Ratri Suktam – रात्रि सूक्तम्


(ऋ।वे।१०-१२७)

अस्य श्री रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः,
श्रीजगदम्बा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ।

रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य॒१॑क्षभि॑: ।
विश्वा॒ अधि॒ श्रियो॑ऽधित ॥ १

ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो॑ दे॒व्यु॒१॑द्वत॑: ।
ज्योति॑षा बाधते॒ तम॑: ॥ २

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।
अपेदु॑ हासते॒ तम॑: ॥ ३

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि ।
वृ॒क्षे न व॑स॒तिं वय॑: ॥ ४

नि ग्रामा॑सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑: ।
नि श्ये॒नास॑श्चिद॒र्थिन॑: ॥ ५

या॒वया॑ वृ॒क्यं॒१॑ वृकं॑ य॒वय॑ स्ते॒नमू॑र्म्ये ।
अथा॑ नः सु॒तरा॑ भव ॥ ६

उप॑ मा॒ पेपि॑श॒त्तम॑: कृ॒ष्णं व्य॑क्तमस्थित ।
उष॑ ऋ॒णेव॑ यातय ॥ ७

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।
रात्रि॒ स्तोमं॒ न जि॒ग्युषे॑ ॥ ८


सम्पूर्ण श्री दुर्गा सप्तशती पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed