Sri Budha Ashtottara Shatanamavali – श्री बुध अष्टोत्तरशतनामावली


ओं बुधाय नमः ।
ओं बुधार्चिताय नमः ।
ओं सौम्याय नमः ।
ओं सौम्यचित्ताय नमः ।
ओं शुभप्रदाय नमः ।
ओं दृढव्रताय नमः ।
ओं दृढफलाय नमः ।
ओं श्रुतिजालप्रबोधकाय नमः ।
ओं सत्यवासाय नमः । ९

ओं सत्यवचसे नमः ।
ओं श्रेयसां पतये नमः ।
ओं अव्ययाय नमः ।
ओं सोमजाय नमः ।
ओं सुखदाय नमः ।
ओं श्रीमते नमः ।
ओं सोमवंशप्रदीपकाय नमः ।
ओं वेदविदे नमः ।
ओं वेदतत्त्वज्ञाय नमः । १८

ओं वेदान्तज्ञानभास्वराय नमः ।
ओं विद्याविचक्षणाय नमः ।
ओं विभवे नमः ।
ओं विद्वत्प्रीतिकराय नमः ।
ओं ऋजवे नमः ।
ओं विश्वानुकूलसञ्चाराय नमः ।
ओं विशेषविनयान्विताय नमः ।
ओं विविधागमसारज्ञाय नमः ।
ओं वीर्यवते नमः । २७

ओं विगतज्वराय नमः ।
ओं त्रिवर्गफलदाय नमः ।
ओं अनन्ताय नमः ।
ओं त्रिदशाधिपपूजिताय नमः ।
ओं बुद्धिमते नमः ।
ओं बहुशास्त्रज्ञाय नमः ।
ओं बलिने नमः ।
ओं बन्धविमोचकाय नमः ।
ओं वक्रातिवक्रगमनाय नमः । ३६

ओं वासवाय नमः ।
ओं वसुधाधिपाय नमः ।
ओं प्रसन्नवदनाय नमः ।
ओं वन्द्याय नमः ।
ओं वरेण्याय नमः ।
ओं वाग्विलक्षणाय नमः ।
ओं सत्यवते नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यबन्धवे नमः । ४५

ओं सदादराय नमः ।
ओं सर्वरोगप्रशमनाय नमः ।
ओं सर्वमृत्युनिवारकाय नमः ।
ओं वाणिज्यनिपुणाय नमः ।
ओं वश्याय नमः ।
ओं वाताङ्गाय नमः ।
ओं वातरोगहृते नमः ।
ओं स्थूलाय नमः ।
ओं स्थैर्यगुणाध्यक्षाय नमः । ५४

ओं स्थूलसूक्ष्मादिकारणाय नमः ।
ओं अप्रकाशाय नमः ।
ओं प्रकाशात्मने नमः ।
ओं घनाय नमः ।
ओं गगनभूषणाय नमः ।
ओं विधिस्तुत्याय नमः ।
ओं विशालाक्षाय नमः ।
ओं विद्वज्जनमनोहराय नमः ।
ओं चारुशीलाय नमः । ६३

ओं स्वप्रकाशाय नमः ।
ओं चपलाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं उदङ्मुखाय नमः ।
ओं मखासक्ताय नमः ।
ओं मगधाधिपतये नमः ।
ओं हरये नमः ।
ओं सौम्यवत्सरसञ्जाताय नमः ।
ओं सोमप्रियकराय नमः । ७२

ओं सुखिने नमः ।
ओं सिंहाधिरूढाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं शिखिवर्णाय नमः ।
ओं शिवङ्कराय नमः ।
ओं पीताम्बराय नमः ।
ओं पीतवपुषे नमः ।
ओं पीतच्छत्रध्वजाङ्किताय नमः ।
ओं खड्गचर्मधराय नमः । ८१

ओं कार्यकर्त्रे नमः ।
ओं कलुषहारकाय नमः ।
ओं आत्रेयगोत्रजाय नमः ।
ओं अत्यन्तविनयाय नमः ।
ओं विश्वपावनाय नमः ।
ओं चाम्पेयपुष्पसङ्काशाय नमः ।
ओं चारणाय नमः ।
ओं चारुभूषणाय नमः ।
ओं वीतरागाय नमः । ९०

ओं वीतभयाय नमः ।
ओं विशुद्धकनकप्रभाय नमः ।
ओं बन्धुप्रियाय नमः ।
ओं बन्धमुक्ताय नमः ।
ओं बाणमण्डलसंश्रिताय नमः ।
ओं अर्केशानप्रदेशस्थाय नमः ।
ओं तर्कशास्त्रविशारदाय नमः ।
ओं प्रशान्ताय नमः ।
ओं प्रीतिसम्युक्ताय नमः । ९९

ओं प्रियकृते नमः ।
ओं प्रियभाषणाय नमः ।
ओं मेधाविने नमः ।
ओं माधवासक्ताय नमः ।
ओं मिथुनाधिपतये नमः ।
ओं सुधिये नमः ।
ओं कन्याराशिप्रियाय नमः ।
ओं कामप्रदाय नमः ।
ओं घनफलाश्रयाय नमः । १०८

इति श्री बुध अष्टोत्तरशतनामावली ।


इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed