Sri Anjaneya Dandakam – श्री आञ्जनेय दण्डकम्
श्री आञ्जनेयं प्रसन्नाञ्जनेयं प्रभादिव्यकायं प्रकीर्ति प्रदायं भजे वायुपुत्रं भजे वालगात्रं भजेहं पवित्रं भजे सूर्यमित्रं भजे रुद्ररूपं भजे ब्रह्मतेजं बटञ्चुन् प्रभातम्बु सायन्त्रमुन् नी नामसङ्कीर्तनल् जेसि नी रूपु वर्णिञ्चि नीमीद ने दण्डकं बोक्कटिन् चेय नूहिञ्चि नी मूर्तिनिन्गाञ्चि नीसुन्दरं बेञ्चि नी दासदासुण्डनै रामभक्तुण्डनै निन्नु नेगोल्चेदन् नन् कटाक्षम्बुनन् जूचिते वेडुकल् चेसिते ना मोरालिञ्चिते नन्नु रक्षिञ्चिते अञ्जनादेवि गर्भान्वया देव निन्नेञ्च नेनेन्तवाडन् दयाशालिवै जूचिते दातवै ब्रोचिते दग्गरन् निल्चिते तोल्लि सुग्रीवुकुन्-मन्त्रिवै स्वामि कार्यार्थमै येगि श्रीराम सौमित्रुलं जूचि वारिन्विचारिञ्चि सर्वेशु पूजिञ्चि यब्भानुजुं बण्टु गाविञ्चि यव्वालिनिन् जम्पिञ्चि काकुत्थ्स तिलकुन् कृपादृष्टि वीक्षिञ्चि किष्किन्धकेतेञ्चि श्रीराम कार्यार्थमै लङ्क केतेञ्चियुन् लङ्किणिन् जम्पियुन् लङ्कयुन् गाल्चियुन् भूमिजन् जूचि यानन्दमुप्पोङ्गि यायुङ्गरम्बिच्चि यारत्नमुन् देच्चि श्रीरामुनकुन्निच्चि सन्तोषनिन्जेसि सुग्रीवुडा यङ्गदा जाम्बवन्तादि वीरादुलन् गूडि यासेतुवुन् दाटि वानरुल्-मूकलै पेन्मूकलै दैत्युलन् द्रुञ्चगा रावणुण्डन्त कालाग्नि रुद्रुण्डुगा वच्चि ब्रह्माण्डमैनट्टि या शक्तिनिन्-वैचि यालक्षणुन् मूर्चनोन्दिम्पगा नप्पुडे नीवु सञ्जीविनिन्-देच्चि सौमित्रिकिन्निच्चि प्राणम्बु रक्षिम्पगा कुम्भकर्णादुलन्वीरुलं बोरि श्रीराम बाणाग्नि वारन्दरिन् रावणुन् जम्पगा अन्त लोकम्बुलानन्दमै युण्ड नव्वेललन्दन् विभीषुणुन् वेडुकन् दोडुकन् वच्चि पट्टाभिषेकम्बु चेयिञ्चि सीतामहादेविनिन् देच्चि श्रीरामुतोजेर्चि अय्योध्यकुन् वच्चि पट्टाभिषेकम्बु संरम्भमैयुन्न नीकन्न नाकेव्वरुन् गूर्मि लेरञ्चु मन्निञ्चि श्रीरामभक्त प्रशस्तम्बुगा निन्नु सेविञ्चि नी कीर्तनल् चेसिते पापमुल्बायुने भयमुलुन् दीरुने भाग्यमुल् गल्गुने सकल साम्राज्यमुल् सकल सम्पत्तुलुन् कल्गुने वानराकार यो भक्तमन्दार यो पुण्यसञ्चार यो धीर यो वीर नीवे समस्तम्बुगा नोप्पि यातारक ब्रह्म मन्त्रम्बु पठियिञ्चुचुन् स्थिरम्मुगन् वज्रदेहम्बुनुन् दाल्चि श्रीराम श्रीरामयञ्चुन् मनःपूतमैन एप्पुडुन् तप्पकन् तलतु ना जिह्वयन्दुण्डियुन् दीर्घदेहम्मु त्रैलोक्य सञ्चारिवै राम नामाङ्कितध्यानिवै ब्रह्मवै ब्रह्मतेजम्बुनन् रौद्र नी ज्वाल कल्लोल हावीर हनुमन्त ओङ्कार शब्दम्बुलन् भूत प्रेतम्बुलन् बेन् पिशाचम्बुलन् शाकिनी ढाकिनीत्यादुलन् गालिदय्यम्बुलन् नीदु वालम्बुनन् जुट्टि नेलन् बडं गोट्टि नीमुष्टि घातम्बुलन् बाहुदण्डम्बुलन् रोमखण्डम्बुलन् द्रुञ्चि कालाग्नि रुद्रुण्डवै नीवु ब्रह्मप्रभाभासितम्बैन नीदिव्य तेजम्बुनुन् जूचि रारोरि नामुद्दु नरसिंह यनुचुन् दयादृष्टि वीक्षिञ्चि नन्नेलु नास्वामि यो आञ्जनेया
नमस्ते सदा ब्रह्मचारी नमस्ते नमो वायुपुत्रा नमस्ते नमो नमः ॥