Narayana ashtakshari stuti – नारायणाष्टाक्षरी स्तुति


ओं ओं नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर
व्यक्ताव्यक्त कलातीत ओङ्काराय नमो नमः ॥ १ ॥

न नमो देवादिदेवाय देहसञ्चारहेतवे
दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २ ॥

मो मोहनं विश्वरूपं च शिष्टाचारसुपोषितम्
मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३ ॥

ना नारायणाय नव्याय नरसिंहाय नामिने
नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४ ॥

रा रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम्
कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५ ॥

य यज्ञाय यज्ञगम्य़ाय यज्ञरक्षाकराय च
यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६ ॥

णा णाकारं लोकविख्यातं नानाजन्मफलप्रदम्
नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७ ॥

य यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः
सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८ ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed