Sri Saraswathi Ashtottara Satanamavali – श्री सरस्वती अष्टोत्तरशतनामावली


ओं सरस्वत्यै नमः ।
ओं महाभद्रायै नमः ।
ओं महामायायै नमः ।
ओं वरप्रदायै नमः ।
ओं श्रीप्रदायै नमः ।
ओं पद्मनिलयायै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मवक्त्रायै नमः ।
ओं शिवानुजायै नमः । ९

ओं पुस्तकभृते नमः ।
ओं ज्ञानमुद्रायै नमः ।
ओं रमायै नमः ।
ओं परायै नमः ।
ओं कामरूपायै नमः ।
ओं महाविद्यायै नमः ।
ओं महापातकनाशिन्यै नमः ।
ओं महाश्रयायै नमः ।
ओं मालिन्यै नमः । १८

ओं महाभोगायै नमः ।
ओं महाभुजायै नमः ।
ओं महाभागायै नमः ।
ओं महोत्साहायै नमः ।
ओं दिव्याङ्गायै नमः ।
ओं सुरवन्दितायै नमः ।
ओं महाकाल्यै नमः ।
ओं महापाशायै नमः ।
ओं महाकारायै नमः । २७

ओं महाङ्कुशायै नमः ।
ओं पीतायै नमः ।
ओं विमलायै नमः ।
ओं विश्वायै नमः ।
ओं विद्युन्मालायै नमः ।
ओं वैष्णव्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं चन्द्रवदनायै नमः ।
ओं चन्द्रलेखाविभूषितायै नमः । ३६

ओं सावित्र्यै नमः ।
ओं सुरसायै नमः ।
ओं देव्यै नमः ।
ओं दिव्यालङ्कारभूषितायै नमः ।
ओं वाग्देव्यै नमः ।
ओं वसुधायै नमः ।
ओं तीव्रायै नमः ।
ओं महाभद्रायै नमः ।
ओं महाबलायै नमः । ४५

ओं भोगदायै नमः ।
ओं भारत्यै नमः ।
ओं भामायै नमः ।
ओं गोविन्दायै नमः ।
ओं गोमत्यै नमः ।
ओं शिवायै नमः ।
ओं जटिलायै नमः ।
ओं विन्ध्यवासायै नमः ।
ओं विन्ध्याचलविराजितायै नमः । ५४

ओं चण्डिकायै नमः ।
ओं वैष्णव्यै नमः ।
ओं ब्राह्म्यै नमः ।
ओं ब्रह्मज्ञानैकसाधनायै नमः ।
ओं सौदामिन्यै नमः ।
ओं सुधामूर्त्यै नमः ।
ओं सुभद्रायै नमः ।
ओं सुरपूजितायै नमः ।
ओं सुवासिन्यै नमः । ६३

ओं सुनासायै नमः ।
ओं विनिद्रायै नमः ।
ओं पद्मलोचनायै नमः ।
ओं विद्यारूपायै नमः ।
ओं विशालाक्ष्यै नमः ।
ओं ब्रह्मजायायै नमः ।
ओं महाफलायै नमः ।
ओं त्रयीमूर्त्यै नमः ।
ओं त्रिकालज्ञायै नमः । ७२

ओं त्रिगुणायै नमः ।
ओं शास्त्ररूपिण्यै नमः ।
ओं शुम्भासुरप्रमथिन्यै नमः ।
ओं शुभदायै नमः ।
ओं स्वरात्मिकायै नमः ।
ओं रक्तबीजनिहन्त्र्यै नमः ।
ओं चामुण्डायै नमः ।
ओं अम्बिकायै नमः ।
ओं मुण्डकायप्रहरणायै नमः । ८१

ओं धूम्रलोचनमर्दनायै नमः ।
ओं सर्वदेवस्तुतायै नमः ।
ओं सौम्यायै नमः ।
ओं सुरासुरनमस्कृतायै नमः ।
ओं कालरात्र्यै नमः ।
ओं कलाधारायै नमः ।
ओं रूपसौभाग्यदायिन्यै नमः ।
ओं वाग्देव्यै नमः ।
ओं वरारोहायै नमः । ९०

ओं वाराह्यै नमः ।
ओं वारिजासनायै नमः ।
ओं चित्राम्बरायै नमः ।
ओं चित्रगन्धायै नमः ।
ओं चित्रमाल्यविभूषितायै नमः ।
ओं कान्तायै नमः ।
ओं कामप्रदायै नमः ।
ओं वन्द्यायै नमः ।
ओं विद्याधरसुपूजितायै नमः । ९९

ओं श्वेताननायै नमः ।
ओं नीलभुजायै नमः ।
ओं चतुर्वर्गफलप्रदायै नमः ।
ओं चतुराननसाम्राज्यायै नमः ।
ओं रक्तमध्यायै नमः ।
ओं निरञ्जनायै नमः ।
ओं हंसासनायै नमः ।
ओं नीलजङ्घायै नमः ।
ओं ब्रह्मविष्णुशिवात्मिकायै नमः । १०८


इतर श्री सरस्वती स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed