Sri Durga Ashtottara Shatanama Stotram 2 – श्री दुर्गाष्टोत्तरशतनाम स्तोत्रम्


दुर्गा शिवा महालक्ष्मीर्महागौरी च चण्डिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ १ ॥

सर्वतीर्थमयी पुण्या देवयोनिरयोनिजा ।
भूमिजा निर्गुणाऽऽधारशक्तिश्चानीश्वरी तथा ॥ २ ॥

निर्गुणा निरहङ्कारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ ३ ॥

पार्वती देवमाता च वनीशा विन्ध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ ४ ॥

देवता वह्निरूपा च सदौजा वर्णरूपिणी । [सरोजा]
गुणाश्रया गुणमयी गुणत्रयविवर्जिता ॥ ५ ॥

कर्मज्ञानप्रदा कान्ता सर्वसंहारकारिणी ।
धर्मज्ञाना धर्मनिष्ठा सर्वकर्मविवर्जिता ॥ ६ ॥

कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शाङ्करी शाम्भवी शान्ता चन्द्रसूर्याग्निलोचना ॥ ७ ॥

सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्रा शास्त्रमया नित्या शुभा चन्द्रार्धमस्तका ॥ ८ ॥

भारती भ्रामरी कल्पा कराली कृष्णपिङ्गला ।
ब्राह्मी नारायणी रौद्री चन्द्रामृतपरिश्रुता ॥ ९ ॥

ज्येष्ठेन्दिरा महामाया जगत्सृष्ट्यादिकारिणी ।
ब्रह्माण्डकोटिसंस्थाना कामिनी कमलालया ॥ १० ॥

कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगिगम्या योगिध्येया तपस्विनी ॥ ११ ॥

ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ १२ ॥

स्वधानारीमध्यगता षडाधारादिवर्तिनी ।
मोहदांशुभवा शुभ्रा सूक्ष्मा मात्रा निरालसा ॥ १३ ॥

निम्नगा नीलसङ्काशा नित्यानन्दा हरा परा ।
सर्वज्ञानप्रदाऽनन्ता सत्या दुर्लभरूपिणी ।
सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ॥ १४ ॥

इति श्रीदुर्गा अष्टोत्तरशतनाम स्तोत्रम् ॥


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed