Sri Dattatreya Hrudayam 1 – श्री दत्तात्रेय हृदयम्- 1


पार्वत्युवाच ।
देव शङ्कर सर्वेश भक्तानामभयप्रद ।
विज्ञप्तिं शृणु मे शम्भो नराणां हितकारणम् ॥ १ ॥

ईश्वर उवाच ।
वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥ २ ॥

पार्वत्युवाच ।
देव देवस्य दत्तस्य हृदयं ब्रूहि मे प्रभो ।
सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम् ॥ ३ ॥

ईश्वर उवाच ।
शृणु देवि महाभागे हृदयं परमाद्भुतम् ।
आदिनाथस्य दत्तस्य हृदयं सर्वकामदम् ॥ ४ ॥

अस्य श्रीदत्तात्रेय हृदय महामन्त्रस्य श्रीभगवान् ईश्वरो ऋषिः अनुष्टुप् छन्दः श्रीचित्स्वरूप दत्तात्रेयो देवता, आं बीजं ह्रीं शक्तिः, क्रों कीलकं श्रीदत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

द्रामित्यादि करहृदयादिन्यासः ॥

ध्यानम् –
श्रीभालचन्द्रशोभितकिरीटिनं
पुष्पहार मणियुक्तवक्षकम् ।
पीतवस्त्र मणिशोभित मध्यं
प्रणमाम्यनसूयोद्भवदत्तम् ॥

दत्तं सनातनं नित्यं निर्विकल्पं निरामयम् ।
हरं शिवं महादेवं सर्वभूतोपकारकम् ॥ १ ॥

नारायणं महाविष्णुं सर्गस्थित्यन्तकारणम् ।
निराकारं च सर्वेशं कार्तवीर्यवरप्रदम् ॥ २ ॥

अत्रिपुत्रं महातेजं मुनिवन्द्यं जनार्दनम् ।
द्रां बीजवरदं शुद्धं ह्रीं बीजेन समन्वितम् ॥ ३ ॥

शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ।
त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ॥ ४ ॥

रामं रमापतिं कृष्णं गोविन्दं पीतवाससम् ।
दिगम्बरं नागहारं व्याघ्रचर्मोत्तरीयकम् ॥ ५ ॥

भस्मगन्धादिलिप्ताङ्गं मायामुक्तं जगत्पतिम् ।
निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ॥ ६ ॥

ध्यात्वा देवं महात्मानं विश्ववन्द्यं प्रभुं गुरुम् ।
किरीटकुण्डलाभ्यां च युक्तं राजीवलोचनम् ॥ ७ ॥

चन्द्रानुजं चन्द्रवक्त्रं रुद्रमिन्द्रादिवन्दितम् ।
अनसूयावक्त्रपद्मदिनेशममराधिपम् ॥ ८ ॥

देवदेव महायोगिन् अब्जासनादिवन्दित ।
नारायण विरूपाक्ष दत्तात्रेय नमोऽस्तु ते ॥ ९ ॥

अनन्त कमलाकान्त औदुम्बरस्थित प्रभो ।
निरञ्जन महायोगिन् दत्तात्रेय नमोऽस्तु ते ॥ १० ॥

महाबाहो मुनिमणे सर्वविद्याविशारद ।
स्थावरं जङ्गमानां च दत्तात्रेय नमोऽस्तु ते ॥ ११ ॥

ऐन्द्र्यां पातु महावीरो वह्न्यां प्रणवपूर्वकम् ।
याम्यां दत्तात्रेयो रक्षेत् नैरृत्यां भक्तवत्सलः ॥ १२ ॥ [दत्तात्रिजो]

प्रतीच्यां पातु योगीशो योगीनां हृदये स्थितः ।
अनिल्यां वरदः शम्भुः कौबेर्यां च जगत्प्रभुः ॥ १३ ॥

ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ।
षडक्षरो महामन्त्रः पात्वधस्ताज्जगत्पतिः ॥ १४ ॥

एवं पङ्क्तिदशो रक्षेद्यमराजवरप्रदः ।
अकारादि क्षकारान्तं सदा रक्षेद्विभुः स्वयम् ॥ १५ ॥

दत्तं दत्तं पुनर्दत्तं यो वदेद्भक्तिसम्युतः ।
तस्य पापानि सर्वाणि क्षयं यान्ति न संशयः ॥ १६ ॥

य इदं पठते नित्यं हृदयं सर्वकामदम् ।
पिशाच शाकिनी भूत डाकिनी काकिनी तथा ॥ १७ ॥

ब्रह्मराक्षस वेताला क्षोटिङ्गा बालभूतकाः ।
गच्छन्ति पठनादेव नात्र कार्या विचारणा ॥ १८ ॥

अपवर्गप्रदं साक्षात् मनोरथप्रपूरकम् ।
एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ १९ ॥

जन्ममृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ।
गोपनीयं प्रयत्नेन जननीजारवत् प्रिये ॥ २० ॥

न देयमिदं स्तोत्रं हृदयाख्यं च भामिनी ।
गुरुभक्ताय दातव्यं अन्यथा न प्रकाशयेत् ॥ २१ ॥

तव स्नेहाच्च कथितं भक्तिं ज्ञात्वा मया शुभे ।
दत्तात्रेयस्य कृपया स भवेद्दीर्घमायुकः ॥ २२ ॥

इति श्रीरुद्रयामले शिवपार्वतीसंवादे श्री दत्तात्रेय हृदयम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed