Site icon Stotra Nidhi

Mahanyasam 13. Shiva Sankalpam (Shiva Sankalpa Suktam) – 13) śivasaṅkalpāḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

atha śivasaṅkalpāḥ ||

yene̱daṃ bhū̱taṃ bhuva̍naṃ bhavi̱ṣyat pari̍gṛhītama̱mṛte̍na̱ sarva̎m |
yena̍ ya̱jñastā̍yate sa̱ptaho̍tā̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 1

// (śu.ya.ve.34-4, ṛ.ve.khi.4-11-6) yena, idaṃ, bhūtaṃ, bhuvanaṃ, bhaviṣyat, pari-gṛhītaṃ, amṛtena, sarvaṃ, yena, yajñaḥ, tāyate, saptahotaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yena̱ karmā̍ṇi pra̱cara̍nti̱ dhīrā̱ yato̍ vā̱cā mana̍sā̱ cāru̱yanti̍ |
yatsammi̍ta̱ṃ mana̍: sa̱ñcara̍nti̱ prā̱ṇina̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 2

// yena, karmāṇi, pracaranti, dhīrāḥ, yato, vācā, manasā, cāruyanti, yat, sammitaṃ, manaḥ, sañcaranti, prāṇinaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yena̱ karmā̎ṇya̱paso̍ manī̱ṣiṇo̍ ya̱jñe śṛ̍ṇvanti vi̱dathe̍ṣu̱ dhīrā̎: |
yada̍pū̱rvaṃ yakṣa̱manta̍: pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 3

// yena, karmāṇi, apaso, manīṣiṇo, yajñe, śṛṇvanti, vidatheṣu, dhīrāḥ, yat, apūrvaṃ, yakṣamantaṃ, prajānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yatpra̱jñāna̍mu̱ta ceto̱ dhṛti̍śca̱ yajjyoti̍ra̱ntara̱mṛta̍ṃ pra̱jāsu̍ |
yasmā̱nna ṛ̱te kiṃ ca̱ na karma̍ kri̱yate̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 4

// yat, pra-jñānaṃ, uta, ceto, dhṛtiḥ, ca, yat, jyotiḥ, antaḥ, amṛtaṃ, prajāsu, yasmān, na, ṛte, kiṃ, ca, na, karma, kriyate, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

su̱ṣā̱ra̱thiraśvā̍niva̱ yanma̍nu̱ṣyā̎nnenī̱yate̍​’bhī̱śubhi̍rvā̱jina̍ iva |
hṛ̱tpra̱ti̱ṣṭhaṃ yadaca̍ra̱ṃ javi̍ṣṭha̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 5

// (śu.ya.ve.34-6, ṛ.ve.khi.4-11-6) su-sārathiḥ, aśvān, iva, yat, manuṣyān, nenīyate, abhīśu-bhiḥ, vājinaḥ, iva, hṛt-pratiṣṭhaṃ, yat, ajitaṃ, javiṣṭhaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yasmi̱nnṛca̱: sāma̱ yajūg̍ṃṣi̱ yasmi̱n prati̍ṣṭhitā rathanā̱bhāvi̍vā̱rāḥ |
yasmigg̍ści̱ttagṃ sarva̱mota̍ṃ pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 6

// (śu.ya.ve.34-5, ṛ.ve.khi.4-11-5) yasmin, ṛcaḥ, sāma, yajūṃṣi, yasmin, pratiṣṭhitā, rathanābhau, iva, arāḥ, yasmin, cittaṃ, sarvaṃ, ā-utaṃ, pra-janāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yadatra̍ ṣa̱ṣṭhaṃ tri̱śatag̍ṃ su̱vīrya̍ṃ ya̱jñasya̍ gu̱hyaṃ nava̍nāva̱ māyya̎m |
daśa̍ pañca tri̱g̱ṃśata̱ṃ yatpa̍ra̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 7

// yat, atra, ṣaṣṭhaṃ, triśataṃ, su-vīryaṃ, yajñasya, guhyaṃ, nava-nāva, māyyaṃ, daśa, pañca, triṃśataṃ, yat, paraṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yajjāgra̍to dū̱ramu̱daiti̱ sarva̱ṃ tathsu̱ptasya̍ tathai̱vaiti̍ |
dū̱ra̱ṃ ga̱maṃ jyoti̍ṣā̱ṃ jyoti̱reka̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 8

// yat, jāgrataḥ, dūraṃ, ut-aiti, daivaṃ, tat, ūṃ, suptasya, tathā, eva, eti, dūraṃ-gamaṃ, jyotiṣāṃ, jyotiḥ ekaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yene̱daṃ viśva̱ṃ jaga̍to ba̱bhūva̍ ye de̱vāpi̍ maha̱to jā̱tave̍dāḥ |
tade̱vāgnistadvā̱yustatsūrya̱stadu̍ca̱ndramā̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 9

// yena, idaṃ, viśvaṃ, jagataḥ, babhūva, ye, devā, api, mahato, jātavedāḥ, tat, eva, agniḥ, tat, vāyuḥ, tat, sūryaḥ, tat, ?, candramāḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yena̱ dyauḥ pṛ̍thi̱vī cā̱ntari̍kṣaṃ ca̱ ye parva̍tāḥ pra̱diśo̱ diśa̍śca |
yene̱daṃ jaga̱dvyāpta̍ṃ pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 10

// yena, dyauḥ, pṛthivī, ca, antarikṣaṃ, ca, ye, parvatāḥ, pra-diśo, diśaḥ, ca, yena, idaṃ, jagat, vyāptaṃ, prajānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ye ma̍no̱ hṛda̍ya̱ṃ ye ca̍ de̱vā ye di̱vyā āpo̱ ye sū̎ryara̱śmiḥ |
ye śrotre̱ cakṣu̍ṣī sa̱ñcara̍nta̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 11

// ye, manaḥ, hṛdayaṃ, ye, ca, devā, ye, divyā, āpaḥ, ye, sūrya-raśmiḥ, ye, śrotre, cakṣuṣī, sañcarantaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

aci̍ntya̱ṃ cāpra̍meya̱ṃ ca̱ vya̱ktā̱vyakta̍para̱ṃ ca ya̍t |
sūkṣmā̎tsūkṣmata̍raṃ jñe̱ya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 12

// a-cintyaṃ, ca, a-prameyaṃ, ca, vyakta, a-vyakta, paraṃ, ca, yat, sūkṣmāt, sūkṣmataraṃ, jñeyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ekā̍ ca da̱śa śa̱taṃ ca̍ sa̱hasra̍ṃ cā̱yuta̍ṃ ca ni̱yuta̍ṃ ca pra̱yuta̱ṃ cārbu̍daṃ ca̱ nya̍rbudaṃ ca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 13

// ekā, ca, daśa, śataṃ, ca, sahasraṃ, ca, ayutaṃ, ca, niyutaṃ, ca, prayutaṃ, ca, arbudaṃ, ca, nyarbudaṃ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ye pa̍ñca pa̱ñcāda̱śa śa̱tag̍ṃ sa̱hasra̍ma̱yuta̱ṃ nya̍rbudaṃ ca |
te a̍gni ci̱tteṣṭa̍kā̱stāgṃ śarī̍ra̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 14

// ye, pañca, pañcādaśa, śataṃ, sahasraṃ, ayutaṃ, nyarbudaṃ, ca, te, agniḥ, citta, iṣṭakāḥ, tāṃ, śarīraṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̍mādi̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
yasya̱ yoni̱ṃ pari̱paśya̍nti̱ dhīrā̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 15

// vedāhametaṃ, puruṣaṃ, mahān, taṃ, ādityavarṇaṃ, tamasaḥ, paraḥ, tāt, yasya, yoniṃ, pari-paśyanti, dhīrāḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yasyai̱taṃ dhīrā̎: pu̱nanti̍ ka̱vayo̎ bra̱hmāṇa̍me̱taṃ tvā̍ vṛṇuta̱mindu̎m |
sthā̱va̱raṃ jaṅga̍ma̱ṃ dyaurā̍kā̱śaṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 16

// yasya, etaṃ, dhīrāḥ, punanti, kavayaḥ, brahmāṇaṃ, etaṃ, tvā, vṛṇutaṃ, induṃ, sthāvaraṃ, jaṅgamaṃ, dyauḥ, ākāśaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

parā̎tpa̱rata̍raṃ cai̱va̱ ta̱tparā̎ccaiva̱ yatpa̍ram |
yatparā̱tpara̍to jñe̱ya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 17

// parāt, parataraṃ, ca, iva, tat, parāt, ca, iva, yat, paraṃ, yat, parāt, parataḥ, jñeyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

parā̎tpa̱rata̍raṃ bra̱hma̱ ta̱tparā̎tpara̱to hari̍: |
yatparā̱tpara̍to’dhī̱śa̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 18

// parāt, parataraṃ, brahma, tat, parāt, parataḥ, hariḥ, yat, parāt, parataḥ, adhīśaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yā vedādiṣu̍ gāya̱trī sa̱rvavyā̍pī mahe̱śva̍rī |
ṛgya̍ju̱: sāmā̍tharvai̱śca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 19

// yā, vedādiṣu, gāyatrī, sarva-vyāpī, maheśvarī, ṛk, yajuḥ, sāma, atharvaiḥ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yo vai̍ de̱vaṃ ma̍hāde̱va̱ṃ pra̱yata̍: praṇa̱vaḥ śuci̍: |
yaḥ sarve̍ sarva̍vedā̱śca tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 20

// yaḥ, vai, devaṃ, mahā-devaṃ, prayataḥ, praṇavaḥ, śuciḥ, yaḥ, sarve, sarva-vedāḥ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

praya̍ta̱: praṇa̍voṅkā̱ra̱ṃ pra̱ṇava̍ṃ puru̱ṣotta̍mam |
oṅkāra̱ṃ praṇa̍vātmā̱na̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 21

// pra-yataḥ, praṇava, oṅkāraṃ, praṇavaṃ, puruṣa-uttamaṃ, oṅkāraṃ, praṇava-ātmānaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yo’sau̍ sa̱rveṣu̍ vede̱ṣu̱ paṭhyate̎ hyaya̱mīśva̍raḥ |
a̱kā̱yo nirgu̍ṇo hyā̱tmā̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 22

// yaḥ, asau, sarveṣu, vedeṣu, paṭhyate, hi, ayaṃ, īśvaraḥ, akāyo, nirguṇo, hi, ātmā, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

gobhi̱rjuṣṭa̱ṃ dhane̍na̱ hyāyu̍ṣā ca̱ bale̍na ca |
pra̱jayā̍ pa̱śubhi̍: puṣkarā̱kṣaṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 23

// gobhiḥ, juṣṭaṃ, dhanena, hi, āyuṣā, ca, balena, ca, prajayā, paśubhiḥ, puṣkara-akṣaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̱ttanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 24

// tri, ambakaṃ, yajāmahe, sugandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

kailā̍sa̱śikha̍re ra̱mye̱ śa̱ṅkara̍sya śi̱vāla̍ye |
de̱vatā̎statra̍ moda̱nti̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 25

// kailāsa-śikhare, ramye, śaṅkarasya, śivālaye, devatāḥ, tatra, modanti, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

kailā̍sa̱śikha̍rāvā̱sā hi̱mava̍dgiri̱saṃsthi̍tam | [kanya̍yā]
nī̱la̱ka̱ṇṭhaṃ tri̍ṇetra̱ṃ ca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 26

// kailāsa-śikhara-āvāsa, himavat, giri-saṃsthitaṃ, nīla-kaṇṭhaṃ, tri-netraṃ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

vi̱śvata̍ścakṣuru̱ta vi̱śvato̍ mukho vi̱śvato̍ hasta u̱ta vi̱śvata̍spāt |
saṃ bā̱hubhyā̱ṃ nama̍ti̱ sampata̍trai̱rdyāvā̍pṛthi̱vī ja̱naya̍nde̱va eka̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 27

// viśvataḥ, cakṣuḥ, uta, viśvataḥ, mukhaḥ, viśvataḥ, hasta, uta, viśvataḥ, pāt, saṃ, bāhubhyāṃ, namati, sampatat, traiḥ, dyāvā, pṛthivī, janayan, devā, ekaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ca̱turo̍ ve̱dāna̍dhīyī̱ta̱ sa̱rvaśā̎strama̱yaṃ vidu̍: |
iti̍hā̱sa pu̍rāṇā̱nā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 28

// caturaḥ, vedān, adhīyīta, sarva-śāstramayaṃ, viduḥ, itihāsa, purāṇānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
māno̍​’vadhīḥ pi̱tara̱ṃ motamā̱tara̍ṃ pri̱yāmāna̍sta̱nuvo̍ rudra rīriṣa̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 29

// mā, naḥ, mahāntaṃ, uta, mā, naḥ, arbhakaṃ, mā, naḥ, ukṣantaṃ, uta, mā, naḥ, ukṣitaṃ, mā, naḥ, vadhīḥ, pitaraṃ, mā, uta, mātaraṃ, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

māna̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmāno̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhemate̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 30

// mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 31

// ṛtaṃ, satyaṃ, paraṃ, brahma, puruṣaṃ, kṛṣṇa-piṅgalaṃ, ūrdhvaṃ, etaṃ, virūpa-akṣaṃ, viśva-rūpāya, vai, namaḥ, namaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

kadru̱drāya̱ prace̍tase mī̱ḍhuṣṭa̍māya̱ tavya̍se |
vo̱cema̱ śanta̍magṃ hṛ̱de |
sarvo̱ hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 32

// kat, rudrāya, pra-cetase, mīḍhuḥ-tamāya, tavyase, vaḥ, cema, śaṃ-tamaṃ, hṛde, sarvaḥ, hi, eṣaḥ, rudraḥ, tasmai, rudrāya, namaḥ, astu, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ sa̱taśca̱ yoni̱masa̍taśca̱ viva̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 33

// brahmajat, jñānaṃ, prathamaṃ, purastāt, vi-sīmataḥ, su-ruco, va, ena, āvaḥ, sa, budhniyā, upamā, asya, viṣṭhāḥ, sataḥ, ca, yoniṃ, a-sataḥ, ca, vivaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 34

// (tai.saṃ.4-1-8.32) yaḥ, pra-anataḥ, ni-miṣataḥ, mahi-tvā, ekaḥ, it, rājā, jagatḥ, babhūva, yaḥ, īśe, asya, dvi-padaḥ, catuḥ-padaḥ, kasmai, devāya, haviṣā, vidhema, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ya ā̎tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṃ yasya̍ de̱vāḥ |
yasya̍ chā̱yā’mṛta̱ṃ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 35

// (tai.saṃ.4-1-8.32) yaḥ, ātma-dāḥ, bala-dāḥ, yasta, viśve, upa-āsate, pra-śiṣaṃ, yasya, devāḥ, yasya, chāyā, amṛtaṃ, yasya, mṛtyuḥ, kasmai, devāya, haviṣā, vidhema, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarīg̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 36

//gandhadvārāṃ, durādharṣaṃ, nitya-puṣṭāṃ, karīṣiṇīṃ, īśvarīṃ, sarva-bhūtānaṃ, tāṃ, iha, upahvaye, śriyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 37

// (tai.saṃ. 5-5-9-3) yaḥ, rudraḥ, agnau, yaḥ, apsu, yaḥ, oṣadhīṣu, yaḥ, rudraḥ, viśvā, āviveśa, tasmai, rudrāya, namo, astu, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

namakaṃ cama̍kaṃ cai̱va̱ pu̱ruṣasū̎ktaṃ ca̱ yadvi̍duḥ |
ma̱hā̱de̱vaṃ ca̍ tattu̱lya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 38

// namakaṃ, camakaṃ, ca, eva, puruṣasūktaṃ, ca, yat, viduḥ, mahādevaṃ, ca tat, tulyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

ya idagṃ śiva̍saṅka̱lpa̱gṃ sa̱dā dhyā̍yanti̱ brāhma̍ṇāḥ |
te para̍ṃ mokṣaṃ ga̍miṣya̱nti̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 39

// ya, idaṃ, śivasaṅkalpaṃ, sadā, dhyāyanti, brāhmaṇāḥ, te, paraṃ, mokṣaṃ, gamiṣyanti, tat, me, manaḥ, śivasaṅkalpaṃ, astu //

oṃ namo bhagavate̍ rudrā̱ya | śivasaṅkalpagṃ hṛdayāya namaḥ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments