Sri Ramachandra Kripalu – श्री रामचन्द्र कृपालु


(श्री तुलसीदासु)

श्री रामचन्द्र कृपालु भजु मन हरण भव भय दारुणं ।
नवकञ्ज लोचन कञ्ज मुख कर कञ्ज पद कञ्जारुणम् ॥ १

कन्दर्प अगणित अमित छवि नव नील नीरज सुन्दरं ।
वटपीत मानहु तडित रुचि शुचि नौमि जनक सुतावरम् ॥ २

भजु दीन बन्धु दिनेश दानव दैत्यवम्शनिकन्दनं ।
रघुनन्द आनन्दकन्द कौशल चन्द दशरथ नन्दनम् ॥ ३

शिर मुकुट कुण्डल तिलक चारु उदार अङ्ग विभूषणं ।
आजानुभुज शरचापधर सङ्ग्राम जित करदूषणम् ॥ ४

इति वदति तुलसीदास शङ्कर शेष मुनि मनरञ्जनं ।
मम हृदयकञ्ज निवास कुरु कामादिखलदलमञ्जनम् ॥ ५


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed