Sri Lalitha Ashtakarika Stotram (Avirbhava Stuti) – श्री ललिता अष्टकारिका स्तोत्रम् (आविर्भाव स्तुतिः)


विश्वरूपिणि सर्वात्मे विश्वभूतैकनायकि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ १ ॥

आनन्दरूपिणि परे जगदानन्ददायिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ २ ॥

ज्ञातृज्ञानज्ञेयरूपे महाज्ञानप्रकाशिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ३ ॥

लोकसंहाररसिके कालिके भद्रकालिके ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ४ ॥

लोकसन्त्राणरसिके मङ्गले सर्वमङ्गले ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ५ ॥

विश्वसृष्टिपराधीने विश्वनाथे विशङ्कटे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ६ ॥

संविद्वह्नि हुताशेष सृष्टिसम्पादिताकृते ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ७ ॥

भण्डाद्यैस्तारकाद्यैश्च पीडितानां सतां मुदे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ८ ॥

इति श्री ललिता अष्टकारिका स्तोत्रम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed