Sri Sukra Ashtottara Shatanamavali – श्री शुक्र अष्टोत्तरशतनामावली


ओं शुक्राय नमः ।
ओं शुचये नमः ।
ओं शुभगुणाय नमः ।
ओं शुभदाय नमः ।
ओं शुभलक्षणाय नमः ।
ओं शोभनाक्षाय नमः ।
ओं शुभ्ररूपाय नमः ।
ओं शुद्धस्फटिकभास्वराय नमः ।
ओं दीनार्तिहरकाय नमः । ९

ओं दैत्यगुरवे नमः ।
ओं देवाभिवन्दिताय नमः ।
ओं काव्यासक्ताय नमः ।
ओं कामपालाय नमः ।
ओं कवये नमः ।
ओं कल्याणदायकाय नमः ।
ओं भद्रमूर्तये नमः ।
ओं भद्रगुणाय नमः ।
ओं भार्गवाय नमः । १८

ओं भक्तपालनाय नमः ।
ओं भोगदाय नमः ।
ओं भुवनाध्यक्षाय नमः ।
ओं भुक्तिमुक्तिफलप्रदाय नमः ।
ओं चारुशीलाय नमः ।
ओं चारुरूपाय नमः ।
ओं चारुचन्द्रनिभाननाय नमः ।
ओं निधये नमः ।
ओं निखिलशास्त्रज्ञाय नमः । २७

ओं नीतिविद्याधुरन्धराय नमः ।
ओं सर्वलक्षणसम्पन्नाय नमः ।
ओं सर्वावगुणवर्जिताय नमः ।
ओं समानाधिकनिर्मुक्ताय नमः ।
ओं सकलागमपारगाय नमः ।
ओं भृगवे नमः ।
ओं भोगकराय नमः ।
ओं भूमिसुरपालनतत्पराय नमः ।
ओं मनस्विने नमः । ३६

ओं मानदाय नमः ।
ओं मान्याय नमः ।
ओं मायातीताय नमः ।
ओं महाशयाय नमः ।
ओं बलिप्रसन्नाय नमः ।
ओं अभयदाय नमः ।
ओं बलिने नमः ।
ओं बलपराक्रमाय नमः ।
ओं भवपाशपरित्यागाय नमः । ४५

ओं बलिबन्धविमोचकाय नमः ।
ओं घनाशयाय नमः ।
ओं घनाध्यक्षाय नमः ।
ओं कम्बुग्रीवाय नमः ।
ओं कलाधराय नमः ।
ओं कारुण्यरससम्पूर्णाय नमः ।
ओं कल्याणगुणवर्धनाय नमः ।
ओं श्वेताम्बराय नमः ।
ओं श्वेतवपुषे नमः । ५४

ओं चतुर्भुजसमन्विताय नमः ।
ओं अक्षमालाधराय नमः ।
ओं अचिन्त्याय नमः ।
ओं अक्षीणगुणभासुराय नमः ।
ओं नक्षत्रगणसञ्चाराय नमः ।
ओं नयदाय नमः ।
ओं नीतिमार्गदाय नमः ।
ओं वर्षप्रदाय नमः ।
ओं हृषीकेशाय नमः । ६३

ओं क्लेशनाशकराय नमः ।
ओं कवये नमः ।
ओं चिन्तितार्थप्रदाय नमः ।
ओं शान्तमतये नमः ।
ओं चित्तसमाधिकृते नमः ।
ओं आधिव्याधिहराय नमः ।
ओं भूरिविक्रमाय नमः ।
ओं पुण्यदायकाय नमः ।
ओं पुराणपुरुषाय नमः । ७२

ओं पूज्याय नमः ।
ओं पुरुहूतादिसन्नुताय नमः ।
ओं अजेयाय नमः ।
ओं विजितारातये नमः ।
ओं विविधाभरणोज्ज्वलाय नमः ।
ओं कुन्दपुष्पप्रतीकाशाय नमः ।
ओं मन्दहासाय नमः ।
ओं महामतये नमः ।
ओं मुक्ताफलसमानाभाय नमः । ८१

ओं मुक्तिदाय नमः ।
ओं मुनिसन्नुताय नमः ।
ओं रत्नसिंहासनारूढाय नमः ।
ओं रथस्थाय नमः ।
ओं रजतप्रभाय नमः ।
ओं सूर्यप्राग्देशसञ्चाराय नमः ।
ओं सुरशत्रुसुहृदे नमः ।
ओं कवये नमः ।
ओं तुलावृषभराशीशाय नमः । ९०

ओं दुर्धराय नमः ।
ओं धर्मपालकाय नमः ।
ओं भाग्यदाय नमः ।
ओं भव्यचारित्राय नमः ।
ओं भवपाशविमोचकाय नमः ।
ओं गौडदेशेश्वराय नमः ।
ओं गोप्त्रे नमः ।
ओं गुणिने नमः ।
ओं गुणविभूषणाय नमः । ९९

ओं ज्येष्ठानक्षत्रसम्भूताय नमः ।
ओं ज्येष्ठाय नमः ।
ओं श्रेष्ठाय नमः ।
ओं शुचिस्मिताय नमः ।
ओं अपवर्गप्रदाय नमः ।
ओं अनन्ताय नमः ।
ओं सन्तानफलदायकाय नमः ।
ओं सर्वैश्वर्यप्रदाय नमः ।
ओं सर्वगीर्वाणगणसन्नुताय नमः । १०८

इति श्री शुक्र अष्टोत्तरशतनामावली ।


इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed