Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha śivasaṅkalpāḥ ||
yene̱daṃ bhū̱taṃ bhuva̍naṃ bhavi̱ṣyat pari̍gṛhītama̱mṛte̍na̱ sarva̎m |
yena̍ ya̱jñastā̍yate sa̱ptaho̍tā̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 1
// (śu.ya.ve.34-4, ṛ.ve.khi.4-11-6) yena, idaṃ, bhūtaṃ, bhuvanaṃ, bhaviṣyat, pari-gṛhītaṃ, amṛtena, sarvaṃ, yena, yajñaḥ, tāyate, saptahotaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yena̱ karmā̍ṇi pra̱cara̍nti̱ dhīrā̱ yato̍ vā̱cā mana̍sā̱ cāru̱yanti̍ |
yatsammi̍ta̱ṃ mana̍: sa̱ñcara̍nti̱ prā̱ṇina̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 2
// yena, karmāṇi, pracaranti, dhīrāḥ, yato, vācā, manasā, cāruyanti, yat, sammitaṃ, manaḥ, sañcaranti, prāṇinaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yena̱ karmā̎ṇya̱paso̍ manī̱ṣiṇo̍ ya̱jñe śṛ̍ṇvanti vi̱dathe̍ṣu̱ dhīrā̎: |
yada̍pū̱rvaṃ yakṣa̱manta̍: pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 3
// yena, karmāṇi, apaso, manīṣiṇo, yajñe, śṛṇvanti, vidatheṣu, dhīrāḥ, yat, apūrvaṃ, yakṣamantaṃ, prajānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yatpra̱jñāna̍mu̱ta ceto̱ dhṛti̍śca̱ yajjyoti̍ra̱ntara̱mṛta̍ṃ pra̱jāsu̍ |
yasmā̱nna ṛ̱te kiṃ ca̱ na karma̍ kri̱yate̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 4
// yat, pra-jñānaṃ, uta, ceto, dhṛtiḥ, ca, yat, jyotiḥ, antaḥ, amṛtaṃ, prajāsu, yasmān, na, ṛte, kiṃ, ca, na, karma, kriyate, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
su̱ṣā̱ra̱thiraśvā̍niva̱ yanma̍nu̱ṣyā̎nnenī̱yate̍’bhī̱śubhi̍rvā̱jina̍ iva |
hṛ̱tpra̱ti̱ṣṭhaṃ yadaca̍ra̱ṃ javi̍ṣṭha̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 5
// (śu.ya.ve.34-6, ṛ.ve.khi.4-11-6) su-sārathiḥ, aśvān, iva, yat, manuṣyān, nenīyate, abhīśu-bhiḥ, vājinaḥ, iva, hṛt-pratiṣṭhaṃ, yat, ajitaṃ, javiṣṭhaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yasmi̱nnṛca̱: sāma̱ yajūg̍ṃṣi̱ yasmi̱n prati̍ṣṭhitā rathanā̱bhāvi̍vā̱rāḥ |
yasmigg̍ści̱ttagṃ sarva̱mota̍ṃ pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 6
// (śu.ya.ve.34-5, ṛ.ve.khi.4-11-5) yasmin, ṛcaḥ, sāma, yajūṃṣi, yasmin, pratiṣṭhitā, rathanābhau, iva, arāḥ, yasmin, cittaṃ, sarvaṃ, ā-utaṃ, pra-janāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yadatra̍ ṣa̱ṣṭhaṃ tri̱śatag̍ṃ su̱vīrya̍ṃ ya̱jñasya̍ gu̱hyaṃ nava̍nāva̱ māyya̎m |
daśa̍ pañca tri̱g̱ṃśata̱ṃ yatpa̍ra̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 7
// yat, atra, ṣaṣṭhaṃ, triśataṃ, su-vīryaṃ, yajñasya, guhyaṃ, nava-nāva, māyyaṃ, daśa, pañca, triṃśataṃ, yat, paraṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yajjāgra̍to dū̱ramu̱daiti̱ sarva̱ṃ tathsu̱ptasya̍ tathai̱vaiti̍ |
dū̱ra̱ṃ ga̱maṃ jyoti̍ṣā̱ṃ jyoti̱reka̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 8
// yat, jāgrataḥ, dūraṃ, ut-aiti, daivaṃ, tat, ūṃ, suptasya, tathā, eva, eti, dūraṃ-gamaṃ, jyotiṣāṃ, jyotiḥ ekaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yene̱daṃ viśva̱ṃ jaga̍to ba̱bhūva̍ ye de̱vāpi̍ maha̱to jā̱tave̍dāḥ |
tade̱vāgnistadvā̱yustatsūrya̱stadu̍ca̱ndramā̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 9
// yena, idaṃ, viśvaṃ, jagataḥ, babhūva, ye, devā, api, mahato, jātavedāḥ, tat, eva, agniḥ, tat, vāyuḥ, tat, sūryaḥ, tat, ?, candramāḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yena̱ dyauḥ pṛ̍thi̱vī cā̱ntari̍kṣaṃ ca̱ ye parva̍tāḥ pra̱diśo̱ diśa̍śca |
yene̱daṃ jaga̱dvyāpta̍ṃ pra̱jānā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 10
// yena, dyauḥ, pṛthivī, ca, antarikṣaṃ, ca, ye, parvatāḥ, pra-diśo, diśaḥ, ca, yena, idaṃ, jagat, vyāptaṃ, prajānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ye ma̍no̱ hṛda̍ya̱ṃ ye ca̍ de̱vā ye di̱vyā āpo̱ ye sū̎ryara̱śmiḥ |
ye śrotre̱ cakṣu̍ṣī sa̱ñcara̍nta̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 11
// ye, manaḥ, hṛdayaṃ, ye, ca, devā, ye, divyā, āpaḥ, ye, sūrya-raśmiḥ, ye, śrotre, cakṣuṣī, sañcarantaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
aci̍ntya̱ṃ cāpra̍meya̱ṃ ca̱ vya̱ktā̱vyakta̍para̱ṃ ca ya̍t |
sūkṣmā̎tsūkṣmata̍raṃ jñe̱ya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 12
// a-cintyaṃ, ca, a-prameyaṃ, ca, vyakta, a-vyakta, paraṃ, ca, yat, sūkṣmāt, sūkṣmataraṃ, jñeyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ekā̍ ca da̱śa śa̱taṃ ca̍ sa̱hasra̍ṃ cā̱yuta̍ṃ ca ni̱yuta̍ṃ ca pra̱yuta̱ṃ cārbu̍daṃ ca̱ nya̍rbudaṃ ca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 13
// ekā, ca, daśa, śataṃ, ca, sahasraṃ, ca, ayutaṃ, ca, niyutaṃ, ca, prayutaṃ, ca, arbudaṃ, ca, nyarbudaṃ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ye pa̍ñca pa̱ñcāda̱śa śa̱tag̍ṃ sa̱hasra̍ma̱yuta̱ṃ nya̍rbudaṃ ca |
te a̍gni ci̱tteṣṭa̍kā̱stāgṃ śarī̍ra̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 14
// ye, pañca, pañcādaśa, śataṃ, sahasraṃ, ayutaṃ, nyarbudaṃ, ca, te, agniḥ, citta, iṣṭakāḥ, tāṃ, śarīraṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̍mādi̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt |
yasya̱ yoni̱ṃ pari̱paśya̍nti̱ dhīrā̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 15
// vedāhametaṃ, puruṣaṃ, mahān, taṃ, ādityavarṇaṃ, tamasaḥ, paraḥ, tāt, yasya, yoniṃ, pari-paśyanti, dhīrāḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yasyai̱taṃ dhīrā̎: pu̱nanti̍ ka̱vayo̎ bra̱hmāṇa̍me̱taṃ tvā̍ vṛṇuta̱mindu̎m |
sthā̱va̱raṃ jaṅga̍ma̱ṃ dyaurā̍kā̱śaṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 16
// yasya, etaṃ, dhīrāḥ, punanti, kavayaḥ, brahmāṇaṃ, etaṃ, tvā, vṛṇutaṃ, induṃ, sthāvaraṃ, jaṅgamaṃ, dyauḥ, ākāśaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
parā̎tpa̱rata̍raṃ cai̱va̱ ta̱tparā̎ccaiva̱ yatpa̍ram |
yatparā̱tpara̍to jñe̱ya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 17
// parāt, parataraṃ, ca, iva, tat, parāt, ca, iva, yat, paraṃ, yat, parāt, parataḥ, jñeyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
parā̎tpa̱rata̍raṃ bra̱hma̱ ta̱tparā̎tpara̱to hari̍: |
yatparā̱tpara̍to’dhī̱śa̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 18
// parāt, parataraṃ, brahma, tat, parāt, parataḥ, hariḥ, yat, parāt, parataḥ, adhīśaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yā vedādiṣu̍ gāya̱trī sa̱rvavyā̍pī mahe̱śva̍rī |
ṛgya̍ju̱: sāmā̍tharvai̱śca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 19
// yā, vedādiṣu, gāyatrī, sarva-vyāpī, maheśvarī, ṛk, yajuḥ, sāma, atharvaiḥ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yo vai̍ de̱vaṃ ma̍hāde̱va̱ṃ pra̱yata̍: praṇa̱vaḥ śuci̍: |
yaḥ sarve̍ sarva̍vedā̱śca tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 20
// yaḥ, vai, devaṃ, mahā-devaṃ, prayataḥ, praṇavaḥ, śuciḥ, yaḥ, sarve, sarva-vedāḥ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
praya̍ta̱: praṇa̍voṅkā̱ra̱ṃ pra̱ṇava̍ṃ puru̱ṣotta̍mam |
oṅkāra̱ṃ praṇa̍vātmā̱na̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 21
// pra-yataḥ, praṇava, oṅkāraṃ, praṇavaṃ, puruṣa-uttamaṃ, oṅkāraṃ, praṇava-ātmānaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yo’sau̍ sa̱rveṣu̍ vede̱ṣu̱ paṭhyate̎ hyaya̱mīśva̍raḥ |
a̱kā̱yo nirgu̍ṇo hyā̱tmā̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 22
// yaḥ, asau, sarveṣu, vedeṣu, paṭhyate, hi, ayaṃ, īśvaraḥ, akāyo, nirguṇo, hi, ātmā, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
gobhi̱rjuṣṭa̱ṃ dhane̍na̱ hyāyu̍ṣā ca̱ bale̍na ca |
pra̱jayā̍ pa̱śubhi̍: puṣkarā̱kṣaṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 23
// gobhiḥ, juṣṭaṃ, dhanena, hi, āyuṣā, ca, balena, ca, prajayā, paśubhiḥ, puṣkara-akṣaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
trya̍mbakaṃ yajāmahe suga̱ndhiṃ pu̍ṣṭi̱vardha̍nam |
u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormu̍kṣīya̱ mā’mṛtā̱ttanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 24
// tri, ambakaṃ, yajāmahe, sugandhiṃ, puṣṭi-vardhanaṃ, urvārukaṃ, iva, bandhanāt, mṛtyoḥ, mukṣīya, mā, amṛtāt, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
kailā̍sa̱śikha̍re ra̱mye̱ śa̱ṅkara̍sya śi̱vāla̍ye |
de̱vatā̎statra̍ moda̱nti̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 25
// kailāsa-śikhare, ramye, śaṅkarasya, śivālaye, devatāḥ, tatra, modanti, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
kailā̍sa̱śikha̍rāvā̱sā hi̱mava̍dgiri̱saṃsthi̍tam | [kanya̍yā]
nī̱la̱ka̱ṇṭhaṃ tri̍ṇetra̱ṃ ca̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 26
// kailāsa-śikhara-āvāsa, himavat, giri-saṃsthitaṃ, nīla-kaṇṭhaṃ, tri-netraṃ, ca, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
vi̱śvata̍ścakṣuru̱ta vi̱śvato̍ mukho vi̱śvato̍ hasta u̱ta vi̱śvata̍spāt |
saṃ bā̱hubhyā̱ṃ nama̍ti̱ sampata̍trai̱rdyāvā̍pṛthi̱vī ja̱naya̍nde̱va eka̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 27
// viśvataḥ, cakṣuḥ, uta, viśvataḥ, mukhaḥ, viśvataḥ, hasta, uta, viśvataḥ, pāt, saṃ, bāhubhyāṃ, namati, sampatat, traiḥ, dyāvā, pṛthivī, janayan, devā, ekaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ca̱turo̍ ve̱dāna̍dhīyī̱ta̱ sa̱rvaśā̎strama̱yaṃ vidu̍: |
iti̍hā̱sa pu̍rāṇā̱nā̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 28
// caturaḥ, vedān, adhīyīta, sarva-śāstramayaṃ, viduḥ, itihāsa, purāṇānāṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
mā no̍ ma̱hānta̍mu̱ta mā no̍ arbha̱kaṃ mā na̱ ukṣa̍ntamu̱ta mā na̍ ukṣi̱tam |
māno̍’vadhīḥ pi̱tara̱ṃ motamā̱tara̍ṃ pri̱yāmāna̍sta̱nuvo̍ rudra rīriṣa̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 29
// mā, naḥ, mahāntaṃ, uta, mā, naḥ, arbhakaṃ, mā, naḥ, ukṣantaṃ, uta, mā, naḥ, ukṣitaṃ, mā, naḥ, vadhīḥ, pitaraṃ, mā, uta, mātaraṃ, priyāḥ, mā, naḥ, tanuvaḥ, rudra, rīriṣaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
māna̍sto̱ke tana̍ye̱ mā na̱ āyu̍ṣi̱ mā no̱ goṣu̱ mā no̱ aśve̍ṣu rīriṣaḥ |
vī̱rānmāno̍ rudra bhāmi̱to va̍dhīrha̱viṣma̍nto̱ nama̍sā vidhemate̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 30
// mā, naḥ, toke, tanaye, mā, naḥ, āyuṣi, mā, naḥ, goṣu, mā, naḥ, aśveṣu, rīriṣaḥ, vīrān, mā, naḥ, rudra, bhāmitaḥ, vadhīḥ, haviṣmantaḥ, namasā, vidhema, te, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ṛ̱tagṃ sa̱tyaṃ pa̍raṃ bra̱hma̱ pu̱ruṣa̍ṃ kṛṣṇa̱piṅga̍lam |
ū̱rdhvare̍taṃ vi̍rūpā̱kṣa̱ṃ vi̱śvarū̍pāya̱ vai namo̱ nama̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 31
// ṛtaṃ, satyaṃ, paraṃ, brahma, puruṣaṃ, kṛṣṇa-piṅgalaṃ, ūrdhvaṃ, etaṃ, virūpa-akṣaṃ, viśva-rūpāya, vai, namaḥ, namaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
kadru̱drāya̱ prace̍tase mī̱ḍhuṣṭa̍māya̱ tavya̍se |
vo̱cema̱ śanta̍magṃ hṛ̱de |
sarvo̱ hye̍ṣa ru̱drastasmai̍ ru̱drāya̱ namo̍ astu̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 32
// kat, rudrāya, pra-cetase, mīḍhuḥ-tamāya, tavyase, vaḥ, cema, śaṃ-tamaṃ, hṛde, sarvaḥ, hi, eṣaḥ, rudraḥ, tasmai, rudrāya, namaḥ, astu, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
brahma̍jajñā̱naṃ pra̍tha̱maṃ pu̱rastā̱dvisī̍ma̱taḥ su̱ruco̍ ve̱na ā̍vaḥ |
sa bu̱dhniyā̍ upa̱mā a̍sya vi̱ṣṭhāḥ sa̱taśca̱ yoni̱masa̍taśca̱ viva̱stanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 33
// brahmajat, jñānaṃ, prathamaṃ, purastāt, vi-sīmataḥ, su-ruco, va, ena, āvaḥ, sa, budhniyā, upamā, asya, viṣṭhāḥ, sataḥ, ca, yoniṃ, a-sataḥ, ca, vivaḥ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yaḥ prā̍ṇa̱to ni̍miṣa̱to ma̍hi̱tvaika̱ idrājā̱ jaga̍to ba̱bhūva̍ |
ya īśe̍ a̱sya dvi̱pada̱ścatu̍ṣpada̱: kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 34
// (tai.saṃ.4-1-8.32) yaḥ, pra-anataḥ, ni-miṣataḥ, mahi-tvā, ekaḥ, it, rājā, jagatḥ, babhūva, yaḥ, īśe, asya, dvi-padaḥ, catuḥ-padaḥ, kasmai, devāya, haviṣā, vidhema, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ya ā̎tma̱dā ba̍la̱dā yasya̱ viśva̍ u̱pāsa̍te pra̱śiṣa̱ṃ yasya̍ de̱vāḥ |
yasya̍ chā̱yā’mṛta̱ṃ yasya̍ mṛ̱tyuḥ kasmai̍ de̱vāya̍ ha̱viṣā̍ vidhema̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 35
// (tai.saṃ.4-1-8.32) yaḥ, ātma-dāḥ, bala-dāḥ, yasta, viśve, upa-āsate, pra-śiṣaṃ, yasya, devāḥ, yasya, chāyā, amṛtaṃ, yasya, mṛtyuḥ, kasmai, devāya, haviṣā, vidhema, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarīg̍ṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 36
//gandhadvārāṃ, durādharṣaṃ, nitya-puṣṭāṃ, karīṣiṇīṃ, īśvarīṃ, sarva-bhūtānaṃ, tāṃ, iha, upahvaye, śriyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
yo ru̱dro a̱gnau yo a̱psu ya oṣa̍dhīṣu̱ yo ru̱dro viśvā̱ bhuva̍nā”vi̱veśa̱ tasmai̍ ru̱drāya̱ namo̍ astu̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 37
// (tai.saṃ. 5-5-9-3) yaḥ, rudraḥ, agnau, yaḥ, apsu, yaḥ, oṣadhīṣu, yaḥ, rudraḥ, viśvā, āviveśa, tasmai, rudrāya, namo, astu, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
namakaṃ cama̍kaṃ cai̱va̱ pu̱ruṣasū̎ktaṃ ca̱ yadvi̍duḥ |
ma̱hā̱de̱vaṃ ca̍ tattu̱lya̱ṃ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 38
// namakaṃ, camakaṃ, ca, eva, puruṣasūktaṃ, ca, yat, viduḥ, mahādevaṃ, ca tat, tulyaṃ, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
ya idagṃ śiva̍saṅka̱lpa̱gṃ sa̱dā dhyā̍yanti̱ brāhma̍ṇāḥ |
te para̍ṃ mokṣaṃ ga̍miṣya̱nti̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 39
// ya, idaṃ, śivasaṅkalpaṃ, sadā, dhyāyanti, brāhmaṇāḥ, te, paraṃ, mokṣaṃ, gamiṣyanti, tat, me, manaḥ, śivasaṅkalpaṃ, astu //
oṃ namo bhagavate̍ rudrā̱ya | śivasaṅkalpagṃ hṛdayāya namaḥ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.