Ashtalakshmi stotram – श्री अष्टलक्ष्मी स्तोत्रम्


आदिलक्ष्मी –
सुमनसवन्दित सुन्दरि माधवि चन्द्रसहोदरि हेममये
मुनिगणवन्दित मोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित सद्गुणवर्षिणि शान्तियुते
जय जय हे मधुसूदनकामिनि आदिलक्ष्मि सदा पालय माम् ॥ १ ॥

धान्यलक्ष्मी –
अयि कलिकल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये
क्षीरसमुद्भव मङ्गलरूपिणि मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते
जय जय हे मधुसूदनकामिनि धान्यलक्ष्मि सदा पालय माम् ॥ २ ॥

धैर्यलक्ष्मी –
जय वरवर्णिनि वैष्णवि भार्गवि मन्त्रस्वरूपिणि मन्त्रमये
सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचनि साधुजनाश्रित पादयुते
जय जय हे मधुसूदनकामिनि धैर्यलक्ष्मि सदा पालय माम् ॥ ३ ॥

गजलक्ष्मी –
जय जय दुर्गतिनाशिनि कामिनि सर्वफलप्रद शास्त्रमये
रथगज तुरगपदादि समावृत परिजनमण्डित लोकनुते ।
हरिहर ब्रह्म सुपूजित सेवित तापनिवारण पादयुते
जय जय हे मधुसूदनकामिनि गजलक्ष्मि रूपेण पालय माम् ॥ ४ ॥

सन्तानलक्ष्मी –
अयि खगवाहिनि मोहिनि चक्रिणि रागविवर्धिनि ज्ञानमये
गुणगणवारिधि लोकहितैषिणि स्वरसप्तभूषित गाननुते ।
सकल सुरासुर देवमुनीश्वर मानव वन्दित पादयुते
जय जय हे मधुसूदनकामिनि सन्तानलक्ष्मि सदा पालय माम् ॥ ५ ॥

विजयलक्ष्मी –
जय कमलासनि सद्गतिदायिनि ज्ञानविकासिनि गानमये
अनुदिनमर्चित कुङ्कुमधूसरभूषित वासित वाद्यनुते ।
कनकधरास्तुति वैभव वन्दित शङ्कर देशिक मान्यपदे
जय जय हे मधुसूदनकामिनि विजयलक्ष्मि सदा पालय माम् ॥ ६ ॥

विद्यालक्ष्मी –
प्रणत सुरेश्वरि भारति भार्गवि शोकविनाशिनि रत्नमये
मणिमयभूषित कर्णविभूषण शान्तिसमावृत हास्यमुखे ।
नवनिधिदायिनि कलिमलहारिणि कामित फलप्रद हस्तयुते
जय जय हे मधुसूदनकामिनि विद्यालक्ष्मि सदा पालय माम् ॥ ७ ॥

धनलक्ष्मी –
धिमिधिमि धिन्धिमि धिन्धिमि धिन्धिमि दुन्दुभिनाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम शङ्खनिनाद सुवाद्यनुते ।
वेदपुराणेतिहास सुपूजित वैदिकमार्ग प्रदर्शयुते
जय जय हे मधुसूदनकामिनि धनलक्ष्मि रूपेण पालय माम् ॥ ८ ॥

इति अष्टलक्ष्मी स्तोत्रम् ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed