Dvadasa Aditya Dhyana Slokas – द्वादशादित्य ध्यान श्लोक


१। धाता –
धाता कृतस्थली हेतिर्वासुकी रथकृन्मुने ।
पुलस्त्यस्तुम्बुरुरिति मधुमासं नयन्त्यमी ॥

धाता शुभस्य मे दाता भूयो भूयोऽपि भूयसः ।
रश्मिजालसमाश्लिष्टः तमस्तोमविनाशनः ॥

२। अर्यम –
अर्यमा पुलहोऽथौजाः प्रहेति पुञ्जिकस्थली ।
नारदः कच्छनीरश्च नयन्त्येते स्म माधवम् ॥

मेरुशृङ्गान्तरचरः कमलाकरबान्धवः ।
अर्यमा तु सदा भूत्यै भूयस्यै प्रणतस्य मे ॥

३। मित्रः –
मित्रोऽत्रिः पौरुषेयोऽथ तक्षको मेनका हहः ।
रथस्वन इति ह्येते शुक्रमासं नयन्त्यमी ॥

निशानिवारणपटुः उदयाद्रिकृताश्रयः ।
मित्रोऽस्तु मम मोदाय तमस्तोमविनाशनः ॥

४। वरुणः –
वसिष्ठो ह्यरुणो रम्भा सहजन्यस्तथा हुहुः ।
शुक्रश्चित्रस्वनश्चैव शुचिमासं नयन्त्यमी ॥

सूर्यस्यन्दनमारूढ अर्चिर्माली प्रतापवान् ।
कालभूतः कामरूपो ह्यरुणः सेव्यते मया ॥

५। इन्द्रः –
इन्द्रो विश्वावसुः श्रोता एलापत्रस्तथाऽङ्गिराः ।
प्रम्लोचा राक्षसोवर्यो नभोमासं नयन्त्यमी ॥

सहस्ररश्मिसंवीतं इन्द्रं वरदमाश्रये ।
शिरसा प्रणमाम्यद्य श्रेयो वृद्धिप्रदायकम् ॥

६। विवस्वान् –
विवस्वानुग्रसेनश्च व्याघ्र आसारणो भृगुः ।
अनुम्लोचाः शङ्खपालो नभस्याख्यं नयन्त्यमी ॥

जगन्निर्माणकर्तारं सर्वदिग्व्याप्ततेजसम् ।
नभोग्रहमहादीपं विवस्वन्तं नमाम्यहम् ॥

७। त्वष्टा –
त्वष्टा ऋचीकतनयः कम्बलाख्यस्तिलोत्तमा ।
ब्रह्मापेतोऽथ शतजित् धृतराष्ट्र इषम्भरा ॥

त्वष्टा शुभाय मे भूयात् शिष्टावलिनिषेवितः ।
नानाशिल्पकरो नानाधातुरूपः प्रभाकरः ।

८। विष्णुः –
विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।
विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥

भानुमण्डलमध्यस्थं वेदत्रयनिषेवितम् ।
गायत्रीप्रतिपाद्यं तं विष्णुं भक्त्या नमाम्यहम् ॥

९। अम्शुमन् –
अथाम्शुः कश्यपस्तार्‍क्ष्य ऋतसेनस्तथोर्वशी ।
विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥

सदा विद्रावणरतो जगन्मङ्गलदीपकः ।
मुनीन्द्रनिवहस्तुत्यो भूतिदोऽम्शुर्भवेन्मम ॥

१०। भगः –
भगः स्फूर्जोऽरिष्टनेमिः ऊर्ण आयुश्च पञ्चमः ।
कर्कोटकः पूर्वचित्तिः पौषमासं नयन्त्यमी ॥

तिथि मास ऋतूनां च वत्सराऽयनयोरपि ।
घटिकानां च यः कर्ता भगो भाग्यप्रदोऽस्तु मे ॥

११। पूष –
पूषा धनञ्जयो वातः सुषेणः सुरुचिस्तथा ।
घृताची गौतमश्चेति तपोमासं नयन्त्यमी ।
पूषा तोषाय मे भूयात् सर्वपापाऽपनोदनात् ।
सहस्रकरसंवीतः समस्ताशान्तरान्तरः ॥

१२। पर्जन्यः –
क्रतुर्वार्चा भरद्वाजः पर्जन्यः सेनजित् तथा ।
विश्वश्चैरावतश्चैव तपस्याख्यं नयन्त्यमी ॥

प्रपञ्चं प्रतपन् भूयो वृष्टिभिर्मादयन् पुनः ।
जगदानन्दजनकः पर्जन्यः पूज्यते मया ॥

ध्यायेस्सदा सवितृमण्डलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed