Sri Vishnu Shatanama Stotram – śrī viṣṇu śatanāma stōtram


nārada uvāca |
ōṁ vāsudēvaṁ hr̥ṣīkēśaṁ vāmanaṁ jalaśāyinam |
janārdanaṁ hariṁ kr̥ṣṇaṁ śrīvakṣaṁ garuḍadhvajam || 1 ||

vārāhaṁ puṇḍarīkākṣaṁ nr̥siṁhaṁ narakāntakam |
avyaktaṁ śāśvataṁ viṣṇumanantamajamavyayam || 2 ||

nārāyaṇaṁ gadādhyakṣaṁ gōvindaṁ kīrtibhājanam |
gōvardhanōddharaṁ dēvaṁ bhūdharaṁ bhuvanēśvaram || 3 ||

vēttāraṁ yajñapuruṣaṁ yajñēśaṁ yajñavāhakam |
cakrapāṇiṁ gadāpāṇiṁ śaṅkhapāṇiṁ narōttamam || 4 ||

vaikuṇṭhaṁ duṣṭadamanaṁ bhūgarbhaṁ pītavāsasam |
trivikramaṁ trikālajñaṁ trimūrtiṁ nandikēśvaram || 5 ||

rāmaṁ rāmaṁ hayagrīvaṁ bhīmaṁ raudraṁ bhavōdbhavam |
śrīpatiṁ śrīdharaṁ śrīśaṁ maṅgalaṁ maṅgalāyudham || 6 ||

dāmōdaraṁ dayōpētaṁ kēśavaṁ kēśisūdanam |
varēṇyaṁ varadaṁ viṣṇumānandaṁ vasudēvajam || 7 ||

hiraṇyarētasaṁ dīptaṁ purāṇaṁ puruṣōttamam |
sakalaṁ niṣkalaṁ śuddhaṁ nirguṇaṁ guṇaśāśvatam || 8 ||

hiraṇyatanusaṅkāśaṁ sūryāyutasamaprabham |
mēghaśyāmaṁ caturbāhuṁ kuśalaṁ kamalēkṣaṇam || 9 ||

jyōtīrūpamarūpaṁ ca svarūpaṁ rūpasaṁsthitam |
sarvajñaṁ sarvarūpasthaṁ sarvēśaṁ sarvatōmukham || 10 ||

jñānaṁ kūṭasthamacalaṁ jñānadaṁ paramaṁ prabhum |
yōgīśaṁ yōganiṣṇātaṁ yōginaṁ yōgarūpiṇam || 11 ||

īśvaraṁ sarvabhūtānāṁ vandē bhūtamayaṁ prabhum |
iti nāmaśataṁ divyaṁ vaiṣṇavaṁ khalu pāpaham || 12 ||

vyāsēna kathitaṁ pūrvaṁ sarvapāpapraṇāśanam |
yaḥ paṭhētprātarutthāya sa bhavēdvaiṣṇavō naraḥ || 13 ||

sarvapāpaviśuddhātmā viṣṇusāyujyamāpnuyāt |
cāndrāyaṇasahasrāṇi kanyādānaśatāni ca || 14 ||

gavāṁ lakṣasahasrāṇi muktibhāgī bhavēnnaraḥ |
aśvamēdhāyutaṁ puṇyaṁ phalaṁ prāpnōti mānavaḥ || 15 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in Uncategorized

Leave a Reply

error: Not allowed