Sri Surya Sahasranama Stotram – श्री सूर्य सहस्रनाम स्तोत्रम्


शतानीक उवाच ।
नाम्नां सहस्रं सवितुः श्रोतुमिच्छामि हे द्विज ।
येन ते दर्शनं यातः साक्षाद्देवो दिवाकरः ॥ १ ॥

सर्वमङ्गलमाङ्गल्यं सर्वापापप्रणाशनम् ।
स्तोत्रमेतन्महापुण्यं सर्वोपद्रवनाशनम् ॥ २ ॥

न तदस्ति भयं किञ्चिद्यदनेन न नश्यति ।
ज्वराद्यैर्मुच्यते राजन् स्तोत्रेऽस्मिन् पठिते नरः ॥ ३ ॥

अन्ये च रोगाः शाम्यन्ति पठतः शृण्वतस्तथा ।
सम्पद्यन्ते यथा कामाः सर्व एव यथेप्सिताः ॥ ४ ॥

य एतदादितः श्रूत्वा सङ्ग्रामं प्रविशेन्नरः ।
स जित्वा समरे शत्रूनभ्येति गृहमक्षतः ॥ ५ ॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।
भूतिकारि दरिद्राणां कुष्ठिनां परमौषधम् ॥ ६ ॥

बालानां चैव सर्वेषां ग्रहरक्षोनिवारणम् ।
पठते सम्यतो राजन् स श्रेयः परमाप्नुयात् ॥ ७ ॥

स सिद्धः सर्वसङ्कल्पः सुखमत्यन्तमश्नुते ।
धर्मार्थिभिर्धर्मलुब्धैः सुखाय च सुखार्थिभिः ॥ ८ ॥

राज्याय राज्यकामैश्च पठितव्यमिदं नरैः ।
विद्यावहं तु विप्राणां क्षत्रियाणां जयावहम् ॥ ९ ॥

पश्वावहं तु वैश्यानां शूद्राणां धर्मवर्धनम् ।
पठतां शृण्वतामेतद्भवतीति न संशयः ॥ १० ॥

तच्छृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीमि ते ।
नाम्नां सहस्रं विख्यातं देवदेवस्य भास्वतः ॥ ११ ॥

अस्य श्री सूर्य सहस्रनाम स्तोत्रस्य वेदव्यास ऋषिः अनुष्टुप् छन्दः सविता देवता अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

ध्यानम् ।
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

अथ स्तोत्रम् ।
ओम् । विश्वविद्विश्वजित्कर्ता विश्वात्मा विश्वतोमुखः ।
विश्वेश्वरो विश्वयोनिर्नियतात्मा जितेन्द्रियः ॥ १ ॥

कालाश्रयः कालकर्ता कालहा कालनाशनः ।
महायोगी महासिद्धिर्महात्मा सुमहाबलः ॥ २ ॥ [बुद्धि]

प्रभुर्विभुर्भूतनाथो भूतात्मा भुवनेश्वरः ।
भूतभव्यो भावितात्मा भूतान्तः करणः शिवः ॥ ३ ॥

शरण्यः कमलानन्दो नन्दनो नन्दवर्धनः ।
वरेण्यो वरदो योगी सुसम्युक्तः प्रकाशकः ॥ ४ ॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः प्रियः । [प्रियतः]
नयः सहस्रपात् साधुर्दिव्यकुण्डलमण्डितः ॥ ५ ॥

अव्यङ्गधारी धीरात्मा सविता वायुवाहनः । [प्रचेता]
समाहितमतिर्दाता विधाता कृतमङ्गलः ॥ ६ ॥

कपर्दी कल्पपाद्रुद्रः सुमना धर्मवत्सलः ।
समायुक्तो विमुक्तात्मा कृतात्मा कृतिनां वरः ॥ ७ ॥

अविचिन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।
कान्तः कामारिरादित्यो नियतात्मा निराकुलः ॥ ८ ॥

[* कामः कारुणिकः कर्ता कमलाकर बोधनः । *]
सप्तसप्तिरचिन्त्यात्मा महाकारुणिकोत्तमः ।
सञ्जीवनो जीवनाथो जयो जीवो जगत्पतिः ॥ ९ ॥

अयुक्तो विश्वनिलयः संविभागी वृषध्वजः ।
वृषाकपिः कल्पकर्ता कल्पान्तकरणो रविः ॥ १० ॥

एकचक्ररथो मौनी सुरथो रथिनां वरः ।
सक्रोधनो रश्मिमाली तेजोराशिर्विभावसुः ॥ ११ ॥

दिव्यकृद्दिनकृद्देवो देवदेवो दिवस्पतिः ।
दीननाथो हरो होता दिव्यबाहुर्दिवाकरः ॥ १२ ॥

यज्ञो यज्ञपतिः पूषा स्वर्णरेताः परावरः ।
परापरज्ञस्तरणिरंशुमाली मनोहरः ॥ १३ ॥

प्राज्ञः प्राज्ञपतिः सूर्यः सविता विष्णुरंशुमान् ।
सदागतिर्गन्धवहो विहितो विधिराशुगः ॥ १४ ॥

पतङ्गः पतगः स्थाणुर्विहङ्गो विहगो वरः ।
हर्यश्वो हरिताश्वश्च हरिदश्वो जगत्प्रियः ॥ १५ ॥

त्र्यम्बकः सर्वदमनो भावितात्मा भिषग्वरः ।
आलोककृल्लोकनाथो लोकालोकनमस्कृतः ॥ १६ ॥

कालः कल्पान्तको वह्निस्तपनः सम्प्रतापनः ।
विलोचनो विरूपाक्षः सहस्राक्षः पुरन्दरः ॥ १७ ॥

सहस्ररश्मिर्मिहिरो विविधाम्बरभूषणः ।
खगः प्रतर्दनो धन्यो हयगो वाग्विशारदः ॥ १८ ॥

श्रीमान् शशिशिरो वाग्मी श्रीपतिः श्रीनिकेतनः ।
श्रीकण्ठः श्रीधरः श्रीमान् श्रीनिवासो वसुप्रदः ॥ १९ ॥

कामचारी महामायो महोग्रोऽविदितामयः ।
तीर्थक्रियावान् सुनयो विभक्तो भक्तवत्सलः ॥ २० ॥

कीर्तिः कीर्तिकरो नित्यः कुण्डली कवची रथी ।
हिरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ॥ २१ ॥

बुद्धिमानमरश्रेष्ठो रोचिष्णुः पाकशासनः ।
समुद्रो धनदो धाता मान्धाता कश्मलापहः ॥ २२ ॥

तमोघ्नो ध्वान्तहा वह्निर्होतान्तकरणो गुहः ।
पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ॥ २३ ॥

नित्योदितो नित्यरथः सुरेशः सुरपूजितः ।
अजितो विजितो जेता जङ्गमस्थावरात्मकः ॥ २४ ॥

जीवानन्दो नित्यगामी विजेता विजयप्रदः ।
पर्जन्योऽग्निः स्थितिः स्थेयः स्थविरोऽथ निरञ्जनः ॥ २५ ॥

प्रद्योतनो रथारूढः सर्वलोकप्रकाशकः ।
ध्रुवो मेषी महावीर्यो हंसः संसारतारकः ॥ २६ ॥

सृष्टिकर्ता क्रियाहेतुर्मार्तण्डो मरुतां पतिः ।
मरुत्वान् दहनस्त्वष्टा भगो भर्गोऽर्यमा कपिः ॥ २७ ॥

वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ।
विवस्वान् भानुमान् कार्यः कारणस्तेजसां निधिः ॥ २८ ॥

असङ्गगामी तिग्मांशुर्घर्मांशुर्दीप्तदीधितिः ।
सहस्रदीधितिर्ब्रध्नः सहस्रांशुर्दिवाकरः ॥ २९ ॥

गभस्तिमान् दीधितिमान् स्रग्वी मणिकुलद्युतिः ।
भास्करः सुरकार्यज्ञः सर्वज्ञस्तीक्ष्णदीधितिः ॥ ३० ॥

सुरज्येष्ठः सुरपतिर्बहुज्ञो वचसां पतिः ।
तेजोनिधिर्बृहत्तेजा बृहत्कीर्तिर्बृहस्पतिः ॥ ३१ ॥

अहिमानूर्जितो धीमानामुक्तः कीर्तिवर्धनः ।
महावैद्यो गणपतिर्धनेशो गणनायकः ॥ ३२ ॥

तीव्रः प्रतापनस्तापी तापनो विश्वतापनः ।
कार्तस्वरो हृषीकेशः पद्मानन्दोऽतिनन्दितः ॥ ३३ ॥

पद्मनाभोऽमृताहारः स्थितिमान् केतुमान् नभः ।
अनाद्यन्तोऽच्युतो विश्वो विश्वामित्रो घृणिर्विराट् ॥ ३४ ॥

आमुक्तकवचो वाग्मी कञ्चुकी विश्वभावनः ।
अनिमित्तगतिः श्रेष्ठः शरण्यः सर्वतोमुखः ॥ ३५ ॥

विगाही वेणुरसहः समायुक्तः समाक्रतुः ।
धर्मकेतुर्धर्मरतिः संहर्ता सम्यमो यमः ॥ ३६ ॥

प्रणतार्तिहरो वायुः सिद्धकार्यो जनेश्वरः ।
नभो विगाहनः सत्यः सवितात्मा मनोहरः ॥ ३७ ॥

हारी हरिर्हरो वायुरृतुः कालानलद्युतिः ।
सुखसेव्यो महातेजा जगतामेककारणम् ॥ ३८ ॥

महेन्द्रो विष्टुतः स्तोत्रं स्तुतिहेतुः प्रभाकरः ।
सहस्रकर आयुष्मान् रोगदः सुखदः सुखी ॥ ३९ ॥ [अरोषः]

व्याधिहा सुखदः सौख्यं कल्याणं कलतां वरः ।
आरोग्यकारणं सिद्धिरृद्धिर्वृद्धिर्बृहस्पतिः ॥ ४० ॥

हिरण्यरेता आरोग्यं विद्वान् ब्रध्नो बुधो महान् ।
प्राणवान् धृतिमान् घर्मो घर्मकर्ता रुचिप्रदः ॥ ४१ ॥

सर्वप्रियः सर्वसहः सर्वशत्रुविनाशनः ।
प्रांशुर्विद्योतनो द्योतः सहस्रकिरणः कृती ॥ ४२ ॥

केयूरी भूषणोद्भासी भासितो भासनोऽनलः ।
शरण्यार्तिहरो होता खद्योतः खगसत्तमः ॥ ४३ ॥

सर्वद्योतो भवद्योतः सर्वद्युतिकरो मतः ।
कल्याणः कल्याणकरः कल्यः कल्यकरः कविः ॥ ४४ ॥

कल्याणकृत् कल्यवपुः सर्वकल्याणभाजनम् ।
शान्तिप्रियः प्रसन्नात्मा प्रशान्तः प्रशमप्रियः ॥ ४५ ॥

उदारकर्मा सुनयः सुवर्चा वर्चसोज्ज्वलः ।
वर्चस्वी वर्चसामीशस्त्रैलोक्येशो वशानुगः ॥ ४६ ॥

तेजस्वी सुयशा वर्ष्मी वर्णाध्यक्षो बलिप्रियः ।
यशस्वी तेजोनिलयस्तेजस्वी प्रकृतिस्थितः ॥ ४७ ॥

आकाशगः शीघ्रगतिराशुगो गतिमान् खगः ।
गोपतिर्ग्रहदेवेशो गोमानेकः प्रभञ्जनः ॥ ४८ ॥

जनिता प्रजनो जीवो दीपः सर्वप्रकाशकः ।
सर्वसाक्षी योगनित्यो नभस्वानसुरान्तकः ॥ ४९ ॥

रक्षोघ्नो विघ्नशमनः किरीटी सुमनःप्रियः ।
मरीचिमाली सुमतिः कृताभिख्यविशेषकः ॥ ५० ॥

शिष्टाचारः शुभाचारः स्वचाराचारतत्परः ।
मन्दारो माठरो वेणुः क्षुधापः क्ष्मापतिर्गुरुः ॥ ५१ ॥

सुविशिष्टो विशिष्टात्मा विधेयो ज्ञानशोभनः ।
महाश्वेतः प्रियो ज्ञेयः सामगो मोक्षदायकः ॥ ५२ ॥

सर्ववेदप्रगीतात्मा सर्ववेदलयो महान् ।
वेदमूर्तिश्चतुर्वेदो वेदभृद्वेदपारगः ॥ ५३ ॥

क्रियावानसितो जिष्णुर्वरीयांशुर्वरप्रदः ।
व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ॥ ५४ ॥

अलङ्कारोऽक्षरो वेद्यो विद्यावान् विदिताशयः ।
आकारो भूषणो भूष्यो भूष्णुर्भुवनपूजितः ॥ ५५ ॥

चक्रपाणिर्ध्वजधरः सुरेशो लोकवत्सलः ।
वाग्मिपतिर्महाबाहुः प्रकृतिर्विकृतिर्गुणः ॥ ५६ ॥

अन्धकारापहः श्रेष्ठो युगावर्तो युगादिकृत् ।
अप्रमेयः सदायोगी निरहङ्कार ईश्वरः ॥ ५७ ॥

शुभप्रदः शुभः शास्ता शुभकर्मा शुभप्रदः ।
सत्यवान् श्रुतिमानुच्चैर्नकारो वृद्धिदोऽनलः ॥ ५८ ॥

बलभृद्बलदो बन्धुर्मतिमान् बलिनां वरः ।
अनङ्गो नागराजेन्द्रः पद्मयोनिर्गणेश्वरः ॥ ५९ ॥

संवत्सर ऋतुर्नेता कालचक्रप्रवर्तकः ।
पद्मेक्षणः पद्मयोनिः प्रभावानमरः प्रभुः ॥ ६० ॥

सुमूर्तिः सुमतिः सोमो गोविन्दो जगदादिजः ।
पीतवासाः कृष्णवासा दिग्वासास्त्विन्द्रियातिगः ॥ ६१ ॥

अतीन्द्रियोऽनेकरूपः स्कन्दः परपुरञ्जयः ।
शक्तिमान् जलधृग्भास्वान् मोक्षहेतुरयोनिजः ॥ ६२ ॥

सर्वदर्शी जितादर्शो दुःस्वप्नाशुभनाशनः ।
मङ्गल्यकर्ता तरणिर्वेगवान् कश्मलापहः ॥ ६३ ॥

स्पष्टाक्षरो महामन्त्रो विशाखो यजनप्रियः ।
विश्वकर्मा महाशक्तिर्द्युतिरीशो विहङ्गमः ॥ ६४ ॥

विचक्षणो दक्ष इन्द्रः प्रत्यूषः प्रियदर्शनः ।
अखिन्नो वेदनिलयो वेदविद्विदिताशयः ॥ ६५ ॥

प्रभाकरो जितरिपुः सुजनोऽरुणसारथिः ।
कुनाशी सुरतः स्कन्दो महितोऽभिमतो गुरुः ॥ ६६ ॥

ग्रहराजो ग्रहपतिर्ग्रहनक्षत्रमण्डलः ।
भास्करः सततानन्दो नन्दनो नरवाहनः ॥ ६७ ॥

[* मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः । *]
मङ्गल्यचारुचरितः शीर्णः सर्वव्रतो व्रती ।
चतुर्मुखः पद्ममाली पूतात्मा प्रणतार्तिहा ॥ ६९ ॥

अकिञ्चनः सतामीशो निर्गुणो गुणवान् शुचिः ।
सम्पूर्णः पुण्डरीकाक्षो विधेयो योगतत्परः ॥ ७० ॥

सहस्रांशुः क्रतुमतिः सर्वज्ञः सुमतिः सुवाक् ।
सुवाहनो माल्यदामा कृताहारो हरिप्रियः ॥ ७१ ॥

ब्रह्मा प्रचेताः प्रथितः प्रयतात्मा स्थिरात्मकः ।
शतविन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२ ॥

धीरो महत्तरो विप्रः पुराणपुरुषोत्तमः ।
विद्याराजाधिराजो हि विद्यावान् भूतिदः स्थितः ॥ ७३ ॥

अनिर्देश्यवपुः श्रीमान् विपाप्मा बहुमङ्गलः ।
स्वःस्थितः सुरथः स्वर्णो मोक्षदो बलिकेतनः ॥ ७४ ॥

निर्द्वन्द्वो द्वन्द्वहा स्वर्गः सर्वगः सम्प्रकाशकः ।
दयालुः सूक्ष्मधीः क्षान्तिः क्षेमाक्षेमस्थितिप्रियः ॥ ७५ ॥

भूधरो भूपतिर्वक्ता पवित्रात्मा त्रिलोचनः ।
महावराहः प्रियकृद्दाता भोक्ताऽभयप्रदः ॥ ७६ ॥

चक्रवर्ती धृतिकरः सम्पूर्णोऽथ महेश्वरः ।
चतुर्वेदधरोऽचिन्त्यो विनिन्द्यो विविधाशनः ॥ ७७ ॥

विचित्ररथ एकाकी सप्तसप्तिः परापरः ।
सर्वोदधिस्थितिकरः स्थितिस्थेयः स्थितिप्रियः ॥ ७८ ॥

निष्कलः पुष्कलो विभुर्वसुमान् वासवप्रियः ।
पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९ ॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारस्त्रिषुसंस्थितः ।
सङ्कल्पयोनिर्दिनकृद्भगवान् कारणापहः ॥ ८० ॥

नीलकण्ठो धनाध्यक्षश्चतुर्वेदप्रियंवदः ।
वषट्कारोद्गाता होता स्वाहाकारो हुताहुतिः ॥ ८१ ॥

जनार्दनो जनानन्दो नरो नारायणोऽम्बुदः ।
सन्देहनाशनो वायुर्धन्वी सुरनमस्कृतः ॥ ८२ ॥

विग्रही विमलो विन्दुर्विशोको विमलद्युतिः ।
द्युतिमान् द्योतनो विद्युद्विद्यावान् विदितो बली ॥ ८३ ॥

घर्मदो हिमदो हासः कृष्णवर्त्मा सुताजितः ।
सावित्रीभावितो राजा विश्वामित्रो घृणिर्विराट् ॥ ८४ ॥

सप्तार्चिः सप्ततुरगः सप्तलोकनमस्कृतः ।
सम्पूर्णोऽथ जगन्नाथः सुमनाः शोभनप्रियः ॥ ८५ ॥

सर्वात्मा सर्वकृत् सृष्टिः सप्तिमान् सप्तमीप्रियः ।
सुमेधा मेधिको मेध्यो मेधावी मधुसूदनः ॥ ८६ ॥

अङ्गिरःपतिः कालज्ञो धूमकेतुः सुकेतनः ।
सुखी सुखप्रदः सौख्यः कान्तिः कान्तिप्रियो मुनिः ॥ ८७ ॥

सन्तापनः सन्तपन आतपस्तपसां पतिः ।
उमापतिः सहस्रांशुः प्रियकारी प्रियङ्करः ॥ ८८ ॥

प्रीतिर्विमन्युरम्भोत्थः खञ्जनो जगतां पतिः ।
जगत्पिता प्रीतमनाः सर्वः खर्वो गुहोऽचलः ॥ ८९ ॥

सर्वगो जगदानन्दो जगन्नेता सुरारिहा ।
श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९० ॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।
धराध्यक्षो धर्मराजो धर्माधर्मप्रवर्तकः ॥ ९१ ॥

रथाध्यक्षो रथगतिस्तरुणस्तनितोऽनलः ।
उत्तरोऽनुत्तरस्तापी अवाक्पतिरपां पतिः ॥ ९२ ॥

पुण्यसङ्कीर्तनः पुण्यो हेतुर्लोकत्रयाश्रयः ।
स्वर्भानुर्विगतानन्दो विशिष्टोत्कृष्टकर्मकृत् ॥ ९३ ॥

व्याधिप्रणाशनः क्षेमः शूरः सर्वजितां वरः ।
एकरथो रथाधीशः पिता शनैश्चरस्य हि ॥ ९४ ॥

वैवस्वतगुरुर्मृत्युर्धर्मनित्यो महाव्रतः ।
प्रलम्बहारसञ्चारी प्रद्योतो द्योतितानलः ॥ ९५ ॥

सन्तापहृत् परो मन्त्रो मन्त्रमूर्तिर्महाबलः ।
श्रेष्ठात्मा सुप्रियः शम्भुर्मरुतामीश्वरेश्वरः ॥ ९६ ॥

संसारगतिविच्छेत्ता संसारार्णवतारकः ।
सप्तजिह्वः सहस्रार्ची रत्नगर्भोऽपराजितः ॥ ९७ ॥

धर्मकेतुरमेयात्मा धर्माधर्मवरप्रदः ।
लोकसाक्षी लोकगुरुर्लोकेशश्चण्डवाहनः ॥ ९८ ॥

धर्मयूपो यूपवृक्षो धनुष्पाणिर्धनुर्धरः ।
पिनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९ ॥

वीरः शक्तिमतां श्रेष्ठः सर्वशस्त्रभृतां वरः ।
ज्ञानगम्यो दुराराध्यो लोहिताङ्गो विवर्धनः ॥ १०० ॥

खगोऽन्धो धर्मदो नित्यो धर्मकृच्चित्रविक्रमः ।
भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोहितः ॥ १०१ ॥

एकोऽनेकस्त्रयी कालः सविता समितिञ्जयः ।
शार्ङ्गधन्वाऽनलो भीमः सर्वप्रहरणायुधः ॥ १०२ ॥

सुकर्मा परमेष्ठी च नाकपाली दिविस्थितः ।
वदान्यो वासुकिर्वैद्य आत्रेयोऽथ पराक्रमः ॥ १०३ ॥

द्वापरः परमोदारः परमो ब्रह्मचर्यवान् ।
उदीच्यवेशो मुकुटी पद्महस्तो हिमांशुभृत् ॥ १०४ ॥

सितः प्रसन्नवदनः पद्मोदरनिभाननः ।
सायं दिवा दिव्यवपुरनिर्देश्यो महालयः ॥ १०५ ॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।
धृतातपत्रप्रतिमो विमर्षी निर्णयः स्थितः ॥ १०६ ॥

अहिंसकः शुद्धमतिरद्वितीयो विवर्धनः ।
सर्वदो धनदो मोक्षो विहारी बहुदायकः ॥ १०७ ॥

चारुरात्रिहरो नाथो भगवान् सर्वगोऽव्ययः ।
मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८ ॥

सुप्रभावः सुप्रतापः सुनेत्रो दिग्विदिक्पतिः ।
राज्ञीप्रियः शब्दकरो ग्रहेशस्तिमिरापहः ॥ १०९ ॥

सैंहिकेयरिपुर्देवो वरदो वरनायकः ।
चतुर्भुजो महायोगी योगीश्वरपतिस्तथा ॥ ११० ॥

[* अधिकपाठः –
अनादिरूपोऽदितिजो रत्नकान्तिः प्रभामयः ।
जगत्प्रदीपो विस्तीर्णो महाविस्तीर्णमण्डलः ॥ १११ ॥

एकचक्ररथः स्वर्णरथः स्वर्णशरीरधृक् ।
निरालम्बो गगनगो धर्मकर्मप्रभावकृत् ॥ ११२ ॥

धर्मात्मा कर्मणां साक्षी प्रत्यक्षः परमेश्वरः ।
मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३ ॥

आधारभूतो रतिमांस्तथा च धनधान्यकृत् ।
पापसन्तापहर्ता च मनोवाञ्छितदायकः ॥ ११४ ॥

रोगहर्ता राज्यदायी रमणीयगुणोऽनृणी ।
कालत्रयानन्तरूपो मुनिवृन्दनमस्कृतः ॥ ११५ ॥

सन्ध्यारागकरः सिद्धः सन्ध्यावन्दनवन्दितः ।
साम्राज्यदाननिरतः समाराधनतोषवान् ॥ ११६ ॥

भक्तदुःखक्षयकरो भवसागरतारकः ।
भयापहर्ता भगवानप्रमेयपराक्रमः ।
मनुस्वामी मनुपतिर्मान्यो मन्वन्तराधिपः ॥ ११७ ॥
*]

फलश्रुतिः ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
नाम्नां सहस्रं सवितुः पराशर्यो यदाह मे ॥ १ ॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।
बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २ ॥

यस्त्विदं शृणुयान्नित्यं पठेद्वा प्रयतो नरः ।
अक्षयं स्वर्गमम्बाद्यं भवेत्तस्योपसाधितम् ॥ ३ ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४ ॥

कीर्तिमान् सुभगो विद्वान् सः सुखी प्रियदर्शनः ।
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५ ॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६ ॥

इति श्रीभविष्यपुराणे सप्तमकल्पे श्रीभगवत्सूर्यस्य सहस्रनाम स्तोत्रम् ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed