Sri Durga Ashtakam – श्री दुर्गाष्टकम्


कात्यायनि महामाये खड्गबाणधनुर्धरे ।
खड्गधारिणि चण्डि श्री दुर्गादेवि नमोऽस्तु ते ॥ १ ॥

वसुदेवसुते कालि वासुदेवसहोदरि ।
वसुन्धरश्रिये नन्दे दुर्गादेवि नमोऽस्तु ते ॥ २ ॥

योगनिद्रे महानिद्रे योगमाये महेश्वरि ।
योगसिद्धिकरी शुद्धे दुर्गादेवि नमोऽस्तु ते ॥ ३ ॥

शङ्खचक्रगदापाणे शार्ङ्गज्यायतबाहवे ।
पीताम्बरधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ४ ॥

ऋग्यजुः सामाथर्वाणश्चतुः सामन्तलोकिनि ।
ब्रह्मस्वरूपिणि ब्राह्मि दुर्गादेवि नमोऽस्तु ते ॥ ५ ॥

वृष्णीनां कुलसम्भूते विष्णुनाथसहोदरि ।
वृष्णिरूपधरे धन्ये दुर्गादेवि नमोऽस्तु ते ॥ ६ ॥

सर्वज्ञे सर्वगे शर्वे सर्वेशे सर्वसाक्षिणि ।
सर्वामृतजटाभारे दुर्गादेवि नमोऽस्तु ते ॥ ७ ॥

अष्टबाहु महासत्त्वे अष्टमी नवमी प्रिये ।
अट्‍टहासप्रिये भद्रे दुर्गादेवि नमोऽस्तु ते ॥ ८ ॥

दुर्गाष्टकमिदं पुण्यं भक्तितो यः पठेन्नरः ।
सर्वकाममवाप्नोति दुर्गालोकं स गच्छति ॥ ९ ॥

इति श्री दुर्गाष्टकम् ।


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Durga Ashtakam – श्री दुर्गाष्टकम्

Leave a Reply

error: Not allowed