Siddha Mangala Stotram – सिद्धमङ्गल स्तोत्रम्


श्रीमदनन्त श्रीविभूषित अप्पललक्ष्मीनरसिंहराजा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ १ ॥

श्रीविद्याधरि राधा सुरेख श्रीराखीधर श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ २ ॥

माता सुमती वात्सल्यामृत परिपोषित जय श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ३ ॥

सत्य ऋषीश्वर दुहितानन्दन बापनार्यनुत श्रीचरणा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ४ ॥

सवितृकाठकचयन पुण्यफल भरद्वाज ऋषि गोत्रसम्भवा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ५ ॥

दो चौपाती देव् लक्ष्मी घन सङ्ख्या बोधित श्रीचरणा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ६ ॥

पुण्यरूपिणी राजमाम्बसुत गर्भपुण्यफल सञ्जाता
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ७ ॥

सुमतीनन्दन नरहरिनन्दन दत्तदेव प्रभु श्रीपादा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ८ ॥

पीठिकापुर नित्य विहारा मधुमति दत्ता मङ्गलरूपा
जय विजयीभव दिग्विजयीभव श्रीमदखण्ड श्रीविजयीभाव ॥ ९ ॥

इति सिद्धमङ्गल स्तोत्रम् ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Siddha Mangala Stotram – सिद्धमङ्गल स्तोत्रम्

  1. Jai sai ram !
    In the second line we have Bhaa I.e magaprana Bha and Ankara, but when we sing the mahaprana is heard but Ankara is not pronounced. Can some one clarify
    Thank you !!
    Vijayasree M K

Leave a Reply

error: Not allowed