Sri Sainatha Ashtakam – श्री सायिनाथ अष्टकम्


पत्रिग्राम समुद्भूतं द्वारकामायि वासिनं
भक्ताभीष्टप्रदं देवं सायिनाथं नमाम्यहम् ॥ १ ॥

महोन्नत कुलेजातं क्षीराम्बुधि समे शुभे
द्विजराजं तमोघ्नं तं सायिनाथं नमाम्यहम् ॥ २ ॥

जगदुद्धारणार्थं यो नररूपधरो विभुः
योगिनं च महात्मानं सायिनाथं नमाम्यहम् ॥ ३ ॥

साक्षात्कारे जये लाभे स्वात्मारामो गुरोर्मुखात्
निर्मलं मम गात्रं च सायिनाथं नमाम्यहम् ॥ ४ ॥

यस्य दर्शन मात्रेण नश्यन्ति व्याधि कोटयः
सर्वे पापाः प्रणश्यन्ति सायिनाथं नमाम्यहम् ॥ ५ ॥

नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः
भवबन्धापहर्तारं सायिनाथं नमाम्यहम् ॥ ६ ॥

धनाढ्यान् च दरिद्रान्यः समदृष्ट्येव पश्यति
करुणासागरं देवं सायिनाथं नमाम्यहम् ॥ ७ ॥

समाधिस्थोपि यो भक्त्या समतीर्थार्थदानतः
अचिन्त्य महिमानन्तं सायिनाथं नमाम्यहम् ॥ ८ ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed