Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.ā.1-0-0)
oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: | sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: || 1 ||
// bhadraṃ, karṇebhiḥ, śṛṇuyāma, devāḥ, bhadraṃ, paśyema, akṣabhiḥ, yajatrāḥ, sthiraiḥ, raṅgaiḥ, tuṣṭuvāṃ, saḥ, tanūbhiḥ, vyaśema, devahitaṃ, yadāyuḥ, svasti, naḥ, indraḥ, vṛddhaśravāḥ, svasti, naḥ, pūṣā, viśvavedāḥ, svasti, naḥ, tārkṣyo, ariṣṭanemiḥ, svasti, naḥ, bṛhaspatiḥ, dadātu //
(tai.ā.2-0-0)
oṃ namo̱ brahma̍ṇe̱ namo̍ astva̱gnaye̱ nama̍: pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ | namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ namo̱ viṣṇa̍ve bṛha̱te ka̍romi ||
oṃ śānti̱: śānti̱: śānti̍: || 2 ||
// namaḥ, brahmaṇe, namaḥ, astu, agnaye, namaḥ, pṛthivyai, namaḥ, oṣadhībhyaḥ, namaḥ, vāce, namaḥ, vācaspataye, namaḥ, viṣṇave, bṛhate, karomi //
(tai.ā.3-0-0)
oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ | gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam | śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||
oṃ śānti̱: śānti̱: śānti̍: || 3 ||
// tat, śaṃ, yoḥ, āvṛṇīmahe, gātuṃ, yajñāya, gātuṃ, yajñapataye, daivīḥ, svastiḥ, astu, naḥ, svastiḥ, mānuṣebhyaḥ, ūrdhvaṃ, jigātu, bheṣajaṃ, śaṃ, no, astu, dvipade, śaṃ, catuṣpade //
(tai.ā.4-1-1)
oṃ namo̍ vā̱ce yā co̍di̱tā yā cānu̍ditā̱ tasyai̍ vā̱ce namo̱ namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ nama̱ ṛṣi̍bhyo mantra̱kṛdbhyo̱ mantra̍patibhyo̱ māmāmṛṣa̍yo mantra̱kṛto̍ mantra̱pata̍ya̱: parā̍du̱rmā’hamṛṣī̎nmantra̱kṛto̍ mantra̱patī̱n parā̍dāṃ vaiśvade̱vīṃ vāca̍mudyāsagṃ śi̱vāmada̍stā̱ṃ juṣṭā̎ṃ de̱vebhya̱: śarma̍ me̱ dyauḥ śarma̍ pṛthi̱vī śarma̱ viśva̍mi̱daṃ jaga̍t | śarma̍ ca̱ndraśca̱ sūrya̍śca̱ śarma̍ brahmaprajāpa̱tī |
// namaḥ, vāce, yā, ca, uditā, yā, ca, anuditā, tasyai, vāce, namaḥ, namaḥ, vāce, namaḥ, vācaspataye, namaḥ, ṛṣibhyaḥ, mantrakṛdbhyaḥ, mantrapatibhyaḥ, mā, māṃ, ṛṣayaḥ, mantrakṛto, mantrapatayaḥ, parāduḥ, mā, ahaṃ, ṛṣīn, mantrakṛte, mantrapatīn, parādāḥ, vaiśvadevīṃ, vācaṃ, udyāsaṃ, śivamadaḥ, tāṃ, juṣṭāṃ, devebhyaḥ, śarma, me, dyauḥ, śarma, pṛthivī, śarma, viśvaṃ, idaṃ, jagat, śarma, candraḥ, ca, sūryaḥ, ca, śarma, brahma, prajāpatī //
bhū̱taṃ va̍diṣye̱ bhuva̍naṃ vadiṣye̱ tejo̍ vadiṣye̱ yaśo̍ vadiṣye̱ tapo̍ vadiṣye̱ brahma̍ vadiṣye sa̱tyaṃ va̍diṣye̱ tasmā̍ a̱hami̱damu̍pa̱stara̍ṇa̱mupa̍stṛṇa upa̱stara̍ṇaṃ me pra̱jāyai̍ paśū̱nāṃ bhū̍yādupa̱stara̍ṇama̱haṃ pra̱jāyai̍ paśū̱nāṃ bhū̍yāsa̱ṃ prāṇā̍pānau mṛ̱tyormā̍pāta̱ṃ prāṇā̍pānau̱ mā mā̍ hāsiṣṭa̱ṃ madhu̍ maniṣye̱ madhu̍ janiṣye̱ madhu̍ vakṣyāmi̱ madhu̍ vadiṣyāmi̱ madhu̍matīṃ de̱vebhyo̱ vāca̍mudyāsagṃ śuśrū̱ṣeṇyā̎ṃ manu̱ṣye̎bhya̱staṃ mā̍ de̱vā a̍vantu śo̱bhāyai̍ pi̱taro’nu̍madantu ||
oṃ śānti̱: śānti̱: śānti̍: || 4 ||
// bhūtaṃ, vadiṣye, bhuvanaṃ, vadiṣye, tejaḥ, vadiṣye, yaśaḥ, vadiṣye, tapaḥ vadiṣye, brahma, vadiṣye, satyaṃ, vadiṣye, tasmā, ahaṃ, idaṃ, upaḥ-taraṇaṃ, upaḥ-tṛṇa, upaḥ-taraṇaṃ, me, prajāyai, paśūnāṃ, bhūyāt, upaḥ-taraṇaṃ, ahaṃ, prajāyai, paśūnāṃ, bhūyāsaṃ, prāṇa-apānau, mṛtyoḥ, mā, pātaṃ, prāṇa-apānau, mā, mā, hāsiṣṭaṃ, madhu, maniṣye, madhu, janiṣye, madhu, vakṣyāmi, madhu, vadiṣyāmi, madhumatīṃ, devebhyaḥ, vācaṃ, udyāsaṃ, śuśrūṣeṇi, yāṃ, manuṣyebhyaḥ, tāṃ, mā, devāḥ, avantu, śobhāyai, pitaraḥ, anu-madantu //
(tai.ā.5-0-0)
śaṃ na̱stanno̱ mā hā̍sīt |
oṃ śānti̱: śānti̱: śānti̍: || 5 ||
// śaṃ, naḥ, tat, no, mā, hāsīt //
(tai.ā.6-0-0)
oṃ saṃ tvā̍ siñcāmi̱ yaju̍ṣā pra̱jāmāyu̱rdhana̍ṃ ca ||
oṃ śānti̱: śānti̱: śānti̍: || 6 ||
// saṃ, tvā, siñcami, yajuṣā, prajāṃ, āyuḥ, dhanaṃ, ca //
(tai.ā.7-1-1)
oṃ śaṃ no̍ mi̱traḥ śaṃ varu̍ṇaḥ | śaṃ no̍ bhavatvarya̱mā | śaṃ na̱ indro̱ bṛha̱spati̍: | śaṃ no̱ viṣṇu̍rurukra̱maḥ | namo̱ brahma̍ṇe | nama̍ste vāyo | tvame̱va pra̱tyakṣa̱ṃ brahmā̍si | tvame̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi | ṛ̱taṃ va̍diṣyāmi | sa̱tyaṃ va̍diṣyāmi | tanmāma̍vatu | tadva̱ktāra̍mavatu | ava̍tu̱ mām | ava̍tu va̱ktāra̎m ||
oṃ śānti̱: śānti̱: śānti̍: || 7 ||
// śaṃ, naḥ, mitraḥ, śaṃ, varuṇaḥ, śaṃ, naḥ, bhavatu, aryamā, śaṃ, naḥ, indraḥ, bṛhaspatiḥ, śaṃ, naḥ, viṣṇuḥ, urukramaḥ, namaḥ, brahmaṇe, namaḥ, te, vāyo, tvameva, pratyakṣaṃ, brahma, asi, tvameva, pratyakṣaṃ, brahma, vadiṣyāmi, ṛtaṃ, vadiṣyāmi, satyaṃ, vadiṣyāmi, tat, māṃ, avatu, tat, vaktāraṃ, avatu, avatu, māṃ, avatu, vaktāraṃ //
(tai.ā.8-0-0)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svi nā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: || 8 ||
// saha, nau, avatu, saha, nau, bhunaktu, saha, vīryaṃ, karavāvahai, tejasvi, nau, adhītaṃ, astu, mā, vidviṣāvahai //
(tai.ā.9-0-0)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svi nā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: || 9 ||
// saha, nau, avatu, saha, nau, bhunaktu, saha, vīryaṃ, karavāvahai, tejasvi, nau, adhītaṃ, astu, mā, vidviṣāvahai //
(tai.ā.10-0-0)
oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu | sa̱ha vī̱rya̍ṃ karavāvahai | te̱ja̱svi nā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||
oṃ śānti̱: śānti̱: śānti̍: || 10 ||
// saha, nau, avatu, saha, nau, bhunaktu, saha, vīryaṃ, karavāvahai, tejasvi, nau, adhītaṃ, astu, mā, vidviṣāvahai //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.