Sri Vishnu Ashtottara Shatanamavali – श्री विष्णु अष्टोत्तरशतनामावली


ओं विष्णवे नमः ।
ओं जिष्णवे नमः ।
ओं वषट्काराय नमः ।
ओं देवदेवाय नमः ।
ओं वृषाकपये नमः ।
ओं दामोदराय नमः ।
ओं दीनबन्धवे नमः ।
ओं आदिदेवाय नमः ।
ओं अदितेस्तुताय नमः । ९

ओं पुण्डरीकाय नमः ।
ओं परानन्दाय नमः ।
ओं परमात्मने नमः ।
ओं परात्पराय नमः ।
ओं परशुधारिणे नमः ।
ओं विश्वात्मने नमः ।
ओं कृष्णाय नमः ।
ओं कलिमलापहारिणे नमः ।
ओं कौस्तुभोद्भासितोरस्काय नमः । १८

ओं नराय नमः ।
ओं नारायणाय नमः ।
ओं हरये नमः ।
ओं हराय नमः ।
ओं हरप्रियाय नमः ।
ओं स्वामिने नमः ।
ओं वैकुण्ठाय नमः ।
ओं विश्वतोमुखाय नमः ।
ओं हृषीकेशाय नमः । २७

ओं अप्रमेयात्मने नमः ।
ओं वराहाय नमः ।
ओं धरणीधराय नमः ।
ओं वामनाय नमः ।
ओं वेदवक्ताय नमः ।
ओं वासुदेवाय नमः ।
ओं सनातनाय नमः ।
ओं रामाय नमः ।
ओं विरामाय नमः । ३६

ओं विरजाय नमः ।
ओं रावणारये नमः ।
ओं रमापतये नमः ।
ओं वैकुण्ठवासिने नमः ।
ओं वसुमते नमः ।
ओं धनदाय नमः ।
ओं धरणीधराय नमः ।
ओं धर्मेशाय नमः ।
ओं धरणीनाथाय नमः । ४५

ओं ध्येयाय नमः ।
ओं धर्मभृतांवराय नमः ।
ओं सहस्रशीर्षाय नमः ।
ओं पुरुषाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपादे नमः ।
ओं सर्वगाय नमः ।
ओं सर्वविदे नमः ।
ओं सर्वाय नमः । ५४

ओं शरण्याय नमः ।
ओं साधुवल्लभाय नमः ।
ओं कौसल्यानन्दनाय नमः ।
ओं श्रीमते नमः ।
ओं रक्षसःकुलनाशकाय नमः ।
ओं जगत्कर्ताय नमः ।
ओं जगद्धर्ताय नमः ।
ओं जगज्जेताय नमः ।
ओं जनार्तिहराय नमः । ६३

ओं जानकीवल्लभाय नमः ।
ओं देवाय नमः ।
ओं जयरूपाय नमः ।
ओं जलेश्वराय नमः ।
ओं क्षीराब्धिवासिने नमः ।
ओं क्षीराब्धितनयावल्लभाय नमः ।
ओं शेषशायिने नमः ।
ओं पन्नगारिवाहनाय नमः ।
ओं विष्टरश्रवसे नमः । ७२

ओं माधवाय नमः ।
ओं मथुरानाथाय नमः ।
ओं मुकुन्दाय नमः ।
ओं मोहनाशनाय नमः ।
ओं दैत्यारिणे नमः ।
ओं पुण्डरीकाक्षाय नमः ।
ओं अच्युताय नमः ।
ओं मधुसूदनाय नमः ।
ओं सोमसूर्याग्निनयनाय नमः । ८१

ओं नृसिंहाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं नित्याय नमः ।
ओं निरामयाय नमः ।
ओं शुद्धाय नमः ।
ओं नरदेवाय नमः ।
ओं जगत्प्रभवे नमः ।
ओं हयग्रीवाय नमः ।
ओं जितरिपवे नमः । ९०

ओं उपेन्द्राय नमः ।
ओं रुक्मिणीपतये नमः ।
ओं सर्वदेवमयाय नमः ।
ओं श्रीशाय नमः ।
ओं सर्वाधाराय नमः ।
ओं सनातनाय नमः ।
ओं सौम्याय नमः ।
ओं सौम्यप्रदाय नमः ।
ओं स्रष्टे नमः । ९९

ओं विष्वक्सेनाय नमः ।
ओं जनार्दनाय नमः ।
ओं यशोदातनयाय नमः ।
ओं योगिने नमः ।
ओं योगशास्त्रपरायणाय नमः ।
ओं रुद्रात्मकाय नमः ।
ओं रुद्रमूर्तये नमः ।
ओं राघवाय नमः ।
ओं मधुसूदनाय नमः । १०८


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Vishnu Ashtottara Shatanamavali – श्री विष्णु अष्टोत्तरशतनामावली

Leave a Reply

error: Not allowed