Vishnu Suktam – विष्णु सूक्तम्


ओं विष्णो॒र्नुकं॑ वी॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे
रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑
विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णो᳚:
पृ॒ष्ठम॑सि॒ विष्णो॒: श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒
विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥

तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् ।
नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति ।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था ।
विष्णो᳚: प॒दे प॑र॒मे मध्व॒ उथ्स॑: ।
प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य ।
मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु ।
अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ।
प॒रो मात्र॑या त॒नुवा॑ वृधान ।
न ते॑ महि॒त्वमन्व॑श्नुवन्ति ॥

उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् ।
प॒र॒मस्य॑ विथ्से । विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् ।
क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः ।
ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार ।
त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् ।
विच॑क्रमे श॒तर्च॑सं महि॒त्वा ।
प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् ।
त्वे॒षग्ग्‍ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

अतो᳚ दे॒वा अ॑वन्तुनो॒ यतो॒ विष्णुर्᳚विचक्र॒मे ।
पृ॒थि॒व्यास्स॒प्त धाम॑भिः ।
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाग्ंसु॒रे ।
त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः ।
ततो॒ धर्मा॑णि धा॒रयन्॑ ।
विष्णो॒: कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे ।
इन्द्र॑स्य॒ युज्य॒स्सखा᳚ ॥

तद्विष्णो᳚: पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रय॑: ।
दि॒वीव॒ चक्षु॒रात॑तम् ।
तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वां स॒स्समि॑न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ।
पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽति
रा॒त्र उ॑त्त॒म मह॑र्भवति॒ सर्व॒स्याप्त्यै॒
सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Vishnu Suktam – विष्णु सूक्तम्

Leave a Reply

error: Not allowed