Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha pañcāṅgaṃ sakṛjjapet ||
sa̱dyojā̱taṃ pra̍padyā̱mi̱ sa̱dyojā̱tāya̱ vai namo̱ nama̍: | bha̱ve bha̍ve̱ nāti̍bhave bhavasva̱ mām | bha̱vodbha̍vāya̱ nama̍: || 1
// sadyaḥ-jātaṃ, prapadyāmi, sadyaḥ-jātāya, vai, namaḥ, namaḥ, bhave, bhave, na-atibhave, bhavasva, mām, bhava-udbhavāya, namaḥ //
vā̱ma̱de̱vāya̱ namo̎ jye̱ṣṭhāya̱ nama̍: śre̱ṣṭhāya̱ namo̍ ru̱drāya̱ nama̱: kālā̍ya̱ nama̱: kala̍vikaraṇāya̱ namo̱ bala̍vikaraṇāya̱ namo̱ balā̍ya̱ namo̱ bala̍pramathanāya̱ nama̱: sarva̍bhūtadamanāya̱ namo̍ ma̱nonma̍nāya̱ nama̍: || 2
// vāmadevāya, namaḥ, jyeṣṭhāya, namaḥ, śreṣṭhāya, namaḥ, rudrāya, namaḥ, kālāya, namaḥ, kala-vikaraṇāya, namaḥ, bala-vikaraṇāya, namaḥ, balāya, namaḥ, bala-pramathanāya, namaḥ, sarvabhūta-damanāya, namaḥ, manonmanāya, namaḥ //
a̱ghore̎bhyo’tha̱ ghore̎bhyo̱ ghora̱ghora̍tarebhyaḥ | sarve̎bhyaḥ sarva̱śarve̎bhyo̱ nama̍ste astu ru̱drarū̍pebhyaḥ || 3
// aghorebhyaḥ, atha, ghorebhyaḥ, ghora-ghoratarebhyaḥ, sarvebhyaḥ, sarva-śarvebhyaḥ, namaḥ, te, astu, rudra-rūpebhyaḥ //
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi | tanno̍ rudraḥ praco̱dayā̎t || 4
// tat, puruṣāya, vidmahe, mahā-devāya, dhīmahi, tat, naḥ, rudraḥ, pracodayāt //
īśānaḥ sarva̍vidyā̱nā̱mīśvaraḥ sarva̍bhūtā̱nā̱ṃ brahmādhi̍pati̱rbrahma̱ṇo’dhi̍pati̱rbrahmā̍ śi̱vo me̍ astu sadāśi̱vom || 5
// īśānaḥ, sarva-vidyānāṃ, īśvaraḥ, sarva-bhūtānāṃ, brahma-adhipati, brahmaṇaḥ-adhipatiḥ, brahmā, śivaḥ, me, astu, sadā-śivoṃ //
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.