Sri Shyamala Dandakam – श्री श्यामला दण्डकम्


ध्यानम् ।
माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥ १ ॥

चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमराग शोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
-हस्ते नमस्ते जगदेकमातः ॥ २ ॥

माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात्कटाक्षं कल्याणी कदम्बवनवासिनी ॥ ३ ॥

जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥ ४ ॥

दण्डकम् ।
जय जननि सुधा समुद्रान्तरुद्यन् मणिद्वीप संरूढ बिल्वाटवीमध्यकल्पद्रुमाकल्प कादम्बकान्तार वासप्रिये कृत्तिवासःप्रिये सर्वलोकप्रिये ।

सादरारब्ध सङ्गीत सम्भावना सम्भ्रमालोल नीपस्रगाबद्धचूली सनाथत्रिके सानुमत्पुत्रिके । शेखरीभूत शीतांशुरेखा मयूखावली बद्ध सुस्निग्ध नीलालकश्रेणिशृङ्गारिते लोकसम्भाविते । कामलीला धनुःसन्निभ भ्रूलतापुष्प सन्दोह सन्देह कृल्लोचने वाक्सुधासेचने । चारु गोरोचना पङ्क केली ललामाभिरामे सुरामे रमे । प्रोल्लसद्वालिका मौक्तिकश्रेणिका चन्द्रिका मण्डलोद्भासि लावण्यगण्डस्थल न्यस्तकस्तूरिकापत्ररेखा समुद्भूत सौरभ्य सम्भ्रान्त भृङ्गाङ्गना गीतसान्द्रीभवन्मन्द्र तन्त्रीस्वरे सुस्वरे भास्वरे । वल्लकी वादन प्रक्रिया लोल तालीदलाबद्धताटङ्क भूषाविशेषान्विते सिद्धसम्मानिते । दिव्य हालामदोद्वेल हेलालसच्चक्षुरान्दोलन श्रीसमाक्षिप्त कर्णैक नीलोत्पले पूरिताशेष लोकाभिवाञ्छा फले श्रीफले । स्वेद बिन्दूल्लसत्फाल लावण्य निष्यन्द सन्दोह सन्देहकृन्नासिका मौक्तिके सर्वविश्वात्मिके कालिके । मुग्ध मन्दस्मितोदार वक्त्रस्फुरत्पूग ताम्बूलकर्पूर खण्डोत्करे ज्ञानमुद्राकरे सर्वसम्पत्करे पद्मभास्वत्करे । कुन्दपुष्पद्युति स्निग्ध दन्तावली निर्मलालोल कल्लोल सम्मेलन स्मेरशोणाधरे चारुवीणाधरे पक्वबिम्बाधरे ।

सुललित नवयौवनारम्भ चन्द्रोदयोद्वेल लावण्य दुग्धार्णवाविर्भवत्कम्बुबिब्बोक भृत्कन्धरे सत्कलामन्दिरे मन्थरे । दिव्यरत्नप्रभा बन्धुरच्छन्न हारादिभूषा समुद्योतमानानवद्यांशु शोभे शुभे । रत्नकेयूर रश्मिच्छटा पल्लवप्रोल्लसद्दोर्लता राजिते योगिभिः पूजिते । विश्वदिङ्मण्डलव्यापि माणिक्यतेजः स्फुरत्कङ्कणालङ्कृते विभ्रमालङ्कृते साधकैः सत्कृते । वासरारम्भ वेला समुज्जृम्भमाणारविन्द प्रतिद्वन्द्विपाणिद्वये सन्ततोद्यद्दये अद्वये । दिव्य रत्नोर्मिकादीधिति स्तोमसन्ध्यायमानाङ्गुली पल्लवोद्यन्नखेन्दु प्रभामण्डले सन्नताखण्डले चित्प्रभामण्डले प्रोल्लसत्कुण्डले । तारकाराजिनीकाश हारावलिस्मेर चारुस्तनाभोग भारानमन्मध्यवल्लीवलिच्छेद वीचीसमुल्लास सन्दर्शिताकार सौन्दर्य रत्नाकरे वल्लकीभृत्करे किङ्कर श्रीकरे । हेमकुम्भोपमोत्तुङ्ग वक्षोज भारावनम्रे त्रिलोकावनम्रे । लसद्वृत्त गम्भीर नाभी सरस्तीर शैवाल शङ्काकर श्याम रोमावलीभूषणे मञ्जु सम्भाषणे । चारु शिञ्जत्कटी सूत्र निर्भर्त्सितानङ्ग लीला धनुः शिञ्जिनीडम्बरे दिव्यरत्नाम्बरे ।
पद्मरागोल्लसन्मेखला भास्वर श्रोणि शोभा जित स्वर्णभूभृत्तले चन्द्रिकाशीतले ।

विकसित नव किंशुकाताम्र दिव्यांशुकच्छन्न चारूरुशोभा पराभूतसिन्दूर शोणायमानेन्द्र मातङ्ग हस्तार्गले वैभवानर्गले श्यामले । कोमल स्निग्ध नीलोपलोत्पादितानङ्ग तूणीर शङ्काकरोदार जङ्घालते चारुलीलागते । नम्र दिक्पाल सीमन्तिनी कुन्तल स्निग्ध नील प्रभा पुञ्ज सञ्जात दूर्वाङ्कुराशङ्क सारङ्ग सम्योग रिङ्खन्नखेन्दूज्ज्वले प्रोज्ज्वले निर्मले । प्रह्व देवेश लक्ष्मीश भूतेश तोयेश वाणीश कीनाश दैत्येश यक्षेश वाय्वग्निकोटीर माणिक्य सङ्घृष्ट बालातपोद्दाम लाक्षारसारुण्य तारुण्य लक्ष्मीगृहीताङ्घ्रि पद्मे सुपद्मे उमे ।

सुरुचिर नवरत्न पीठस्थिते सुस्थिते । रत्नपद्मासने रत्नसिंहासने शङ्खपद्मद्वयोपाश्रिते । तत्र विघ्नेश दुर्गा वटु क्षेत्रपालैर्युते । मत्तमातङ्ग कन्यासमूहान्विते मञ्जुला मेनकाद्यङ्गना मानिते भैरवैरष्टभिर्वेष्टिते । देवि वामादिभिः शक्तिभिः सेविते । धात्रिलक्ष्म्यादि शक्त्यष्टकैः सम्युते । मातृकामण्डलैर्मण्डिते । यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्चिते । पञ्चबाणात्मिके । पञ्चबाणेन रत्या च सम्भाविते । प्रीतिभाजा वसन्तेन चानन्दिते । भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे । गीतविद्या विनोदातितृष्णेन कृष्णेन सम्पूज्यसे । भक्तिमच्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।

श्रवणहरण दक्षिणक्वाणया वीणया किन्नरैर्गीयसे । यक्ष गन्धर्व सिद्धाङ्गना मण्डलैरर्च्यसे । सर्वसौभाग्यवाञ्छावतीभिर्वधूभिः सुराणां समाराध्यसे । सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे । पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात्गद्यपद्यात्मिका भारती निस्सरेत् । येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते । किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः । तस्य लीलासरो वारिधिः, तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीः स्वयम् । सर्वतीर्थात्मिके, सर्वमन्त्रात्मिके, सर्वतन्त्रात्मिके, सर्वयन्त्रात्मिके, सर्वपीठात्मिके, सर्वतत्त्वात्मिके, सर्वशक्त्यात्मिके, सर्वविद्यात्मिके, सर्वयोगात्मिके, सर्वनादात्मिके, सर्वशब्दात्मिके, सर्वविश्वात्मिके, सर्वदीक्षात्मिके, सर्वसर्वात्मिके, सर्वगे, पाहि मां पाहि मां पाहि मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः ॥

इति श्रीकालिदास कृत श्री श्यामला दण्डकम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

7 thoughts on “Sri Shyamala Dandakam – श्री श्यामला दण्डकम्

  1. I want shyamala dandakam in telugu or e
    English
    Very good speech and suggestion by Mr.Joshi for children

  2. My name is lakhan vannal and I am from solapur maharashtra can I get this stotram in marathi or hindi

Leave a Reply

error: Not allowed