Sri Datta Stavam – श्री दत्त स्तवम्


दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् ।
प्रपन्नार्तिहरं वन्दे स्मर्तृगामी स नोऽवतु ॥ १ ॥

दीनबन्धुं कृपासिन्धुं सर्वकारणकारणम् ।
सर्वरक्षाकरं वन्दे स्मर्तृगामी स नोऽवतु ॥ २ ॥

शरणागतदीनार्त परित्राणपरायणम् ।
नारायणं विभुं वन्दे स्मर्तृगामी स नोऽवतु ॥ ३ ॥

सर्वानर्थहरं देवं सर्वमङ्गलमङ्गलम् ।
सर्वक्लेशहरं वन्दे स्मर्तृगामी स नोऽवतु ॥ ४ ॥

ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् ।
भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी स नोऽवतु ॥ ५ ॥

शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
तापप्रशमनं वन्दे स्मर्तृगामी स नोऽवतु ॥ ६ ॥

सर्वरोगप्रशमनं सर्वपीडानिवारणम् ।
विपदुद्धरणं वन्दे स्मर्तृगामी स नोऽवतु ॥ ७ ॥

जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।
निःश्रेयसपदं वन्दे स्मर्तृगामी स नोऽवतु ॥ ८ ॥

जयलाभयशस्कामदातुर्दत्तस्य यः स्तवम् ।
भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥ ९ ॥

इति श्री दत्त स्तवम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Datta Stavam – श्री दत्त स्तवम्

Leave a Reply

error: Not allowed