Sri Anjaneya Ashtottara Shatanamavali – श्री आञ्जनेय अष्टोत्तर शतनामावलिः


ओं आञ्जनेयाय नमः ।
ओं महावीराय नमः ।
ओं हनुमते नमः ।
ओं मारुतात्मजाय नमः ।
ओं तत्त्वज्ञानप्रदाय नमः ।
ओं सीतादेवीमुद्राप्रदायकाय नमः ।
ओं अशोकवनिकाच्छेत्रे नमः ।
ओं सर्वमायाविभञ्जनाय नमः ।
ओं सर्वबन्धविमोक्त्रे नमः । ९

ओं रक्षोविध्वंसकारकाय नमः ।
ओं परविद्यापरीहाराय नमः ।
ओं परशौर्यविनाशनाय नमः ।
ओं परमन्त्रनिराकर्त्रे नमः ।
ओं परयन्त्रप्रभेदकाय नमः ।
ओं सर्वग्रहविनाशिने नमः ।
ओं भीमसेनसहायकृते नमः ।
ओं सर्वदुःखहराय नमः ।
ओं सर्वलोकचारिणे नमः । १८

ओं मनोजवाय नमः ।
ओं पारिजातद्रुमूलस्थाय नमः ।
ओं सर्वमन्त्रस्वरूपवते नमः ।
ओं सर्वतन्त्रस्वरूपिणे नमः ।
ओं सर्वयन्त्रात्मकाय नमः ।
ओं कपीश्वराय नमः ।
ओं महाकायाय नमः ।
ओं सर्वरोगहराय नमः ।
ओं प्रभवे नमः । २७

ओं बलसिद्धिकराय नमः ।
ओं सर्वविद्यासम्पत्प्रदायकाय नमः ।
ओं कपिसेनानायकाय नमः ।
ओं भविष्यच्चतुराननाय नमः ।
ओं कुमारब्रह्मचारिणे नमः ।
ओं रत्नकुण्डलदीप्तिमते नमः ।
ओं सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलाय नमः ।
ओं गन्धर्वविद्यातत्त्वज्ञाय नमः ।
ओं महाबलपराक्रमाय नमः । ३६

ओं कारागृहविमोक्त्रे नमः ।
ओं शृङ्खलाबन्धमोचकाय नमः ।
ओं सागरोत्तारकाय नमः ।
ओं प्राज्ञाय नमः ।
ओं रामदूताय नमः ।
ओं प्रतापवते नमः ।
ओं वानराय नमः ।
ओं केसरीसुताय नमः ।
ओं सीताशोकनिवारकाय नमः । ४५

ओं अञ्जनागर्भसम्भूताय नमः ।
ओं बालार्कसदृशाननाय नमः ।
ओं विभीषणप्रियकराय नमः ।
ओं दशग्रीवकुलान्तकाय नमः ।
ओं लक्ष्मणप्राणदात्रे नमः ।
ओं वज्रकायाय नमः ।
ओं महाद्युतये नमः ।
ओं चिरञ्जीविने नमः ।
ओं रामभक्ताय नमः । ५४

ओं दैत्यकार्यविघातकाय नमः ।
ओं अक्षहन्त्रे नमः ।
ओं काञ्चनाभाय नमः ।
ओं पञ्चवक्त्राय नमः ।
ओं महातपसे नमः ।
ओं लङ्किणीभञ्जनाय नमः ।
ओं श्रीमते नमः ।
ओं सिंहिकाप्राणभञ्जनाय नमः ।
ओं गन्धमादनशैलस्थाय नमः । ६३

ओं लङ्कापुरविदाहकाय नमः ।
ओं सुग्रीवसचिवाय नमः ।
ओं धीराय नमः ।
ओं शूराय नमः ।
ओं दैत्यकुलान्तकाय नमः ।
ओं सुरार्चिताय नमः ।
ओं महातेजसे नमः ।
ओं रामचूडामणिप्रदाय नमः ।
ओं कामरूपिणे नमः । ७२

ओं पिङ्गलाक्षाय नमः ।
ओं वार्धिमैनाकपूजिताय नमः ।
ओं कबलीकृतमार्ताण्डमण्डलाय नमः ।
ओं विजितेन्द्रियाय नमः ।
ओं रामसुग्रीवसन्धात्रे नमः ।
ओं महिरावणमर्दनाय नमः ।
ओं स्फटिकाभाय नमः ।
ओं वागधीशाय नमः ।
ओं नवव्याकृतिपण्डिताय नमः । ८१

ओं चतुर्बाहवे नमः ।
ओं दीनबन्धवे नमः ।
ओं महात्मने नमः ।
ओं भक्तवत्सलाय नमः ।
ओं सञ्जीवननगाहर्त्रे नमः ।
ओं शुचये नमः ।
ओं वाग्मिने नमः ।
ओं दृढव्रताय नमः ।
ओं कालनेमिप्रमथनाय नमः । ९०

ओं हरिमर्कटमर्कटाय नमः ।
ओं दान्ताय नमः ।
ओं शान्ताय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं शतकण्ठमदापहृते नमः ।
ओं योगिने नमः ।
ओं रामकथालोलाय नमः ।
ओं सीतान्वेषणपण्डिताय नमः ।
ओं वज्रदंष्ट्राय नमः । ९९

ओं वज्रनखाय नमः ।
ओं रुद्रवीर्यसमुद्भवाय नमः ।
ओं इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः ।
ओं पार्थध्वजाग्रसंवासिने नमः ।
ओं शरपञ्जरभेदकाय नमः ।
ओं दशबाहवे नमः ।
ओं लोकपूज्याय नमः ।
ओं जाम्बवत्प्रीतिवर्धनाय नमः ।
ओं सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः । १०८

इति श्रीमदाञ्जनेयाष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed