Sri Kamala Stotram – श्री कमला स्तोत्रम्


ओङ्काररूपिणी देवि विशुद्धसत्त्वरूपिणी ।
देवानां जननी त्वं हि प्रसन्ना भव सुन्दरि ॥ १ ॥

तन्मात्रं चैव भूतानि तव वक्षःस्थलं स्मृतम् ।
त्वमेव वेदगम्या तु प्रसन्ना भव सुन्दरि ॥ २ ॥

देव दानव गन्धर्व यक्ष राक्षस किन्नरैः ।
स्तूयसे त्वं सदा लक्ष्मि प्रसन्ना भव सुन्दरि ॥ ३ ॥

लोकातीता द्वैतातीता समस्तभूतवेष्टिता ।
विद्वज्जनकीर्तिता च प्रसन्ना भव सुन्दरि ॥ ४ ॥

परिपूर्णा सदा लक्ष्मि त्रात्री तु शरणार्थिषु ।
विश्वाद्या विश्वकर्त्री च प्रसन्ना भव सुन्दरि ॥ ५ ॥

ब्रह्मरूपा च सावित्री त्वद्दीप्त्या भासते जगत् ।
विश्वरूपा वरेण्या च प्रसन्ना भव सुन्दरि ॥ ६ ॥

क्षित्यप्तेजोमरुद्वोमपञ्चभूतस्वरूपिणी ।
बन्धादेः कारणं त्वं हि प्रसन्ना भव सुन्दरि ॥ ७ ॥

महेशे त्वं हैमवती कमला केशवेऽपि च ।
ब्रह्मणः प्रेयसी त्वं हि प्रसन्ना भव सुन्दरि ॥ ८ ॥

चण्डी दुर्गा कालिका च कौशिकी सिद्धिरूपिणी ।
योगिनी योगगम्या च प्रसन्ना भव सुन्दरि ॥ ९ ॥

बाल्ये च बालिका त्वं हि यौवने युवतीति च ।
स्थविरे वृद्धरूपा च प्रसन्ना भव सुन्दरि ॥ १० ॥

गुणमयी गुणातीता आद्या विद्या सनातनी ।
महत्तत्त्वादिसम्युक्ता प्रसन्ना भव सुन्दरि ॥ ११ ॥

तपस्विनी तपः सिद्धिः स्वर्गसिद्धिस्तदर्थिषु ।
चिन्मयी प्रकृतिस्त्वं तु प्रसन्ना भव सुन्दरि ॥ १२ ॥

त्वमादिर्जगतां देवि त्वमेव स्थितिकारणम् ।
त्वमन्ते निधनस्थानं स्वेच्छाचारा त्वमेव हि ॥ १३ ॥

चराचराणां भूतानां बहिरन्तस्त्वमेव हि ।
व्याप्यव्यापकरूपेण त्वं भासि भक्तवत्सले ॥ १४ ॥

त्वन्मायया हृतज्ञाना नष्टात्मानो विचेतसः ।
गतागतं प्रपद्यन्ते पापपुण्यवशात्सदा ॥ १५ ॥

तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा ।
यावन्न ज्ञायते ज्ञानं चेतसा नान्वगामिनी ॥ १६ ॥

त्वज्ज्ञानात्तु सदा युक्तः पुत्रदारगृहादिषु ।
रमन्ते विषयान् सर्वानन्ते दुःखप्रदान् ध्रुवम् ॥ १७ ॥

त्वदाज्ञया तु देवेशि गगने सूर्यमण्डलम् ।
चन्द्रश्च भ्रमते नित्यं प्रसन्ना भव सुन्दरि ॥ १८ ॥

ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ।
व्यक्ताऽव्यक्ता च देवेशि प्रसन्ना भव सुन्दरि ॥ १९ ॥

अचला सर्वगा त्वं हि मायातीता महेश्वरि ।
शिवात्मा शाश्वता नित्या प्रसन्ना भव सुन्दरि ॥ २० ॥

सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनन्ता निष्काला त्वं हि प्रसन्ना भवसुन्दरि ॥ २१ ॥

सर्वेश्वरी सर्ववन्द्या अचिन्त्या परमात्मिका ।
भुक्तिमुक्तिप्रदा त्वं हि प्रसन्ना भव सुन्दरि ॥ २२ ॥

ब्रह्माणी ब्रह्मलोके त्वं वैकुण्ठे सर्वमङ्गला ।
इन्द्राणी अमरावत्यामम्बिका वरुणालये ॥ २३ ॥

यमालये कालरूपा कुबेरभवने शुभा ।
महानन्दाग्निकोणे च प्रसन्ना भव सुन्दरि ॥ २४ ॥

नैरृत्यां रक्तदन्ता त्वं वायव्यां मृगवाहिनी ।
पाताले वैष्णवीरूपा प्रसन्ना भव सुन्दरि ॥ २५ ॥

सुरसा त्वं मणिद्वीपे ऐशान्यां शूलधारिणी ।
भद्रकाली च लङ्कायां प्रसन्ना भव सुन्दरि ॥ २६ ॥

रामेश्वरी सेतुबन्धे सिंहले देवमोहिनी ।
विमला त्वं च श्रीक्षेत्रे प्रसन्ना भव सुन्दरि ॥ २७ ॥

कालिका त्वं कालिघट्‍टे कामाख्या नीलपर्वते ।
विरजा औड्रदेशे त्वं प्रसन्ना भव सुन्दरि ॥ २८ ॥

वाराणस्यामन्नपूर्णा अयोध्यायां महेश्वरी ।
गयासुरी गयाधाम्नि प्रसन्ना भव सुन्दरि ॥ २९ ॥

भद्रकाली कुरुक्षेत्रे कृष्ण कात्यायनी व्रजे ।
महामाया द्वारकायां प्रसन्ना भव सुन्दरि ॥ ३० ॥

क्षुधा त्वं सर्वजीवानां वेला च सागरस्य हि ।
महेश्वरी मथुरायां प्रसन्ना भव सुन्दरि ॥ ३१ ॥

रामस्य जानकी त्वं च शिवस्य मनमोहिनी ।
दक्षस्य दुहिता चैव प्रसन्ना भव सुन्दरि ॥ ३२ ॥

विष्णुभक्तिप्रदा त्वं च कंसासुर विनाशिनी ।
रावणनाशिनी चैव प्रसन्ना भव सुन्दरि ॥ ३३ ॥

लक्ष्मीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसम्युतः ।
सर्वज्वरभयं नश्येत् सर्वव्याधिनिवारणम् ॥ ३४ ॥

इदं स्तोत्रं महापुण्यमापदुद्धारकारणम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यः पठेत् सततं नरः ॥ ३५ ॥

मुच्यते सर्वपापेभ्यस्तथा तु सर्वसङ्कटात् ।
मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ॥ ३६ ॥

समस्तं च तथा चैकं यः पठेद्भक्तितत्परः ।
स सर्वदुष्करं तीर्त्वा लभते परमां गतिम् ॥ ३७ ॥

सुखदं मोक्षदं स्तोत्रं यः पठेद्भक्तिसम्युतः ।
स तु कोटितीर्थफलं प्राप्नोति नात्र संशयः ॥ ३८ ॥

एका देवी तु कमला यस्मिंस्तुष्टा भवेत्सदा ।
तस्याऽसाध्यं तु देवेशि नास्तिकिञ्चिज्जगत्त्रये ॥ ३९ ॥

पठनादपि स्तोत्रस्य किं न सिद्ध्यति भूतले ।
तस्मात् स्तोत्रवरं प्रोक्तं सत्यं सत्यं हि पार्वति ॥ ४० ॥

इति श्री कमला स्तोत्रम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed