Sri Balakrishna Ashtakam – श्री बालकृष्ण अष्टकम्


लीलया कुचेल मौनि पालितं कृपाकरं
नील नीलमिन्द्रनील नीलकान्ति मोहनं ।
बालनील चारु कोमलालकं विलास
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ १ ॥

इन्दुकुन्द मन्दहासमिन्दिराधराधरं
नन्द गोप नन्दनं सनन्दनादि वन्दितं ।
नन्द गोधनं सुरारि मर्दनं समस्त
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ २ ॥

वारि हार हीर चारु कीर्तितं विराजितं
द्वारका विहारमम्बुजारि सूर्यलोचनं ।
भूरि मेरु धीरमादि कारणं सुसेव्य
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ३ ॥

शेष भोग शायिनं विशेष भूषणोज्ज्वलं
घोषमान कीङ्किणी विभीषणादि पोषणं ।
शोषणा कृताम्बुधिं विभीषणार्चितं पदं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ४ ॥

पण्डिताखिलस्तुतं पुण्डरीक भास्वरं
कुण्डल प्रभासमान तुण्ड गण्ड मण्डलं ।
पुण्डरीक सन्नुतं जगन्नुतं मनोज्ञकं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ५ ॥

आञ्जनेय मुख्यपाल वानरेन्द्र कृन्तनं
कुञ्जरारि भञ्जनं निरञ्जनं शुभाकरं ।
मञ्जु कञ्ज पत्र नेत्र राजितं विराजितं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ६ ॥

रामणीय यज्ञधाम भामिनी वरप्रदं
मनोहरं गुणाभिराम उन्नतोन्नतं गुरुं ।
सामगान वेणुनाद लोल मज्जितास्तकं
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ७ ॥

रङ्ग-दिन्धि-राङ्ग-मङ्गलाङ्ग शौर्य भासदा
सङ्गदा सुरोत्तमाङ्ग भङ्गक प्रदायकं ।
तुङ्गवैर वाभिराम मङ्गलामृतं सदा
गोपाल बाल जार चोर बालकृष्णमाश्रये ॥ ८ ॥

बालकृष्ण पुण्यनाम लालितं शुभाष्टकं
ये पठन्ति सात्त्विकोत्तमा सदा मुदाच्युतं ।
राजमान पुत्र सम्पदादि शोभनानिते
साधयन्ति विष्णुलोकमव्ययं नराश्चते ॥ ९ ॥

इति बालकृष्णाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed