Sri Nrusimha Saraswati Ashtakam – श्री नृसिंहसरस्वती अष्टकम्


इन्दुकोटितेज करुणसिन्धु भक्तवत्सलं
नन्दनात्रिसूनु दत्तमिन्दिराक्ष श्रीगुरुम् ।
गन्धमाल्य अक्षतादि बृन्ददेववन्दितं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ १ ॥

मोहपाश अन्धकार छाय दूर भास्करं
आयताक्ष पाहि श्रियावल्लभेश नायकम् ।
सेव्यभक्तबृन्दवरद भूयो भूयो नमाम्यहं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ २ ॥

चित्तजादिवर्गषट्कमत्तवारणाङ्कुशं
तत्त्वसारशोभितात्म दत्त श्रियावल्लभम् ।
उत्तमावतार भूतकर्तृ भक्तवत्सलं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ३ ॥

व्योम वायु तेज आप भूमि कर्तृमीश्वरं
कामक्रोधमोहरहित सोमसूर्यलोचनम् ।
कामितार्थदातृ भक्तकामधेनु श्रीगुरुं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ४ ॥

पुण्डरीक आयताक्ष कुण्डलेन्दुतेजसं
चण्डदुरितखण्डनार्थ दण्डधारि श्रीगुरुम् ।
मण्डलीकमौलि मार्ताण्ड भासिताननं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ५ ॥

वेदशास्त्रस्तुत्यपाद आदिमूर्ति श्रीगुरुं
नादबिन्दुकलातीत कल्पपादसेव्ययम् ।
सेव्यभक्तबृन्दवरद भूयो भूयो नमाम्यहं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ६ ॥

अष्टयोगतत्त्वनिष्ठ तुष्टज्ञानवारिधिं
कृष्णवेणितीरवास पञ्चनदीसङ्गमम् ।
कष्टदैन्यदूरि भक्ततुष्टकाम्यदायकं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ७ ॥

नारसिंहसरस्वती नाम अष्टमौक्तिकं
हार कृत्य शारदेन गङ्गाधर आत्मजम् ।
धारणीक देवदीक्ष गुरुमूर्ति तोषितं
परमात्मानन्द श्रिया पुत्रपौत्रदायकम् ॥ ८ ॥

[पाठभेदः – प्रार्थयामि दत्तदेव सद्गुरुं सदाविभुम्]

नारसिंहसरस्वतीय अष्टकं च यः पठेत्
घोर संसार सिन्धु तारणाख्य साधनम् ।
सारज्ञान दीर्घ आयुरारोग्यादि सम्पदां
चारुवर्गकाम्यलाभ नित्यमेव यः पठेत् ॥ ९ ॥ [वारं वारं यज्जपेत्]

इति श्रीगुरुचरितामृते श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारक संवादे श्रीनृसिंहसरस्वती अष्टकम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed