Sri Padmavathi Ashtottara Shatanamavali – श्री पद्मावती अष्टोत्तरशतनामावली


ओं पद्मावत्यै नमः ।
ओं देव्यै नमः ।
ओं पद्मोद्भवायै नमः ।
ओं करुणप्रदायिन्यै नमः ।
ओं सहृदयायै नमः ।
ओं तेजस्वरूपिण्यै नमः ।
ओं कमलमुखै नमः ।
ओं पद्मधरायै नमः ।
ओं श्रियै नमः । ९

ओं पद्मनेत्रे नमः ।
ओं पद्मकरायै नमः ।
ओं सुगुणायै नमः ।
ओं कुङ्कुमप्रियायै नमः ।
ओं हेमवर्णायै नमः ।
ओं चन्द्रवन्दितायै नमः ।
ओं धगधगप्रकाश शरीरधारिण्यै नमः ।
ओं विष्णुप्रियायै नमः ।
ओं नित्यकल्याण्यै नमः । १८

ओं कोटिसूर्यप्रकाशिन्यै नमः ।
ओं महासौन्दर्यरूपिण्यै नमः ।
ओं भक्तवत्सलायै नमः ।
ओं ब्रह्माण्डवासिन्यै नमः ।
ओं सर्ववाञ्छाफलदायिन्यै नमः ।
ओं धर्मसङ्कल्पायै नमः ।
ओं दाक्षिण्यकटाक्षिण्यै नमः ।
ओं भक्तिप्रदायिन्यै नमः ।
ओं गुणत्रयविवर्जितायै नमः । २७

ओं कलाषोडशसम्युतायै नमः ।
ओं सर्वलोकानां जनन्यै नमः ।
ओं मुक्तिदायिन्यै नमः ।
ओं दयामृतायै नमः ।
ओं प्राज्ञायै नमः ।
ओं महाधर्मायै नमः ।
ओं धर्मरूपिण्यै नमः ।
ओं अलङ्कार प्रियायै नमः ।
ओं सर्वदारिद्र्यध्वंसिन्यै नमः । ३६

ओं श्री वेङ्कटेशवक्षस्थलस्थितायै नमः ।
ओं लोकशोकविनाशिन्यै नमः ।
ओं वैष्णव्यै नमः ।
ओं तिरुचानूरुपुरवासिन्यै नमः ।
ओं वेदविद्याविशारदायै नमः ।
ओं विष्णुपादसेवितायै नमः ।
ओं रत्नप्रकाशकिरीटधारिण्यै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं शक्तिस्वरूपिण्यै नमः । ४५

ओं प्रसन्नोदयायै नमः ।
ओं इन्द्रादिदैवत यक्षकिन्नेरकिम्पुरुषपूजितायै नमः ।
ओं सर्वलोकनिवासिन्यै नमः ।
ओं भूजयायै नमः ।
ओं ऐश्वर्यप्रदायिन्यै नमः ।
ओं शान्तायै नमः ।
ओं उन्नतस्थानस्थितायै नमः ।
ओं मन्दारकामिन्यै नमः ।
ओं कमलाकरायै नमः । ५४

ओं वेदान्तज्ञानरूपिण्यै नमः ।
ओं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं पूजफलदायिन्यै नमः ।
ओं कमलासनादि सर्वदेवतायै नमः ।
ओं वैकुण्ठवासिन्यै नमः ।
ओं अभयदायिन्यै नमः ।
ओं द्राक्षाफलपायसप्रियायै नमः ।
ओं नृत्यगीतप्रियायै नमः । ६३

ओं क्षीरसागरोद्भवायै नमः ।
ओं आकाशराजपुत्रिकायै नमः ।
ओं सुवर्णहस्तधारिण्यै नमः ।
ओं कामरूपिण्यै नमः ।
ओं करुणाकटाक्षधारिण्यै नमः ।
ओं अमृतासुजायै नमः ।
ओं भूलोकस्वर्गसुखदायिन्यै नमः ।
ओं अष्टदिक्पालकाधिपत्यै नमः ।
ओं मन्मधदर्पसंहार्यै नमः । ७२

ओं कमलार्धभागायै नमः ।
ओं स्वल्पापराध महापराध क्षमायै नमः ।
ओं षट्कोटितीर्थवासितायै नमः ।
ओं नारदादिमुनिश्रेष्ठपूजितायै नमः ।
ओं आदिशङ्करपूजितायै नमः ।
ओं प्रीतिदायिन्यै नमः ।
ओं सौभाग्यप्रदायिन्यै नमः ।
ओं महाकीर्तिप्रदायिन्यै नमः ।
ओं कृष्णातिप्रियायै नमः । ८१

ओं गन्धर्वशापविमोचकायै नमः ।
ओं कृष्णपत्न्यै नमः ।
ओं त्रिलोकपूजितायै नमः ।
ओं जगन्मोहिन्यै नमः ।
ओं सुलभायै नमः ।
ओं सुशीलायै नमः ।
ओं अञ्जनासुतानुग्रहप्रदायिन्यै नमः ।
ओं भक्त्यात्मनिवासिन्यै नमः ।
ओं सन्ध्यावन्दिन्यै नमः । ९०

ओं सर्वलोकमात्रे नमः ।
ओं अभिमतदायिन्यै नमः ।
ओं ललितावधूत्यै नमः ।
ओं समस्तशास्त्रविशारदायै नमः ।
ओं सुवर्णाभरणधारिण्यै नमः ।
ओं इहपरलोकसुखप्रदायिन्यै नमः ।
ओं करवीरनिवासिन्यै नमः ।
ओं नागलोकमणिसहा आकाशसिन्धुकमलेश्वरपूरित रथगमनायै नमः ।
ओं श्री श्रीनिवासप्रियायै नमः । ९९

ओं चन्द्रमण्डलस्थितायै नमः ।
ओं अलिवेलुमङ्गायै नमः ।
ओं दिव्यमङ्गलधारिण्यै नमः ।
ओं सुकल्याणपीठस्थायै नमः ।
ओं कामकवनपुष्पप्रियायै नमः ।
ओं कोटिमन्मधरूपिण्यै नमः ।
ओं भानुमण्डलरूपिण्यै नमः ।
ओं पद्मपादायै नमः ।
ओं रमायै नमः । १०८

ओं सर्वलोकसभान्तरधारिण्यै नमः ।
ओं सर्वमानसवासिन्यै नमः ।
ओं सर्वायै नमः ।
ओं विश्वरूपायै नमः ।
ओं दिव्यज्ञानायै नमः ।
ओं सर्वमङ्गलरूपिण्यै नमः ।
ओं सर्वानुग्रहप्रदायिन्यै नमः ।
ओं ओङ्कारस्वरूपिण्यै नमः ।
ओं ब्रह्मज्ञानसम्भूतायै नमः ।
ओं पद्मावत्यै नमः ।
ओं सद्योवेदवत्यै नमः ।
ओं श्री महालक्ष्मै नमः । १२०


इतर देवी स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु । इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु । इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

4 thoughts on “Sri Padmavathi Ashtottara Shatanamavali – श्री पद्मावती अष्टोत्तरशतनामावली

  1. can you please make sri padmavati ashtottra satanamavali hindi pdf file so that we can takeout a print and use for daily prayers & archana. its a humble request.

  2. Thank you very much Stotranidhi.com . I have to Singapore on a planned trip . I was able to
    record the Astorams of DasaMahaVidhya, Valli , Devasena , Lord Sri Ayyappa , Goddess Sri Gayathri Devi, Goddess Sri.Padmavathi Devi , Lord Sri Venkatesawara Sahasranamavali and all the Navagraha Ashtothrams in Devanagari . Thank you for your wonder contribution in providing this webservice. I will be thankful to you if you can add the Ashtorams of Sri Narasimha , Sri Chakrapani and SriSarangapani . Also facility for downloading into our apparatus i Pad would be very great help . You are doing an wonderful service to Hinduism . May your tribe increase . With best wishes ,
    SUBARAYAN KALYANARAMAN
    CAMP – Singapore

  3. Thank you for your encouragement. Narasimha Ashtottaram is available in Narasimha Stotras section. For iPad, you can download our Stotra Nidhi app.

Leave a Reply

error: Not allowed