadhīnāṃ, rasena, ut, parjanyasya, suṣmeṇa, udasthāṃ, amṛtān, anu, tat, cakṣuḥ, devahitaṃ, purastāt, śukraṃ, uccaret, paśyema, śaradaḥ, śataṃ, jīvema, nandāma, modāma, bhavāma, śṛṇavāma, prabravāma, ajītāḥ, syāma, jyok, ca, sūryaṃ, dṛśe //
ya uda̍gānmaha̱to’rṇavā̎dvi̱bhrāja̍mānaḥ sari̱rasya̱ madhyā̱tsa mā̍ vṛṣa̱bho lo̍hitā̱kṣaḥ sūryo̍ vipa̱ścinmana̍sā punātu | brahma̍ṇa̱: śrota̍nyasi̱ brahma̍ṇa ā̱ṇī stho̱ brahma̍ṇa ā̱vapa̍namasi dhāri̱teyaṃ pṛ̍thi̱vī brahma̍ṇā ma̱hī dhā̍ri̱tame̍nena ma̱hada̱ntari̍kṣa̱ṃ diva̍ṃ dādhāra pṛthi̱vīgṃ sade̍vā̱ṃ yada̱haṃ veda̱ tada̱haṃ dhā̍rayāṇi̱ mā madvedo’dhi̱ visra̍sat | me̱dhā̱ma̱nī̱ṣe mā”vi̍śatāgṃ sa̱mīcī̍ bhū̱tasya̱ bhavya̱syāva̍rudhyai̱ sarva̱māyu̍rayāṇi̱ sarva̱māyu̍rayāṇi | ā̱bhirgī̱rbhiryadato̍ na ū̱namāpyā̍yaya harivo̱ vardha̍mānaḥ | ya̱dā sto̱tṛbhyo̱ mahi̍ go̱trā ru̱jāsi̍ bhūyiṣṭha̱bhājo̱ adha̍ te syāma | brahma̱ prāvā̍diṣma̱ tanno̱ mā hā̍sīt | oṃ śānti̱: śānti̱: śānti̍: || 4-5 || 4 ||
// ya, udagāt, mahataḥ, arṇavāt, vibhrājamānaḥ, sarirasya, madhyāt, mā, vṛṣabhaḥ, lohitākṣaḥ, sūryaḥ, vipaścit, manasā, punātu, brahmaṇaḥ, śrotanī, asi, brahmaṇaḥ, āṇī-sthaḥ, brahmaṇaḥ, āvapanaṃ, asi, dhāritā, iyaṃ, pṛthivī, brahmaṇā, mahī, dhāritaṃ, enena, mahat, antarikṣaṃ, divaṃ, dādhāra, pṛthivīṃ, sa-devāṃ, yat, ahaṃ, veda, tat, ahaṃ, dhārayāṇi, mā, mat, vedaḥ, adhi, visrasat, medhā, manīṣe, mā, āviśatāṃ, samīcī, bhūtasya, bhavyasya, avaruddhyai, sarvamāyuḥ, ayāṇi, sarvamāyuḥ, ayāṇi, ābhiḥ, gībhiḥ, yat, ataḥ, na, ūnaṃ, āpyāyaya, harivaḥ, vardhamānaḥ, yadā, stotṛbhyaḥ, mahi, gotrā, rujāsi, bhūyiṣṭhabhājaḥ, adha, te, syāma, brahma, pravādiṣma, tat, naḥ, mā, hāsīt //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.