Sri Datta Stavaraja – श्री दत्त स्तवराजः


श्रीशुक उवाच ।
महादेव महादेव देवदेव महेश्वर ।
दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १ ॥

तदस्य वद माहात्म्यं देवदेव दयानिधे ।
दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ २ ॥

जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः ।
तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ ३ ॥

श्रीमहादेव उवाच ।
शृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् । [दिव्यं]
यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ ४ ॥

दत्तं सनातनं ब्रह्म निर्विकारं निरञ्जनम् ।
आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ ५ ॥

नामरूपक्रियातीतं निःसङ्गं देववन्दितम् ।
नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ ६ ॥

परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् ।
निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ ७ ॥

ब्रह्मा विष्णुः शिवः साक्षाद्गोविन्दो गतिदायकः ।
पीताम्बरधरो देवो माधवः सुरसेवितः ॥ ८ ॥

मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः ।
ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ ९ ॥

गया काशी कुरुक्षेत्रं प्रयागं बद्रिकाश्रमम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १० ॥

गोमती जाह्नवी भीमा गण्डकी च सरस्वती ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ११ ॥

सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी । [जल]
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १२ ॥

ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १३ ॥

नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १४ ॥

अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १५ ॥

द्वादश ज्योतिर्लिङ्गानि वाराहे पुष्करे तथा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १६ ॥

ज्वालामुखी हिङ्गुला च सप्तशृङ्गस्तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १७ ॥

अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १८ ॥

अहोबिलं त्रिपथगां गङ्गा सागरमेव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १९ ॥

करवीरमहास्थानं रङ्गनाथं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २० ॥

एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २१ ॥

शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २२ ॥

व्रतं निष्ठा तपो दानं सामगानं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २३ ॥

मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २४ ॥

अन्नहोमादिकं दानं मेदिन्यश्व गजान् वृषान् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २५ ॥

माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २६ ॥

अश्वमेधसहस्राणि मातापितृप्रपोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २७ ॥

अमितं पोषणं पुण्यमुपकारं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २८ ॥

जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २९ ॥

सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३० ॥

शास्त्रषट्कं पुराणानि अष्टौ व्याकरणानि च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३१ ॥

सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगाः ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३२ ॥

कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३३ ॥

वापी कूप तटाकानि काननारोपणानि च ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३४ ॥

अश्वत्थ तुलसी धात्री सेवते यो नरः सदा ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३५ ॥

शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् ।
एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३६ ॥

गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च ।
प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३७ ॥

स्वर्णस्तेयं सुरापानं मातुर्गमनकिल्बिषम् ।
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३८ ॥

स्त्रीहत्यादिकृतं पापं बालहत्यास्तथैव च ।
मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३९ ॥

प्रायश्चित्तं कृतं तेन सर्वपापप्रणाशनम् ।
ब्रह्मत्वं लभते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ ४० ॥

कलिदोषविनाशार्थं जपेदेकाग्रमानसः ।
श्रीगुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ ४१ ॥

दत्त दत्त इदं वाक्यं तारकं सर्वदेहिनाम् ।
श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ ४२ ॥

केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् ।
गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ ४३ ॥

निरञ्जनं निराकारं देवदेवं जनार्दनम् ।
मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ ४४ ॥

आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् ।
सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ ४५ ॥

नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् ।
अप्रमेयं सुरानन्दं नमो दत्तं दिगम्बरम् ॥ ४६ ॥

योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः ।
अनसूयात्मजो देवो देवतागतिदायकः ॥ ४७ ॥

गोपनीयं प्रयत्नेन अयं सुरमुनीश्वरैः ।
समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ ४८ ॥

नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः ।
गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ ४९ ॥

वामदेवेन दक्षेण अत्रि भार्गव मुद्गलैः ।
वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ ५० ॥

विनायकेन रुद्रेण महासेनेन वै सदा ।
मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ ५१ ॥

मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः ।
अङ्गिराकृत पौलस्त्य भृगु कश्यप जैमिनी ॥ ५२ ॥

गुरोः स्तवमधीयानो विजयी सर्वदा भवेत् ।
गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ ५३ ॥

गुरोः परतरं नास्ति सत्यं सत्यं न संशयः ।
गुरोः पादोदकं पीत्वा गुरोर्नाम सदा जपेत् ॥ ५४ ॥

तेऽपि सन्न्यासिनो ज्ञेयाः इतरे वेषधारिणः ।
गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ ५५ ॥

गुरुस्तवं न जानाति गुरुनाम मुखे न हि ।
पशुतुल्यं विजानीयात् सत्यं सत्यं महामुने ॥ ५६ ॥

इदं स्तोत्रं महद्दिव्यं स्तवराजं मनोहरम् ।
पठनाच्छ्रवणाद्वापि सर्वान् कामानवाप्नुयात् ॥ ५७ ॥

इति श्रीरुद्रयामले श्रीमन्महादेवशुकसंवादे श्री दत्तात्रेय स्तवराजः ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Datta Stavaraja – श्री दत्त स्तवराजः

Leave a Reply

error: Not allowed