Aruna Prashna – अरुण प्रश्नः


(तै।आ।१।०।०)
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥ १-०-०

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ।
आप॑मापाम॒पः सर्वा᳚: ।
अ॒स्माद॒स्मादि॒तोऽमुत॑: ॥ १ ॥ १-१-१

अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चरस्क॒रर्द्धि॑या ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
मरी᳚च्यात्मानो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्वाय॑ मे सुत ।
महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्व॑: ।
दे॒वीः प॑र्जन्य॒सूव॑रीः ।
पु॒त्र॒व॒त्वाय॑ मे सुत ॥ २ ॥ १-१-२

अ॒पाश्न्यु॑ष्णिम॒पा रक्ष॑: ।
अ॒पाश्न्यु॑ष्णिम॒पारघम्᳚ ।
अपा᳚घ्रा॒मप॑ चा॒वर्तिम्᳚ ।
अप॑दे॒वीरि॒तो हि॑त ।
वज्रं॑ दे॒वीरजी॑ताग्‍श्च ।
भुव॑नं देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिं दे॒वीम् ।
योनि॑नोर्ध्वमु॒दीष॑त ।
शि॒वान॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ ३ ॥ १-१-३

स्मृति॑: प्र॒त्यक्ष॑मैति॒ह्यम्᳚ ।
अनु॑मानश्चतुष्ट॒यम् ।
ए॒तैरादि॑त्यमण्डलम् ।
सर्वै॑रेव॒ विधा᳚स्यते ।
सूर्यो॒ मरी॑चि॒माद॑त्ते ।
सर्वस्मा᳚द्भुव॑नाद॒धि ।
तस्याः पाकवि॑शेषे॒ण ।
स्मृ॒तं का॑लवि॒शेष॑णम् ।
न॒दीव॒ प्रभ॑वात्का॒चित् ।
अ॒क्षय्या᳚त्स्यन्द॒ते य॑था ॥ ४ ॥ १-२-१

तान्नद्योऽभिस॑माय॒न्ति ।
सो॒रुस्सती॑ न नि॒वर्त॑ते ।
ए॒वन्ना॒नास॑मुत्था॒नाः ।
का॒लास्सं॑वत्स॒रग्ग् श्रि॑ताः ।
अणुशश्च म॑हश॒श्च ।
सर्वे॑ समव॒यन्त्रि॑तम् ।
सतै᳚स्स॒र्वैस्स॑मावि॒ष्टः ।
ऊ॒रुस्स॑न्न नि॒वर्त॑ते ।
अधिसंवत्स॑रं वि॒द्यात् ।
तदेव॑ लक्ष॒णे ॥ ५ ॥ १-२-२

अणुभिश्च म॑हद्भि॒श्च ।
स॒मारू॑ढः प्र॒दृश्य॑ते ।
संवत्सरः प्र॑त्यक्षे॒ण ।
ना॒धिस॑त्वः प्र॒दृश्य॑ते ।
प॒टरो॑ विक्लि॑धः पि॒ङ्गः ।
ए॒तद्व॑रुण॒लक्ष॑णम् ।
यत्रैत॑दुप॒दृश्य॑ते ।
स॒हस्रं॑ तत्र॒ नीय॑ते ।
एकग्ंहि शिरो ना॑ना मु॒खे ।
कृ॒त्स्नं त॑दृतु॒लक्ष॑णम् ॥ ६ ॥ १-२-३

उभयतस्सप्ते᳚न्द्रिया॒णि ।
ज॒ल्पितं॑ त्वेव॒ दिह्य॑ते ।
शुक्लकृष्णे संव॑त्सर॒स्य ।
दक्षिणवाम॑योः पा॒र्श्वयोः ।
तस्यै॒षा भव॑ति ।
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ।
नात्र॒ भुव॑नम् ।
न पू॒षा । न प॒शव॑: ।
नादित्यस्संवत्सर एव प्रत्यक्षेण प्रियत॑मं वि॒द्यात् ।
एतद्वै संवत्सरस्य प्रियत॑मग्ं रू॒पम् ।
योऽस्य महानर्थ उत्पत्स्यमा॑नो भ॒वति ।
इदं पुण्यं कु॑रुष्वे॒ति ।
तमाहर॑णं द॒द्यात् ॥ ७ ॥ १-२-४

सा॒क॒ञ्जानाग्ं॑ स॒प्तथ॑माहुरेक॒जम् ।
षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः ।
स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ।
को नु॑ मर्या॒ अमि॑थितः ।
सखा॒ सखा॑यमब्रवीत् ।
जहा॑को अ॒स्मदी॑षते ।
यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑यम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति ॥ ८ ॥ १-३-१

न हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था॒मिति॑ ।
ऋ॒तुरृ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः ।
षष्टिश्च त्रिग्ंश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ।
सा॒रा॒ग॒व॒स्त्रैर्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भिस्स॒ह ।
सं॒व॒त्स॒रस्य॑ सवि॒तुः ।
प्रै॒ष॒कृत्प्र॑थ॒मः स्मृ॑तः ।
अ॒मूना॒दय॑तेत्य॒न्यान् ॥ ९ ॥ १-३-२

अ॒मूग्‍श्च॑ परि॒रक्ष॑तः ।
ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
यत्रैत॑दुप॒दृश्य॑ते ।
ए॒तदे॒व वि॑जानी॒यात् ।
प्र॒माणं॑ काल॒पर्य॑ये ।
वि॒शे॒ष॒णं तु॑ वक्ष्या॒मः ।
ऋ॒तूनां᳚ तन्नि॒बोध॑त ।
शुक्लवासा॑ रुद्र॒गणः ।
ग्री॒ष्मेणा॑ऽऽवर्त॒ते स॑ह ।
नि॒जह॑न्पृथि॑वीग्ं स॒र्वाम् ॥ १० ॥ १-३-३

ज्यो॒तिषा᳚ऽप्रति॒ख्येन॑ सः ।
वि॒श्व॒रू॒पाणि॑ वासा॒ग्ं॒सि ।
आ॒दि॒त्यानां᳚ नि॒बोध॑त ।
संवत्सरीणं॑ कर्म॒फलम् ।
वर्षाभिर्द॑दता॒ग्ं॒ सह ।
अदुःखो॑ दुःखच॑क्षुरि॒व ।
तद्मा॑ पीत इव॒ दृश्य॑ते ।
शीतेना᳚व्यथ॑यन्नि॒व ।
रु॒रुद॑क्ष इव॒ दृश्य॑ते ।
ह्लादयते᳚ ज्वल॑तश्चै॒व ।
शा॒म्यत॑श्चास्य॒ चक्षु॑षी ।
या वै प्रजा भ्र॑ग्ग्‍श्य॒न्ते ।
संवत्सरात्ता भ्र॑ग्ग्‍श्य॒न्ते ।
या॒: प्रति॑तिष्ठ॒न्ति ।
संवत्सरे ताः प्रति॑तिष्ठ॒न्ति ।
व॒र्षाभ्य॑ इत्य॒र्थः ॥ ११ ॥ १-३-४

अक्षि॑दु॒:खोत्थि॑तस्यै॒व ।
वि॒प्रस॑न्ने क॒नीनि॑के ।
आङ्क्ते चाद्ग॑णं ना॒स्ति ।
ऋ॒भूणां᳚ तन्नि॒बोध॑त ।
क॒न॒का॒भानि॑ वासा॒ग्ं॒सि ।
अ॒हता॑नि नि॒भोद॑त ।
अन्नमश्नीत॑ मृज्मी॒त ।
अ॒हं वो॑ जीव॒नप्र॑दः ।
ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒दृश्य॑ते ॥ १२ ॥ १-४-१

अभिधून्वन्तोऽभिघ्न॑न्त इ॒व ।
वा॒तव॑न्तो म॒रुद्ग॑णाः ।
अमुतो जेतुमिषुमु॑खमि॒व ।
सन्नद्धास्सह द॑दृशे॒ ह ।
अपध्वस्तैर्वस्तिव॑र्णैरि॒व ।
वि॒शि॒खास॑: कप॒र्दिनः ।
अक्रुद्धस्य योत्स्य॑मान॒स्य ।
क्रु॒द्धस्ये॑व॒ लोहि॑नी ।
हेमतश्चक्षु॑षी वि॒द्यात् ।
अ॒क्ष्णयो᳚: क्षिप॒णोरि॑व ॥ १३ ॥ १-४-२

दुर्भिक्षं देव॑लोके॒षु ।
म॒नूना॑मुद॒कं गृ॑हे ।
ए॒ता वा॒चः प्र॑वद॒न्तीः ।
वै॒द्युतो॑ यान्ति॒ शैशि॑रीः ।
ता अ॒ग्निः पव॑माना॒ अन्वै᳚क्षत ।
इ॒ह जी॑वि॒कामप॑रिपश्यन् ।
तस्यै॒षा भव॑ति ।
इ॒हेहव॑स्स्वत॒पसः ।
मरु॑त॒स्सूर्य॑त्वचः ।
शर्म॑ स॒प्रथा॒ आवृ॑णे ॥ १४ ॥ १-४-३

अति॑ता॒म्राणि॑ वासा॒ग्ं॒सि ।
अ॒ष्टिव॑ज्रिश॒तघ्नि॑ च ।
विश्वे देवा विप्र॑हर॒न्ति ।
अ॒ग्निजि॑ह्वा अ॒सश्च॑त ।
नैव देवो॑ न म॒र्त्यः ।
न राजा व॑रुणो॒ विभुः ।
नाग्निर्नेन्द्रो न प॑वमा॒नः ।
मा॒तृक्क॑च्चन॒ विद्य॑ते ।
दि॒व्यस्यैका॒ धनु॑रार्त्निः ।
पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ १५ ॥ १-५-१

तस्येन्द्रो वम्रि॑रूपे॒ण ।
ध॒नुर्ज्या॑मच्छि॒नथ्स्व॑यम् ।
तदि॑न्द्र॒धनु॑रित्य॒ज्यम् ।
अ॒भ्रव॑र्णेषु॒ चक्ष॑ते ।
एतदेव शम्योर्बार्ह॑स्पत्य॒स्य ।
ए॒तद्रु॑द्रस्य॒ धनुः ।
रु॒द्रस्य॑ त्वेव॒ धनु॑रार्त्निः ।
शिर॒ उत्पि॑पेष ।
स प्र॑व॒र्ग्यो॑ऽभवत् ।
तस्मा॒द्यस्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिर॒: प्रति॑दधाति ।
नैनग्ं॑ रु॒द्र आरु॑को भवति ।
य ए॒वं वेद॑ ॥ १६ ॥ १-५-२

अ॒त्यू॒र्ध्वा॒क्षोऽति॑रश्चात् ।
शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूपं न॑ वासा॒ग्ं॒सि ।
न चक्षु॑: प्रति॒दृश्य॑ते ।
अ॒न्योन्यं॒ तु न॑ हिग्ग् स्रा॒तः ।
स॒तस्त॑द्देव॒लक्ष॑णम् ।
लोहितोऽक्ष्णि शा॑रशी॒र्ष्णिः ।
सू॒र्यस्यो॑दय॒नं प्र॑ति ।
त्वं करोषि॑न्यञ्ज॒लिकाम् ।
त्वं॒ करो॑षि नि॒जानु॑काम् ॥ १७ ॥ १-६-१

निजानुका मे᳚न्यञ्ज॒लिका ।
अमी वाचमुपास॑तामि॒ति ।
तस्मै सर्व ऋतवो॑ नम॒न्ते ।
मर्यादाकरत्वात्प्र॑पुरो॒धाम् ।
ब्राह्मण॑ आप्नो॒ति ।
य ए॑वं वे॒द ।
स खलु संवत्सर एतैस्सेनानी॑भिस्स॒ह ।
इन्द्राय सर्वान्कामान॑भिव॒हति ।
स द्र॒प्सः ।
तस्यै॒षा भव॑ति ॥ १८ ॥ १-६-२

अव॑द्र॒प्सो अग्ं॑शु॒मती॑मतिष्ठत् ।
इ॒या॒नः कृ॒ष्णो द॒शभि॑: स॒हस्रै᳚: ।
आव॒र्तमिन्द्र॒: शच्या॒ धम॑न्तम् ।
उपस्नुहि तं नृमणामथ॑द्रामि॒ति ।
एतयैवेन्द्रः सलावृ॑क्या स॒ह ।
असुरान्प॑रिवृ॒श्चति ।
पृथि॑व्य॒ग्ं॒शुम॑ती ।
ताम॒न्वव॑स्थितः संवत्स॒रो दि॒वं च॑ ।
नैवं विदुषाऽऽचार्या᳚न्तेवा॒सिनौ ।
अन्योन्यस्मै᳚ द्रुह्या॒ताम् ।
यो द्रु॒ह्यति ।
भ्रश्यते स्व॑र्गाल्लो॒कात् ।
इत्यृतुम॑ण्डला॒नि ।
सूर्यमण्डला᳚न्याख्या॒यिकाः ।
अत ऊर्ध्वग्ं स॑निर्व॒चनाः ॥ १९ ॥ १-६-३

आरोगो भ्राजः पटर॑: पत॒ङ्गः ।
स्वर्णरो ज्योतिषीमान्॑ विभा॒सः ।
ते अस्मै सर्वे दिवमा॑तप॒न्ति ।
ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ।
कश्य॑पोऽष्ट॒मः ।
स महामेरुं न॑ जहा॒ति ।
तस्यै॒षा भव॑ति ।
यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त् ।
इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु ।
यस्मि॒न्त्सूर्या॒ अर्पि॑तास्स॒प्त सा॒कम् ॥ २० ॥ १-७-१

तस्मिन्राजानमधिविश्रये॑ममि॒ति ।
ते अस्मै सर्वे कश्यपाज्ज्योति॑र्लभ॒न्ते ।
तान्सोमः कश्यपादधि॑निर्द्ध॒मति ।
भ्रस्ताकर्मकृ॑दिवै॒वम् ।
प्राणो जीवानीन्द्रिय॑जीवा॒नि ।
सप्त शीर्ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः ।
अपश्यमहमेतान्त्सप्त सू᳚र्यानि॒ति ।
पञ्चकर्णो॑ वात्स्या॒यनः ।
सप्तकर्ण॑श्च प्ला॒क्षिः ॥ २१ ॥ १-७-२ [१६*३३]

आनुश्रविक एव नौ कश्य॑प इ॒ति ।
उभौ॑ वेद॒यिते ।
न हि शेकुमिव महामे॑रुं ग॒न्तुम् ।
अपश्यमहमेतत्सूर्यमण्डलं परिव॑र्तमा॒नम् ।
गा॒र्ग्यः प्रा॑णत्रा॒तः ।
गच्छन्त म॑हामे॒रुम् ।
एकं॑ चाज॒हतम् ।
भ्राजपटरपत॑ङ्गा नि॒हने ।
तिष्ठन्ना॑तप॒न्ति ।
तस्मा॑दि॒ह तप्त्रि॑तपाः ॥ २२ ॥ १-७-३

अ॒मुत्रे॒तरे ।
तस्मा॑दि॒हातप्त्रि॑तपाः ।
तेषा॑मेषा॒ भव॑ति ।
स॒प्त सूर्या॒ दिव॒मनु॒प्रवि॑ष्टाः ।
तान॒न्वेति॑ प॒थिभि॑र्दक्षि॒णावान्॑ ।
ते अस्मै सर्वे घृतमा॑तप॒न्ति ।
ऊर्जं दुहाना अनपस्फुर॑न्त इ॒ति ।
सप्तर्त्विजस्सूर्या इ॑त्याचा॒र्याः ।
तेषा॑मेषा॒ भव॑ति ।
स॒प्त दिशो॒ नाना॑सूर्याः ॥ २३ ॥ १-७-४

स॒प्त होता॑र ऋ॒त्विज॑: ।
देवा आदित्या॑ ये स॒प्त ।
तेभिस्सोमाभीरक्ष॑ण इ॒ति ।
तद॑प्याम्ना॒यः ।
दिग्भ्राजः ऋतू᳚न् करो॒ति ।
एत॑यैवा॒वृता सहस्रसूर्यताया इति वै॑शम्पा॒यनः ।
तस्यै॒षा भव॑ति ।
यद्द्याव॑ इन्द्र ते श॒तग्ंश॒तं भूमी᳚: ।
उ॒त स्युः ।
नत्वा॑ वज्रिन्स॒हस्र॒ग्ं॒ सूर्या᳚: ॥ २४ ॥ १-७-५

अनुनजातमष्ट रोद॑सी इ॒ति ।
नानालिङ्गत्वादृतूनां नाना॑सूर्य॒त्वम् ।
अष्टौ तु व्यवसि॑ता इ॒ति ।
सूर्यमण्डलान्यष्टा॑त ऊ॒र्ध्वम् ।
तेषा॑मेषा॒ भव॑ति ।
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कम् ।
चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ २५ ॥ १-७-६

क्वेदमभ्र॑न्निवि॒शते ।
क्वायग्ं॑ संवत्स॒रो मि॑थः ।
क्वाहः क्वेयन्दे॑व रा॒त्री ।
क्व मासा ऋ॑तव॒: श्रिताः ।
अर्धमासा॑ मुहू॒र्ताः ।
निमेषास्तु॑टिभि॒स्सह ।
क्वेमा आपो नि॑विश॒न्ते ।
य॒दीतो॑ यान्ति॒ सम्प्र॑ति ।
काला अप्सु नि॑विश॒न्ते ।
आ॒पस्सूर्ये॑ स॒माहि॑ताः ॥ २६ ॥ १-८-१

अभ्रा᳚ण्य॒पः प्र॑पद्य॒न्ते ।
वि॒द्युत्सूर्ये॑ स॒माहि॑ता ।
अनवर्णे इ॑मे भू॒मी ।
इ॒यं चा॑सौ च॒ रोद॑सी ।
किग्ग्‍स्विदत्रान्त॑रा भू॒तम् ।
ये॒नेमे वि॑धृते॒ उभे ।
वि॒ष्णुना॑ विधृ॑ते भू॒मी ।
इ॒ति व॑त्सस्य॒ वेद॑ना ।
इरा॑वती धेनु॒मती॒ हि भू॒तम् ।
सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ २७ ॥ १-८-२

व्य॑ष्टभ्ना॒द्रोद॑सी॒ विष्ण॑वे॒ते ।
दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै᳚: ।
किं तद्विष्णोर्ब॑लमा॒हुः ।
का॒ दीप्ति॑: किं प॒राय॑णम् ।
एको॑ य॒द्धार॑यद्दे॒वः ।
रे॒जती॑ रोद॒सी उ॑भे ।
वाताद्विष्णोर्ब॑लमा॒हुः ।
अ॒क्षरा᳚द्दीप्ति॒रुच्य॑ते ।
त्रि॒पदा॒द्धार॑यद्दे॒वः ।
यद्विष्णो॑रेक॒मुत्त॑मम् ॥ २८ ॥ १-८-३

अ॒ग्नयो॑ वाय॑वश्चै॒व ।
ए॒तद॑स्य प॒राय॑णम् ।
पृच्छामि त्वा प॑रं मृ॒त्युम् ।
अ॒वमं॑ मध्य॒मञ्च॑तुम् ।
लो॒कञ्च॒ पुण्य॑पापा॒नाम् ।
ए॒तत्पृ॑च्छामि॒ सम्प्र॑ति ।
अ॒मुमा॑हुः प॑रं मृ॒त्युम् ।
प॒वमा॑नं तु॒ मध्य॑मम् ।
अ॒ग्निरे॒वाव॑मो मृ॒त्युः ।
च॒न्द्रमा᳚श्चतु॒रुच्य॑ते ॥ २९ ॥ १-८-४

अ॒ना॒भो॒गाः प॑रं मृ॒त्युम् ।
पा॒पास्स॑म्यन्ति॒ सर्व॑दा ।
आभोगास्त्वेव॑ सम्य॒न्ति ।
य॒त्र पु॑ण्यकृ॒तो ज॑नाः ।
ततो॑ म॒ध्यम॑माय॒न्ति ।
च॒तुम॑ग्निं च॒ सम्प्र॑ति ।
पृच्छामि त्वा॑ पाप॒कृतः ।
य॒त्र या॑तय॒ते य॑मः ।
त्वं नस्तद्ब्रह्म॑न् प्रबू॒हि ।
य॒दि वे᳚त्थाऽस॒तो गृ॑हान् ॥ ३० ॥ १-८-५

क॒श्यपा॑दुदि॑तास्सू॒र्याः ।
पा॒पान्नि॑र्घ्नन्ति॒ सर्व॑दा ।
रोदस्योरन्त॑र्देशे॒षु ।
तत्र न्यस्यन्ते॑ वास॒वैः ।
तेऽशरीराः प्र॑पद्य॒न्ते ।
य॒थाऽपु॑ण्यस्य॒ कर्म॑णः ।
अपा᳚ण्य॒पाद॑केशा॒सः ।
त॒त्र ते॑ऽयोनि॒जा ज॑नाः ।
मृत्वा पुनर्मृत्युमा॑पद्य॒न्ते ।
अ॒द्यमा॑नास्स्व॒कर्म॑भिः ॥ ३१ ॥ १-८-६

आशातिकाः क्रिम॑य इ॒व ।
ततः पूयन्ते॑ वास॒वैः ।
अपै॑तं मृ॒त्युं ज॑यति ।
य ए॒वं वेद॑ ।
स खल्वैवं॑ विद्ब्रा॒ह्मणः ।
दी॒र्घश्रु॑त्तमो॒ भव॑ति ।
कश्य॑प॒स्याति॑थि॒स्सिद्धग॑मन॒स्सिद्धाग॑मनः ।
तस्यै॒षा भव॑ति ।
आ यस्मि᳚न्थ्स॒प्त वा॑स॒वाः ।
रोह॑न्ति पू॒र्व्या॑ रुह॑: ॥ ३२ ॥ १-८-७

ऋषि॑र्ह दीर्घ॒श्रुत्त॑मः ।
इन्द्रस्य घर्मो अति॑थिरि॒ति ।
कश्यपः पश्य॑को भ॒वति ।
यत्सर्वं परिपश्यती॑ति सौ॒क्ष्म्यात् ।
अथाग्ने॑रष्टपु॑रुष॒स्य ।
तस्यै॒षा भव॑ति ।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेन॑: ।
भूयिष्ठान्ते नम उक्तिं वि॑धेमे॒ति ॥ ३३ ॥ १-८-८

अग्निश्च जात॑वेदा॒श्च ।
सहोजा अ॑जिरा॒प्रभुः ।
वैश्वानरो न॑र्यापा॒श्च ।
प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः
विसर्पेवाऽष्ट॑मोऽग्नी॒नाम् ।
एतेऽष्टौ वसवः क्षि॑ता इ॒ति ।
यथर्त्वेवाग्नेरर्चिर्वर्ण॑विशे॒षाः ।
नीलार्चिश्च पीतका᳚र्चिश्चे॒ति ।
अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
प्रभ्राजमाना व्य॑वदा॒ताः ॥ ३४ ॥ १-९-१

याश्च वासु॑किवै॒द्युताः ।
रजताः परु॑षाः श्या॒माः ।
कपिला अ॑तिलो॒हिताः ।
ऊर्ध्वा अवप॑तन्ता॒श्च ।
वैद्युत इ॑त्येका॒दश ।
नैनं वैद्युतो॑ हिन॒स्ति ।
य ए॑वं वे॒द ।
स होवाच व्यासः पा॑राश॒र्यः ।
विद्युद्वधमेवाहं मृत्युमै᳚च्छमि॒ति ।
न त्वका॑मग्ं ह॒न्ति ॥ ३५ ॥ १-९-२

य ए॑वं वे॒द ।
अथ ग॑न्धर्व॒गणाः ।
स्वान॒भ्राट् ।
अङ्घा॑रि॒र्बम्भा॑रिः ।
हस्त॒स्सुह॑स्तः ।
कृशा॑नुर्वि॒श्वाव॑सुः ।
मूर्धन्वान्थ्सू᳚र्यव॒र्चाः ।
कृतिरित्येकादश ग॑न्धर्व॒गणाः ।
देवाश्च म॑हादे॒वाः ।
रश्मयश्च देवा॑ गर॒गिरः ॥ ३६ ॥ १-९-३

नैनं गरो॑ हिन॒स्ति ।
य ए॑वं वे॒द ।
गौ॒रीमि॑माय सलि॒लानि॒ तक्ष॑ती ।
एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टापदी॒ नव॑पदी बभू॒वुषी᳚ ।
सहस्राक्षरा परमे व्यो॑मन्नि॒ति ।
वाचो॑ विशे॒षणम् ।
अथ निगद॑व्याख्या॒ताः ।
ताननुक्र॑मिष्या॒मः ।
व॒राहव॑स्सवत॒पसः ॥ ३७ ॥ १-९-४

वि॒द्युन्म॑हसो॒ धूप॑यः ।
श्वापयो गृहमेधा᳚श्चेत्ये॒ते ।
ये॒ चेमेऽशि॑मिवि॒द्विषः ।
पर्जन्यास्सप्त पृथिवीमभिव॑र्ष॒न्ति ।
वृष्टि॑भिरि॒ति ।
एतयैव विभक्तिवि॑परी॒ताः ।
स॒प्तभि॒र्वातै॑रुदी॒रिताः ।
अमूँल्लोकानभिव॑र्ष॒न्ति ।
तेषा॑मेषा॒ भव॑ति ।
स॒मा॒नमे॒तदुद॑कम् ॥ ३८ ॥ १-९-५

उ॒च्चैत्य॑व॒चाह॑भिः ।
भूमिं॑ प॒र्जन्या॒ जिन्व॑न्ति ।
दिवं जिन्वन्त्यग्न॑य इ॒ति ।
यदक्ष॑रं भू॒तकृ॑तम् ।
विश्वे॑ देवा उ॒पास॑ते ।
म॒हर्षि॑मस्य गो॒प्तारम्᳚ ।
ज॒मद॑ग्नि॒मकु॑र्वत ।
ज॒मद॑ग्नि॒राप्या॑यते ।
छन्दो॑भिश्चतुरुत्त॒रैः ।
राज्ञ॒स्सोम॑स्य तृ॒प्तास॑: ॥ ३९ ॥ १-९-६

ब्रह्म॑णा वी॒र्या॑वता ।
शि॒वा न॑: प्र॒दिशो॒ दिश॑: ।
तच्छ॒म्योरावृ॑णीमहे ।
गा॒तुं य॒ज्ञाय॑ ।
गा॒तुं य॒ज्ञप॑तये ।
दैवी᳚स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।
ऊ॒र्ध्वं जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ ।
शम् चतु॑ष्पदे ।
सोमपा ३ असोमपा ३ इति निगद॑व्याख्या॒ताः ॥ ४० ॥ १-९-७

स॒ह॒स्र॒वृदि॑यं भू॒मिः ।
प॒रं व्यो॑म स॒हस्र॑वृत् ।
अ॒श्विना॑ भुज्यू॑ नास॒त्या ।
वि॒श्वस्य॑ जग॒तस्प॑ती ।
जाया भूमिः प॑तिर्व्यो॒म ।
मि॒थुन॑न्ता अ॒तुर्य॑थुः ।
पुत्रो बृहस्प॑ती रु॒द्रः ।
स॒रमा॑ इति॑ स्त्रीपु॒मम् ।
शु॒क्रं वा॑म॒न्यद्य॑ज॒तं वा॑म॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ ४१ ॥ १-१०-१

विश्वा॒ हि मा॒या अव॑थः स्वधावन्तौ ।
भ॒द्रा वां᳚ पूषणावि॒ह रा॒तिर॑स्तु ।
वासा᳚त्यौ चि॒त्रौ जग॑तो नि॒धानौ᳚ ।
द्यावा॑भूमी च॒रथ॑: स॒ग्ं॒ सखा॑यौ ।
ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हवं॑ मे ।
शु॒भ॒स्प॒ती॒ आ॒गतग्ं॑ सू॒र्यया॑ स॒ह ।
त्युग्रो॑ह भु॒ज्युम॑श्विनोदमे॒घे ।
र॒यिन्न कश्चि॑न्ममृ॒वां २ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा᳚त्म॒न्वती॑भिः ।
अ॒न्त॒रि॒क्ष॒प्रुड्भि॒रपो॑दकाभिः ॥ ४२ ॥ १-१०-२

ति॒स्रः क्षप॒स्त्रिरहा॑ऽति॒व्रज॑द्भिः ।
नास॑त्या भु॒ज्युमू॑हथुः पत॒ङ्गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे ।
त्रि॒भीरथै᳚श्श॒तप॑द्भि॒: षड॑श्वै॒: ।
स॒वि॒तारं॒ वित॑न्वन्तम् ।
अनु॑बध्नाति शाम्ब॒रः ।
आपपूरुषम्ब॑रश्चै॒व ।
स॒विता॑ऽरेप॒सो॑ भवत् ।
त्यग्ं सुतृप्तं वि॑दित्वै॒व ।
ब॒हुसो॑म गि॒रं व॑शी ॥ ४३ ॥ १-१०-३

अन्वेति तुग्रो व॑क्रिया॒न्तम् ।
आयसूयान्त्सोम॑तृप्सु॒षु ।
स सङ्ग्रामस्तमो᳚द्योऽत्यो॒तः ।
वाचो गाः पि॑पाति॒ तत् ।
स तद्गोभिस्स्त्वा᳚ऽत्येत्य॒न्ये ।
र॒क्षसा॑ऽनन्वि॒ताश्च॑ ये ।
अ॒न्वेति॒ परि॑वृत्या॒ऽस्तः ।
ए॒वमे॒तौ स्थो॑ अश्विना ।
ते ए॒ते द्यु॑:पृथि॒व्योः ।
अह॑रह॒र्गर्भ॑न्दधाथे ॥ ४४ ॥ १-१०-४

तयो॑रे॒तौ व॒त्साव॑होरा॒त्रे ।
पृ॒थि॒व्या अह॑: ।
दि॒वो रात्रि॑: ।
ता अवि॑सृष्ठौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ।
अ॒ग्निश्चा॑दित्य॒श्च॑ ।
रा॒त्रेर्व॒त्सः ।
श्वे॒त आ॑दि॒त्यः ।
अह्नो॒ऽग्निः ॥ ४५ ॥ १-१०-५

ता॒म्रो अ॑रु॒णः ।
ता अवि॑सृष्टौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ।
वृ॒त्रश्च॑ वैद्यु॒तश्च॑ ।
अ॒ग्नेर्वृ॒त्रः ।
वै॒द्युत॑ आदि॒त्यस्य॑ ।
ता अवि॑सृष्टौ ।
दम्प॑ती ए॒व भ॑वतः ।
तयो॑रे॒तौ व॒त्सौ ॥ ४६ ॥ १-१०-६

उ॒ष्मा च॑ नीहा॒रश्च॑ ।
वृ॒त्रस्यो॒ष्मा ।
वै॒द्यु॒तस्य॑ नीहा॒रः ।
तौ तावे॒व प्रति॑पद्येते ।
सेयग्ं रात्री॑ ग॒र्भिणी॑ पु॒त्रेण॒ संव॑सति ।
तस्या॒ वा ए॒तदु॒ल्बणम्᳚ ।
यद्रात्रौ॑ र॒श्मय॑: ।
यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बणम्᳚ ।
ए॒वमे॒तस्या॑ उ॒ल्बणम्᳚ ।
प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ।
य ए॑वं वे॒द ।
एतमुद्यन्तमपिय॑न्तं चे॒ति ।
आदित्यः पुण्य॑स्य व॒त्सः ।
अथ पवि॑त्राङ्गि॒रसः ॥ ४७ ॥ १-१०-७

प॒वित्र॑वन्त॒: परि॒वाज॒मास॑ते ।
पि॒तैषां᳚ प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् ।
म॒हस्स॑मुद्रं वरु॑णस्ति॒रोद॑धे ।
धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभम्᳚ ।
प॒वि॑त्रं ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ ।
प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते ।
शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ।
ब्र॒ह्मा दे॒वाना᳚म् ।
अस॑तस्स॒द्ये तत॑क्षुः ॥ ४८ ॥ १-११-१

ऋष॑यस्स॒प्तात्रि॑श्च॒ यत् ।
सर्वेऽत्रयो अ॑गस्त्य॒श्च ।
नक्ष॑त्रै॒श्शङ्कृ॑तोऽवसन् ।
अथ॑ सवितु॒: श्यावाश्व॒स्याऽवर्ति॑कामस्य ।
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा ।
नक्तं॒ ददृ॑श्रे॒ कुहा॑चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ ।
वि॒चा॒कश॑च्च॒न्द्रमा॒ नक्ष॑त्रमेति ।
तत्स॑वि॒तुर्वरे᳚ण्यम् ।
भर्गो॑ दे॒वस्य॑ धीमहि ॥ ४९ ॥ १-११-२

धियो॒ यो न॑: प्रचो॒दया᳚त् ।
तत्स॑वि॒तुर्वृ॑णीमहे ।
व॒यन्दे॒वस्य॒ भोज॑नम् ।
श्रेष्ठग्ं॑सर्व॒धात॑मम् ।
तुरं॒ भग॑स्य धीमहि ।
अपा॑गूहत सविता॒ तृभीन्॑ ।
सर्वा᳚न्दि॒वो अन्ध॑सः ।
नक्त॒न्यान्य॑भवन्दृ॒शे ।
अस्थ्य॒स्थ्ना सम्भ॑विष्यामः ।
नाम॒ नामै॒व ना॒म मे᳚ ॥ ५० ॥ १-११-३

नपुग्‍ंस॑कं॒ पुमा॒ग्॒‍ंस्त्र्य॑स्मि ।
स्थाव॑रोऽस्म्यथ॒ जङ्ग॑मः ।
य॒जेऽयक्षि॒ यष्टा॒हे च॑ ।
मया॑ भू॒तान्य॑यक्षत ।
प॒शवो॑ मम॑ भूता॒नि ।
अनूबन्ध्योऽस्म्य॑हं वि॒भुः ।
स्त्रिय॑स्स॒तीः ।
ता उ॑ मे पु॒ग्॒‍ंस आ॑हुः ।
पश्य॑दक्ष॒ण्वान्नविचे॑तद॒न्धः ।
क॒विर्यः पु॒त्रस्स इ॒मा चि॑केत ॥ ५१ ॥ १-११-४

यस्ता वि॑जा॒नाथ्स॑वि॒तुः पि॒ता स॑त् ।
अ॒न्धो मणिम॑विन्दत् ।
तम॑नङ्गुलि॒राव॑यत् ।
अ॒ग्री॒वः प्रत्य॑मुञ्चत् ।
तमजि॑ह्वा अ॒सश्च॑त ।
ऊर्ध्वमूलम॑वाक्छा॒खम् ।
वृ॒क्षं यो॑ वेद॒ सम्प्र॑ति ।
न स जातु जन॑: श्रद्द॒ध्यात् ।
मृ॒त्युर्मा॑ मार॒यादि॑तिः ।
हसितग्‍ं रुदि॑तङ्गी॒तम् ॥ ५२ ॥ १-११-५

वीणा॑पणव॒लासि॑तम् ।
मृ॒तञ्जी॒वं च॑ यत्कि॒ञ्चित् ।
अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ।
अतृ॑ष्य॒ग्ग्॒स्तृष्य॑ ध्यायत् ।
अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्॑ ।
पुत्रो निरृत्या॑ वैदे॒हः ।
अ॒चेता॑ यश्च॒ चेत॑नः ।
स॒ तं मणिम॑विन्दत् ।
सो॑ऽनङ्गुलि॒राव॑यत् ।
सो॒ऽग्री॒वः प्रत्य॑मुञ्चत् ॥ ५३ ॥ १-११-६

सोऽजि॑ह्वो अ॒सश्च॑त ।
नैतमृषिं विदित्वा नग॑रं प्र॒विशेत् ।
य॑दि प्र॒विशेत् ।
मि॒थौ चरि॑त्वा प्र॒विशेत् ।
तथ्सम्भव॑स्य व्र॒तम् ।
आ॒तम॑ग्ने र॒थन्ति॑ष्ठ ।
एका᳚श्वमेक॒योज॑नम् ।
एकचक्र॑मेक॒धुरम् ।
वा॒तध्रा॑जिग॒तिं वि॑भो ।
न॒ रि॒ष्यति॑ न व्य॒थते ॥ ५४ ॥ १-११-७

ना॒स्याक्षो॑ यातु॒ सज्ज॑ति ।
यच्छ्वेता᳚न्रोहि॑ताग्‍ंश्चा॒ग्नेः ।
र॒थे यु॑क्त्वाऽधि॒तिष्ठ॑ति ।
एकया च दशभिश्च॑ स्वभू॒ते ।
द्वाभ्यामिष्टये विग्॑‍ंशत्या॒ च ।
तिसृभिश्च वहसे त्रिग्॑‍ंशता॒ च ।
नियुद्भिर्वायविहिता॑ विमु॒ञ्च ॥ ५५ ॥ १-११-८

आत॑नुष्व॒ प्रत॑नुष्व ।
उ॒द्धमाऽऽध॑म॒ सन्ध॑म ।
आदित्ये चन्द्र॑वर्णा॒नाम् ।
गर्भ॒माधे॑हि॒ यः पुमान्॑ ।
इ॒तस्सि॒क्तग्‍ं सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वारादञ्जन॑याग्रे॒ऽग्निम् ।
य एको॑ रुद्र॒ उच्य॑ते ।
अ॒स॒ङ्ख्या॒तास्स॑हस्रा॒णि ।
स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ ५६ ॥ १-१२-१

ए॒वमे॒तन्नि॑बोधत ।
आम॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒हि म॒यूर॑रोमभिः ।
मा त्वा केचिन्नियेमुरि॑न्न पा॒शिनः ।
द॒ध॒न्वेव॒ ता इ॑हि ।
मा म॒न्द्रैरि॑न्द्र॒ हरि॑भिः ।
या॒मि म॒यूर॑रोमभिः ।
मा मा केचिन्न्येमुरि॑न्न पा॒शिनः ।
नि॒ध॒न्वेव॒ तां २ इ॑मि ।
अणुभिश्च म॑हद्भि॒श्च ॥ ५७ ॥ १-१२-२

नि॒घृष्वै॑रस॒मायु॑तैः ।
कालैर्हरित्व॑माप॒न्नैः ।
इन्द्राया॑हि स॒हस्र॑युक् ।
अ॒ग्निर्वि॒भ्राष्टि॑वसनः ।
वा॒युश्श्वेत॑सिकद्रु॒कः ।
सं॒व॒थ्स॒रो वि॑षू॒वर्णै॑: ।
नित्या॒स्तेऽनुच॑रास्त॒व ।
सुब्रह्मण्योग्‍ं सुब्रह्मण्योग्‍ं सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः ।
मेष वृषणश्व॑स्य मे॒ने ॥ ५८ ॥ १-१२-३

गौरावस्कन्दिन्नहल्या॑यै जा॒र ।
कौशिकब्राह्मण गौतम॑ब्रुवा॒ण ।
अ॒रु॒णाश्वा॑ इ॒हाग॑ताः ।
वस॑वः पृथिवि॒क्षित॑: ।
अ॒ष्टौ दि॒ग्वास॑सो॒ऽग्नय॑: ।
अग्निश्च जातवेदा᳚श्चेत्ये॒ते ।
ताम्राश्वा᳚स्ताम्र॒रथाः ।
ताम्रवर्णा᳚स्तथा॒ऽसिताः ।
दण्डहस्ता᳚: खाद॒ग्दतः ।
इतो रुद्रा᳚: परा॒ङ्गताः ॥ ५९ ॥ १-१२-४

उक्तग्ग्‍ स्थानं प्रमाणञ्च॑ पुर॒ इत ।
बृह॒स्पति॑श्च सवि॒ता च॑ ।
वि॒श्वरू॑पैरि॒हाग॑ताम् ।
रथे॑नोदक॒वर्त्म॑ना ।
अ॒प्सुषा॑ इति॒ तद्द्व॑योः ।
उक्तो वेषो॑ वासा॒ग्॒‍ंसि च ।
कालावयवानामित॑: प्रती॒च्या ।
वासात्या॑ इत्य॒श्विनोः ।
कोऽन्तरिक्षे शब्दङ्क॑रोती॒ति ।
वासिष्ठौ रौहिणो मीमाग्॑‍ंसाञ्च॒क्रे ।
तस्यै॒षा भव॑ति ।
वा॒श्रेव॑ वि॒द्युदिति॑ ।
ब्रह्म॑ण उ॒दर॑णमसि ।
ब्रह्म॑ण उदी॒रण॑मसि ।
ब्रह्म॑ण आ॒स्तर॑णमसि ।
ब्रह्म॑ण उप॒स्तर॑णमसि ॥ ६० ॥ १-१२-५

अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् ।
अ॒ष्टप॑त्नीमि॒मां मही᳚म् ।
अ॒हं वेद॒ न मे॑ मृत्युः ।
नचामृ॑त्युर॒घाऽह॑रत् ।
अ॒ष्टयो᳚न्य॒ष्टपु॑त्रम् ।
अ॒ष्टप॑दि॒दम॒न्तरि॑क्षम् ।
अ॒हं वेद॒ न मे॑ मृत्युः ।
नचामृ॑त्युर॒घाऽह॑रत् ।
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् ।
अ॒ष्टप॑त्नीम॒मून्दिवम्᳚ ॥ ६१ ॥ १-१३-१

अ॒हं वेद॒ न मे॑ मृत्युः ।
नचामृ॑त्युर॒घाऽऽह॑रत् ।
सु॒त्रामा॑णं म॒हीमू॒षु ।
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् ।
अदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑ति॒: पञ्च॒जना᳚: ।
अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ।
अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः ।
ये जा॒तास्त॒न्व॑: परि॑ ।
दे॒वां २ उप॑प्रैत्स॒प्तभि॑: ॥ ६२ ॥ १-१३-२

प॒रा॒ मा॒र्ता॒ण्डमास्य॑त् ।
स॒प्तभि॑: पु॒त्रैरदि॑तिः ।
उप॒प्रैत्पू॒र्व्यं॑ युगम्᳚ ।
प्र॒जायै॑ मृ॒त्यवे त॑त् ।
प॒रा॒ मा॒र्ता॒ण्डमाभ॑र॒दिति॑ ।
ताननुक्र॑मिष्या॒मः ।
मि॒त्रश्च॒ वरु॑णश्च ।
धा॒ता चा᳚र्या॒मा च॑ ।
अग्‍ंश॑श्च॒ भग॑श्च ।
इन्द्रश्च विवस्वाग्॑‍ंश्चेत्ये॒ते ।
हि॒र॒ण्य॒ग॒र्भो ह॒ग्॒‍ंसश्शु॑चि॒षत् ।
ब्रह्म॑जज्ञा॒नम् तदित्प॒दमिति॑ ।
ग॒र्भः प्रा॑जाप॒त्यः ।
अथ॒ पुरु॑षः स॒प्तपुरु॑षः ॥ ६३ ॥ १-१३-३

योऽसौ॑ त॒पन्नु॒देति॑ ।
स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दायो॒देति॑ ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णाना॒दायोद॑गाः ।
अ॒सौ यो᳚ऽस्त॒मेति॑ ।
स सर्वे॑षां भू॒तानां᳚ प्रा॒णाना॒दाया॒स्तमेति॑ ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णाना॒दायाऽस्त॑ङ्गाः ।
अ॒सौ य आ॒पूर्य॑ति ।
स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरा॒पूर्य॑ति ॥ ६४ ॥ १-१४-१

मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरा॒पूरि॑ष्ठाः ।
अ॒सौ यो॑ऽप॒क्षीय॑ति ।
स सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑क्षीयति ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑क्षेष्ठाः ।
अ॒मूनि॒ नक्ष॑त्राणि ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत ॥ ६५ ॥ १-१४-२

इ॒मे मासा᳚श्चार्धमा॒साश्च॑ ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत ।
इ॒म ऋ॒तव॑: ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृपत॒ मोथ्सृ॑पत ।
अ॒यग्‍ं सं॑वथ्स॒रः ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च ॥ ६६ ॥ १-१४-३

मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प ।
इ॒दमह॑: ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प ।
इ॒यग्‍ंरात्रि॑: ।
सर्वे॑षां भू॒तानां᳚ प्रा॒णैरप॑प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑प्रसृप॒ मोथ्सृ॑प ।
ओं भूर्भुव॒स्स्व॑: ।
एतद्वो मिथुनं मानो मिथु॑नग्‍ं री॒ढ्वम् ॥ ६७ ॥ १-१४-४

अथादित्यस्याष्टपु॑रुष॒स्य ।
वसूनामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
रुद्राणामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
आदित्यानामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
सताग्॑‍ंसत्या॒नाम् ।
आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
अभिधून्वता॑मभि॒घ्नताम् ।
वातव॑तां म॒रुताम् ।
आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
ऋभूणामादित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
विश्वेषा᳚न्देवा॒नाम् ।
आदित्यानाग्‍ स्थाने स्वतेज॑सा भा॒नि ।
संवथ्सर॑स्य स॒वितुः ।
आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ।
ओं भूर्भुव॒स्स्व॑: ।
रश्मयो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् ॥ ६८ ॥ १-१५-१

आरोगस्य स्थाने स्वतेज॑सा भा॒नि ।
भ्राजस्य स्थाने स्वतेज॑सा भा॒नि ।
पटरस्य स्थाने स्वतेज॑सा भा॒नि ।
पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि ।
स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि ।
ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि ।
विभासस्य स्थाने स्वतेज॑सा भा॒नि ।
कश्यपस्य स्थाने स्वतेज॑सा भा॒नि ।
ओं भूर्भुव॒स्स्व॑: ।
आपो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् ॥ ६९ ॥ १-१६-१

अथ वायोरेकादशपुरुषस्यैकादश॑स्त्रीक॒स्य ।
प्रभ्राजमानानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ ७० ॥ १-१७-१

अवपतन्तानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतानाग्‍ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
प्रभ्राजमानीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अवपतन्तीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतीनाग्‍ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
ओं भूर्भुव॒स्स्व॑: ।
रूपाणि वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् ॥ ७१ ॥ १-१७-२

अथाग्ने॑रष्टपु॑रुष॒स्य ।
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
ओं भूर्भुव॒स्स्व॑: ।
दिशो वो मिथुनं मा नो मिथु॑नग्‍ं री॒ढ्वम् ॥ ७२ ॥ १-१८-१

दक्षिणपूर्वस्यान्दिशि विस॑र्पी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ।
दक्षिणास्यान्दिश्यविस॑र्पी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ।
उत्तरपूर्वस्यान्दिशि विषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ।
उत्तरापरस्यान्दिश्यविषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ।
आयस्मिन्थ्सप्त वासवा इन्द्रियाणि शतक्रत॑वित्ये॒ते ॥ ७३ ॥ १-१९-१

इ॒न्द्र॒घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चादुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यैरु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पैरु॒परि॑ष्टा॒दुप॑दधताम् ।
सञ्ज्ञानं वः प॑श्चादि॒ति ।
आ॒दि॒त्यस्सर्वो॒ऽग्निः पृ॑थि॒व्याम् ।
वा॒युर॒न्तरि॑क्षे ।
सूर्यो॑ दि॒वि ।
च॒न्द्रमा॑ दि॒क्षु ।
नक्ष॑त्राणि॒ स्वलो॒के ।
ए॒वा ह्ये॑व ।
ए॒वा ह्य॑ग्ने ।
ए॒वा हि वा॑यो ।
ए॒वा ही᳚न्द्र ।
ए॒वा हि पू॑षन् ।
ए॒वा हि दे॑वाः ॥ ७४ ॥ १-२०-१

आप॑मापाम॒पः सर्वा᳚: ।
अ॒स्माद॒स्मादि॒तोऽमुत॑: ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चस्क॒रर्द्धि॑या ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
मरी᳚च्यात्मानो॒ अद्रु॑हः ।
दे॒वीर्भु॑वन॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
महानाम्नीर्म॑हामा॒नाः ।
म॒ह॒सो म॑हस॒स्स्व॑: ॥ ७५ ॥ १-२१-१

दे॒वीः प॑र्जन्य॒सूव॑रीः ।
पु॒त्र॒व॒त्त्वाय॑ मे सुत ।
अ॒पाऽश्न्यु॑ष्णिम॒पारक्ष॑: ।
अ॒पाऽश्न्यु॑ष्णिम॒पारघम्᳚ ।
अपा᳚घ्रा॒मप॑चा॒ऽवर्तिम्᳚ ।
अप॑दे॒वीरि॒तो हि॑त ।
वज्र॑न्दे॒वीरजी॑ताग्‍ंश्च ।
भुव॑नन्देव॒सूव॑रीः ।
आ॒दि॒त्यानदि॑तिन्दे॒वीम् ।
योनि॑नोर्ध्वमु॒दीष॑त ॥ ७६ ॥ १-२१-२

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाग्‍ं श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा न॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ ७७ ॥ १-२१-३

यो॑ऽपां पुष्पं॒ वेद॑ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚ ।
पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।
य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒ग्निर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ ॥ ७८ ॥ १-२२-१

आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒ग्नेरा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
वा॒युर्वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो वा॒योरा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ॥ ७९ ॥ १-२२-२

आपो॒ वै वा॒योरा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम् ॥ ८० ॥ १-२२-३

आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्।
आ॒यत॑नवान् भवति ॥ ८१ ॥ १-२२-४

य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै नक्ष॑त्राणामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ॥ ८२ ॥ १-२२-५

यो॑ऽपामा॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ।
यो॑ऽपामा॒यत॑नं॒ वेद॑ ॥ ८३ ॥ १-२२-६

आ॒यत॑नवान् भवति ।
सं॒व॒थ्स॒रो वा अ॒पामा॒यत॑नम् ।
आ॒यत॑नवान् भवति ।
यस्सं॑वथ्स॒रस्या॒यत॑नं॒ वेद॑ ।
आ॒यत॑नवान् भवति ।
आपो॒ वै सं॑वथ्स॒रस्या॒ऽऽयत॑नम् ।
आ॒यत॑नवान् भवति ।
य ए॒वं वेद॑ ।
यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ ।
प्रत्ये॒व ति॑ष्ठति ॥ ८४ ॥ १-२२-७

इ॒मे वै लो॒का अ॒प्सु प्रति॑ष्ठिताः ।
तदे॒षाऽभ्यनू᳚क्ता ।
अ॒पाग्‍ं रस॒मुद॑यग्‍ं सन् ।
सूर्ये॑ शु॒क्रग्‍ं स॒माभृ॑तम् ।
अ॒पाग्‍ं रस॑स्य॒ यो रस॑: ।
तं वो॑ गृह्णाम्युत्त॒ममिति॑ ।
इ॒मे वै लो॒का अ॒पाग्‍ं रस॑: ।
ते॑ऽमुष्मि॑न्नादि॒त्ये स॒माभृ॑ताः ।
जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा ।
अ॒पां पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ ८५ ॥ १-२२-८

पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च॑ सग्ग्‍स्ती॒र्य ।
तस्मि॑न्विहा॒यसे ।
अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
कस्मा᳚त्प्रणी॒तेऽयम॒ग्निश्ची॒यते᳚ ।
साप्र॑णी॒तेऽयम॒प्सु ह्यय॑ञ्ची॒यते᳚ ।
अ॒सौ भुव॑ने॒ऽप्यना॑हिताग्निरे॒ताः ।
तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयो᳚: ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ ८६ ॥ १-२२-९

अथो॑ आहुः ।
सर्वे॑षु यज्ञक्र॒तुष्विति॑ ।
ए॒तद्ध॑ स्म॒ वा आ॑हुश्शण्डि॒लाः ।
कम॒ग्निञ्चि॑नुते ।
स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
सं॒व॒थ्स॒रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः ।
अ॒मुमा॑दि॒त्यं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ॥ ८७ ॥ १-२२-१०

ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः ।
प्रा॒णान्प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
ब्रह्म॑ प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः ।
शरी॑रं प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ॥ ८८ ॥ १-२२-११

इ॒माँल्लो॒कान्प्र॒त्यक्षे॑ण ।
कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒नः इति॑ ।
य ए॒वासौ ।
इ॒तश्चा॒मुत॑श्चाऽव्यतीपा॒ती ।
तमिति॑ ।
यो᳚ऽग्नेर्मि॑थू॒या वेद॑ ।
मि॒थु॒न॒वान्भ॑वति ।
आपो॒ वा अ॒ग्नेर्मि॑थू॒याः ।
मि॒थु॒न॒वान्भ॑वति ।
य ए॒वं वेद॑ ॥ ८९ ॥ १-२२-१२

आपो॒ वा इ॒दमा॑सन्थ्सलि॒लमे॒व ।
स प्र॒जाप॑ति॒रेक॑: पुष्करप॒र्णे सम॑भवत् ।
तस्यान्त॒र्मन॑सि काम॒स्सम॑वर्तत ।
इ॒दग्‍ं सृ॑जेय॒मिति॑ ।
तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति ।
तद्वा॒चा व॑दति ।
तत्कर्म॑णा करोति ।
तदे॒षाऽभ्यनू᳚क्ता ।
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ।
मन॑सो॒ रेत॑: प्रथ॒मं यदासी᳚त् ॥ ९० ॥ १-२३-१

स॒तो बन्धु॒मस॑ति॒ नि॑रविन्दन् ।
हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षेति॑ ।
उपै॑न॒न्तदुप॑नमति ।
यत्का॑मो॒ भव॑ति ।
य ए॒वं वेद॑ ।
स तपो॑ऽतप्यत ।
स तप॑स्त॒प्त्वा ।
शरी॑रमधूनुत ।
तस्य॒ यन्मा॒ग्॒‍ंसमासी᳚त् ।
ततो॑ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन् ॥ ९१ ॥ १-२३-२

ये नखा᳚: ।
ते वै॑खान॒साः ।
ये वाला᳚: ।
ते वा॑लखि॒ल्याः ।
यो रस॑: ।
सो॑ऽपाम् ।
अ॒न्त॒र॒तः कू॒र्मं भू॒तग्‍ं सर्प॑न्तम् ।
तम॑ब्रवीत् ।
मम॒ वैत्वङ्मा॒ग्॒‍ंसा ।
सम॑भूत् ॥ ९२ ॥ १-२३-३

नेत्य॑ब्रवीत् ।
पूर्व॑मे॒वाहमि॒हास॒मिति॑ ।
तत्पुरु॑षस्य पुरुष॒त्वम् ।
स स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् ।
भू॒त्वोद॑तिष्ठत् ।
तम॑ब्रवीत् ।
त्वं वै पूर्वग्॑‍ं सम॑भूः ।
त्वमि॒दं पूर्व॑: कुरु॒ष्वेति॑ ।
स इ॒त आ॒दायाप॑: ॥ ९३ ॥ १-२३-४

अ॒ञ्ज॒लिना॑ पु॒रस्ता॑दु॒पाद॑धात् ।
ए॒वाह्ये॒वेति॑ ।
तत॑ आदि॒त्य उद॑तिष्ठत् ।
सा प्राची॒ दिक् ।
अथा॑रु॒णः के॒तुर्द॑क्षिण॒त उ॒पाद॑धात् ।
ए॒वाह्यग्न॒ इति॑ ।
ततो॒ वा अ॒ग्निरुद॑तिष्ठत् ।
सा द॑क्षि॒णा दिक् ।
अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।
ए॒वाहि वायो॒ इति॑ ॥ ९४ ॥ १-२३-५

ततो॑ वा॒युरुद॑तिष्ठत् ।
सा प्र॒तीची॒ दिक् ।
अथा॑रु॒णः के॒तुरु॑त्तर॒त उ॒पाद॑धात् ।
ए॒वाहीन्द्रेति॑ ।
ततो॒ वा इन्द्र॒ उद॑तिष्ठत् ।
सोदी॑ची॒ दिक् ।
अथा॑रु॒णः के॒तुर्मध्य॑ उ॒पाद॑धात् ।
ए॒वाहि पूष॒न्निति॑ ।
ततो॒ वै पू॒षोद॑तिष्ठत् ।
सेयन्दिक् ॥ ९५ ॥ १-२३-६

अथा॑रु॒णः के॒तुरु॒परि॑ष्टादु॒पाद॑धात् ।
ए॒वाहि दे॒वा इति॑ ।
ततो॑ देवमनु॒ष्याः पि॒तर॑: ।
ग॒न्ध॒र्वा॒प्स॒रस॒श्चोद॑तिष्ठन् ।
सोर्ध्वा दिक् ।
या वि॒प्रुषो॑ वि॒परा॑पतन् ।
ताभ्योऽसु॑रा॒ रक्षाग्॑‍ंसि पिशा॒चाश्चोद॑तिष्ठन् ।
तस्मा॒त्ते परा॑भवन् ।
वि॒प्रुड्भ्यो॒ हि ते सम॑भवन् ।
तदे॒षाऽभ्यनू᳚क्ता ॥ ९६ ॥ १-२३-७

आपो॑ ह॒ यद्बृ॑ह॒तीर्गर्भा॒मायन्॑ ।
दक्ष॒न्दधा॑ना ज॒नय॑न्तीस्स्वय॒म्भुम् ।
तत॑ इ॒मेऽद्ध्यसृ॑ज्यन्त॒ सर्गा᳚: ।
अद्भ्यो॒ वा इ॒दग्‍ं सम॑भूत् ।
तस्मा॑दि॒दग्‍ं सर्वं॒ ब्रह्म॑ स्वय॒म्भ्विति॑ ।
तस्मा॑दि॒दग्‍ं सर्व॒ग्॒‍ं शिथि॑लमि॒वाद्ध्रुव॑मिवाभवत् ।
प्र॒जाप॑ति॒र्वाव तत् ।
आ॒त्मना॒त्मानं॑ वि॒धाय॑ ।
तदे॒वानु॒प्रावि॑शत् ।
तदे॒षाऽभ्यनू᳚क्ता ॥ ९७ ॥ १-२३-८

वि॒धाय॑ लो॒कान्वि॒धाय॑ भू॒तानि॑ ।
वि॒धाय॒ सर्वा᳚: प्र॒दिशो॒ दिश॑श्च ।
प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ।
आ॒त्मना॒त्मान॑म॒भिसंवि॑वे॒शेति॑ ।
सर्व॑मे॒वेदमा॒प्त्वा ।
सर्व॑मव॒रुद्ध्य॑ ।
तदे॒वानु॒प्रवि॑शति ।
य ए॒वं वेद॑ ॥ ९८ ॥ १-२३-९

चतु॑ष्टय्य॒ आपो॑ गृह्णाति ।
च॒त्वारि॒ वा अ॒पाग्‍ं रू॒पाणि॑ ।
मेघो॑ वि॒द्युत् ।
स्त॒न॒यि॒त्नुर्वृ॒ष्टिः ।
तान्ये॒वाव॑रुन्धे ।
आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ।
ताः पु॒रस्ता॒दुप॑दधाति ।
ए॒ता वै ब्र॑ह्मवर्च॒स्या आप॑: ।
मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ।
तस्मा᳚न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ ९९ ॥ १-२४-१

कूप्या॑ गृह्णाति ।
ता द॑क्षिण॒त उप॑दधाति ।
ए॒ता वै ते॑ज॒स्विनी॒राप॑: ।
तेज॑ ए॒वास्य॑ दक्षिण॒तो द॑धाति ।
तस्मा॒द्दक्षि॒णोऽर्ध॑स्तेज॒स्वित॑रः ।
स्था॒व॒रा गृ॑ह्णाति ।
ताः प॒श्चादुप॑दधाति ।
प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति ।
वह॑न्तीर्गृह्णाति ॥ १०० ॥ १-२४-२

ता उ॑त्तर॒त उप॑दधाति ।
ओज॑सा॒ वा ए॒ता वह॑न्तीरि॒वोद्ग॑तीरि॒व आकूज॑तीरि॒व धाव॑न्तीः ।
ओज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति ।
तस्मा॒दुत्त॒रोऽर्ध॑ ओज॒स्वित॑रः ।
स॒म्भा॒र्या गृ॑ह्णाति ।
ता मध्य॒ उप॑दधाति ।
इ॒यं वै स॑म्भा॒र्याः ।
अ॒स्यामे॒व प्रति॑तिष्ठति ।
प॒ल्व॒ल्या गृ॑ह्णाति ।
ता उ॒परि॑ष्टादु॒पाद॑धाति ॥ १०१ ॥ १-२४-३

अ॒सौ वै प॑ल्व॒ल्याः ।
अ॒मुष्या॑मे॒व प्रति॑तिष्ठति ।
दि॒क्षूप॑दधाति ।
दि॒क्षु वा आप॑: ।
अन्नं॒ वा आप॑: ।
अ॒द्भ्यो वा अन्न॑ञ्जायते ।
यदे॒वाद्भ्योऽन्न॒ञ्जाय॑ते ।
तदव॑रुन्धे ।
तं वा ए॒तम॑रु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑योऽचिन्वन् ।
तस्मा॑दारुणके॒तुक॑: ॥ १०२ ॥ १-२४-४

तदे॒षाऽभ्यनू᳚क्ता ।
के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाग्‍ं श॒तधा॑हि ।
स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ।
श॒तश॑श्चै॒व स॒हस्र॑शश्च॒ प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नुते ।
य उ॑चैनमे॒वं वेद॑ ॥ १०३ ॥ १-२४-५

जा॒नु॒द॒घ्नीमु॑त्तरवे॒दीङ्खा॒त्वा ।
अ॒पां पू॑रयति ।
अ॒पाग्‍ं स॑र्व॒त्वाय॑ ।
पु॒ष्क॒र॒प॒र्णग्‍ं रु॒क्मं पुरु॑ष॒मित्युप॑दधाति ।
तपो॒ वै पु॑ष्करप॒र्णम् ।
स॒त्यग्‍ं रु॒क्मः ।
अ॒मृतं॒ पुरु॑षः ।
ए॒ताव॒द्वावा᳚स्ति ।
याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ ॥ १०४ ॥ १-२५-१

तदव॑रुन्धे ।
कू॒र्ममुप॑दधाति ।
अ॒पामे॒व मेध॒मव॑रुन्धे ।
अथो᳚ स्व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
आप॑मापाम॒पस्सर्वा᳚: ।
अ॒स्माद॒स्मादि॒तोऽमुत॑: ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒हस॑ञ्चस्क॒रर्द्धि॑या॒ इति॑ ।
वा॒य्वश्वा॑ रश्मि॒पत॑यः ।
लो॒कं पृ॑णच्छि॒द्रं पृ॑ण ॥ १०५ ॥ १-२५-२

यास्ति॒स्रः प॑रम॒जाः ।
इ॒न्द्र॒घो॒षा वो॒ वसु॑भिरे॒वाह्ये॒वेति॑ ।
पञ्च॒चित॑य॒ उपद॑धाति ।
पाङ्क्तो॒ऽग्निः ।
याव॑ने॒वाग्निः ।
तञ्चि॑नुते ।
लो॒कम्पृ॑णया द्वि॒तीया॒मुप॑दधाति ।
पञ्च॑पदा॒ वै वि॒राट् ।
तस्या॒ वा इ॒यं पाद॑: ।
अ॒न्तरि॑क्षं॒ पाद॑: ।
द्यौः पाद॑: ।
दिश॒: पाद॑: ।
प॒रोर॑जा॒: पाद॑: ।
वि॒राज्ये॒व प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑चैनमे॒वं वेद॑ ॥ १०६ ॥ १-२५-३

अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑ ।
तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ।
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्णमा॒सयो᳚: ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः ।
सर्वे॑षु यज्ञक्र॒तुष्विति॑ ।
अथ॑ हस्माहारु॒णस्स्वा॑य॒म्भुव॑: ।
सा॒वि॒त्रः सर्वो॒ऽग्निरित्यन॑नुषङ्गं मन्यामहे ।
नाना॒ वा ए॒तेषां᳚ वी॒र्या॑णि ।
कम॒ग्निञ्चि॑नुते ॥ १०७ ॥ १-२६-१

स॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
सा॒वि॒त्रम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
ना॒चि॒के॒तम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्हो॒त्रि॒यम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒जम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ॥ १०८ ॥ १-२६-२

उ॒पा॒नु॒वा॒क्य॑मा॒शुम॒ग्निञ्चि॑न्वा॒नः ।
कम॒ग्निञ्चि॑नुते ।
इ॒ममा॑रुणकेतुकम॒ग्निञ्चि॑न्वा॒न इति॑ ।
वृषा॒ वा अ॒ग्निः ।
वृषा॑णो॒ सग्ग्‍स्फा॑लयेत् ।
ह॒न्येता᳚स्य य॒ज्ञः ।
तस्मा॒न्नानु॒षज्य॑: ।
सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत ।
उ॒त्त॒र॒वे॒द्याग्‍ं ह्य॑ग्निश्ची॒यते᳚ ।
प्र॒जाका॑मश्चिन्वीत ॥ १०९ ॥ १-२६-३

प्रा॒जा॒प॒त्यो वा ए॒षो᳚ऽग्निः ।
प्रा॒जा॒प॒त्याः प्र॒जाः ।
प्र॒जावा᳚न्भवति ।
य ए॒वं वेद॑ ।
प॒शुका॑मश्चिन्वीत ।
स॒ञ्ज्ञानं॒ वा ए॒तत्प॑शू॒नाम् ।
यदाप॑: ।
प॒शू॒नामे॒व स॒ञ्ज्ञाने॒ऽग्निञ्चि॑नुते ।
प॒शु॒मान्भ॑वति ।
य ए॒वं वेद॑ ॥ ११० ॥ १-२६-४

वृष्टि॑कामश्चिन्वीत ।
आपो॒ वै वृष्टि॑: ।
प॒र्जन्यो॒ वर्षु॑को भवति ।
य ए॒वं वेद॑ ।
आ॒म॒या॒वी चि॑न्वीत ।
आपो॒ वै भे॑ष॒जम् ।
भे॒ष॒जमे॒वास्मै॑ करोति ।
सर्व॒मायु॑रेति ।
अ॒भि॒चरग्ग्॑‍श्चिन्वीत ।
वज्रो॒ वा आप॑: ॥ १११ ॥ १-२६-५

वज्र॑मे॒व भ्रातृ॑व्येभ्य॒: प्रह॑रति ।
स्तृ॒णु॒त ए॑नम् ।
तेज॑स्कामो॒ यश॑स्कामः ।
ब्र॒ह्म॒व॒र्च॒सका॑मस्स्व॒र्गका॑मश्चिन्वीत ।
ए॒ताव॒द्वा वा᳚स्ति ।
याव॑दे॒तत् ।
याव॑दे॒वास्ति॑ ।
तदव॑रुन्धे ।
तस्यै॒तद्व्र॒तम् ।
वर्ष॑ति॒ न धा॑वेत् ॥ ११२ ॥ १-२६-६

अ॒मृतं॒ वा आप॑: ।
अ॒मृत॒स्यान॑न्तरित्यै ।
नाप्सु मूत्र॑पुरी॒षङ्कु॑र्यात् ।
न निष्ठी॑वेत् ।
न वि॒वस॑नस्स्नायात् ।
गुह्यो॒ वा ए॒षो᳚ऽग्निः ।
ए॒तस्या॒ग्नेरन॑तिदाहाय ।
न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒ वाऽधि॒तिष्ठे᳚त् ।
ए॒तस्या॒ग्नेरन॑भ्यारोहाय ।
न कूर्म॒स्याश्नी॑यात् ।
नोद॒कस्या॒घातु॑का॒न्येन॑मोद॒कानि॑ भवन्ति ।
अ॒घातु॑का॒ आप॑: ।
य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑चैनमे॒वं वेद॑ ॥ ११३ ॥ १-२६-७

इ॒मानु॑कं॒ भुव॑ना सीषधेम ।
इन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ।
य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ ।
आ॒दि॒त्यैरिन्द्र॑स्स॒ह सी॑षधातु ।
आ॒दि॒त्यैरिन्द्र॒स्सग॑णो म॒रुद्भि॑: ।
अ॒स्माकं॑ भूत्ववि॒ता त॒नूना᳚म् ।
आप्ल॑वस्व॒ प्रप्ल॑वस्व ।
आ॒ण्डी भ॑व ज॒ मा मु॒हुः ।
सुखादीन्दु॑:खनि॒धनाम् ।
प्रति॑मुञ्चस्व॒ स्वां पु॒रम् ॥ ११४ ॥ १-२७-१

मरी॑चयस्स्वायम्भु॒वाः ।
ये श॑री॒राण्य॑कल्पयन् ।
ते ते॑ दे॒हङ्क॑ल्पयन्तु ।
मा च॑ ते॒ ख्या स्म॑ तीरिषत् ।
उत्ति॑ष्ठत॒ मा स्व॑प्त ।
अ॒ग्निमि॑च्छध्वं॒ भार॑ताः ।
राज्ञ॒स्सोम॑स्य तृ॒प्तास॑: ।
सूर्ये॑ण स॒युजो॑षसः ।
युवा॑ सु॒वासा᳚: ।
अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ ११५ ॥ १-२७-२

दे॒वानां॒ पूर॑यो॒ध्या ।
तस्याग्॑‍ं हिरण्म॑यः को॒शः ।
स्व॒र्गो लो॒को ज्योति॒षाऽऽवृ॑तः ।
यो वै तां᳚ ब्रह्म॑णो वे॒द ।
अ॒मृते॑नाऽऽवृ॒तां पु॑रीम् ।
तस्मै᳚ ब्रह्म च॑ ब्रह्मा॒ च ।
आ॒युः कीर्तिं॑ प्र॒जान्द॑दुः ।
वि॒भ्राज॑माना॒ग्॒‍ं हरि॑णीम् ।
य॒शसा॑ सम्प॒रीवृ॑ताम् ।
पुरग्॑‍ं हिरण्म॑यीं ब्र॒ह्मा ॥ ११६ ॥ १-२७-३

वि॒वेशा॑ऽप॒राजि॑ता ।
पराङेत्य॑ज्याम॒यी ।
पराङेत्य॑नाश॒की ।
इ॒ह चा॑मुत्र॑ चान्वे॒ति ।
वि॒द्वान्दे॑वासु॒रानु॑भ॒यान् ।
यत्कु॑मा॒री म॒न्द्रय॑ते ।
य॒द्यो॒षद्यत्प॑ति॒व्रता᳚ ।
अरि॑ष्टं॒ यत्किञ्च॑ क्रि॒यते᳚ ।
अ॒ग्निस्तदनु॑वेधति ।
अ॒शृता॑सश्शृ॑तास॒श्च ॥ ११७ ॥ १-२७-४

य॒ज्वानो॒ येऽप्य॑य॒ज्वन॑: ।
स्व॑र्यन्तो॒ नापे᳚क्षन्ते ।
इन्द्र॑म॒ग्निञ्च॑ ये वि॒दुः ।
सिक॑ता इव स॒म्यन्ति॑ ।
र॒श्मिभि॑स्समु॒दीरि॑ताः ।
अ॒स्माल्लो॒काद॑मुष्मा॒च्च ।
ऋ॒षिभि॑रदात्पृ॒श्निभि॑ ।
अपे॑त॒ वीत॒ वि च॑ सर्प॒तात॑: ।
येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तम् ॥ ११८ ॥ १-२७-५

य॒मो द॑दात्वव॒सान॑मस्मै ।
नृ मु॑णन्तु नृ पा॒त्वर्य॑: ।
अ॒कृ॒ष्टा ये च॒ कृष्ट॑जाः ।
कु॒मारी॑षु क॒नीनी॑षु ।
जा॒रिणी॑षु च॒ ये हि॒ताः ।
रेत॑: पीता॒ आण्ड॑पीताः ।
अङ्गा॑रेषु च॒ ये हु॒ताः ।
उ॒भया᳚न् पुत्र॑पौत्र॒कान् ।
यु॒वे॒ऽहं य॒मराज॑गान् ।
श॒तमिन्नु श॒रद॑: ॥ ११९ ॥ १-२७-६

अदो॒ यद्ब्रह्म॑ विल॒बम् ।
पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।
वरु॑ण॒स्याश्वि॑नोर॒ग्नेः ।
म॒रुता᳚ञ्च वि॒हाय॑साम् ।
का॒म॒प्र॒यव॑णं मे अस्तु ।
स ह्ये॑वास्मि॑ स॒नात॑नः ।
इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् ।
पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ १२० ॥ १-२७-७

विशी᳚र्ष्णीं॒ गृध्र॑शीर्ष्णीञ्च ।
अपेतो॑ निरृ॒तिग्‍ं ह॑थः ।
परिबाधग्ग् श्वे॑तकु॒क्षम् ।
नि॒जङ्घग्॑‍ं शब॒लोद॑रम् ।
स॒ तान्वा॒च्याय॑या स॒ह ।
अग्ने॒ नाश॑य स॒न्दृश॑: ।
ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् ।
म॒न्युं कृ॒त्याञ्च॑ दीधिरे ।
रथे॑न किग्‍ंशु॒काव॑ता ।
अग्ने॒ नाश॑य स॒न्दृश॑: ॥ १२१ ॥ १-२८-१

प॒र्जन्या॑य॒ प्रगा॑यत ।
दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ ।
स नो॑ य॒वस॑मिच्छतु ।
इ॒दं वच॑: प॒र्जन्या॑य स्व॒राजे᳚ ।
हृ॒दो अ॒स्त्वन्त॑र॒न्तद्यु॑योत ।
म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टयस्सन्त्व॒स्मे ।
सु॒पि॒प्प॒ला ओष॑धीर्दे॒वगो॑पाः ।
यो गर्भ॒मोष॑धीनाम् ।
गवा᳚ङ्कृ॒णोत्यर्व॑ताम् ।
प॒र्जन्य॑: पुरु॒षीणा᳚म् ॥ १२२ ॥ १-२९-१

पुन॑र्मामैत्त्विन्द्रि॒यम् ।
पुन॒रायु॒: पुन॒र्भग॑: ।
पुन॒र्ब्राह्म॑णमैतु मा ।
पुन॒र्द्रवि॑णमैतु मा ।
यन्मे॒ऽद्य रेत॑: पृथि॒वीमस्कान्॑ ।
यदोष॑धीर॒प्यस॑र॒द्यदाप॑: ।
इ॒दन्तत्पुन॒राद॑दे ।
दी॒र्घा॒यु॒त्त्वाय॒ वर्च॑से ।
यन्मे॒ रेत॒: प्रसि॑च्यते ।
यन्म॒ आजा॑यते॒ पुन॑: ।
तेन॑ माम॒मृत॑ङ्कुरु ।
तेन॑ सुप्र॒जस॑ङ्कुरु ॥ १२३ ॥ १-३०-१

अ॒द्भ्यस्तिरो॒धाऽजा॑यत ।
तव॑ वैश्रव॒णस्स॑दा ।
तिरो॑धेहि सप॒त्नान्न॑: ।
ये अपो॒ऽश्नन्ति॑ केच॒न ।
त्वा॒ष्ट्रीं मा॒यां वै᳚श्रव॒णः ।
रथग्॑‍ं सहस्र॒वन्धु॑रम् ।
पु॒रु॒श्च॒क्रग्‍ं सह॑स्राश्वम् ।
आस्था॒याया॑हि नो ब॒लिम् ।
यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति ।
धन॒ङ्गावो॒ हस्ति॒हिर॑ण्य॒मश्वान्॑ ॥ १२४ ॥ १-३१-१

असा॑म सुम॒तौ य॒ज्ञिय॑स्य ।
श्रियं॒ बिभ्र॒तोऽन्न॑मुखीं वि॒राज᳚म् ।
सु॒द॒र्श॒ने च॑ क्रो॒ञ्चे च॑ ।
मै॒ना॒गे च॑ म॒हागि॑रौ ।
स॒तद्वा॒ट्‍टार॑गम॒न्ता ।
स॒ग्॒‍ंहार्य॒न्नग॑रं॒ तव॑ ।
इति मन्त्रा᳚: ।
कल्पो॑ऽत ऊ॒र्ध्वम् ।
यदि॒ बलि॒ग्॒‍ं हरे᳚त् ।
हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒यं ब॑लिः ॥ १२५ ॥ १-३१-२

सर्वभूतधिपतये न॑म इ॒ति ।
अथ बलिग्‍ं हृत्वोप॑तिष्ठे॒त ।
क्ष॒त्त्रं क्ष॒त्त्रं वै᳚श्रव॒णः ।
ब्राह्मणा॑ वय॒ग्ग्॒‍स्मः ।
नम॑स्ते अस्तु॒ मा मा॑ हिग्‍ंसीः ।
अस्मात्प्रविश्यान्न॑मद्धी॒ति ।
अथ तमग्निमा॑दधी॒त ।
यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूः ।
ति॒रोधा॒ भुव॑: ॥ १२६ ॥ १-३१-३

ति॒रोधा॒स्स्व॑: ।
ति॒रोधा॒ भूर्भुव॒स्स्व॑: ।
सर्वेषां लोकानामाधिपत्ये॑ सीदे॒ति ।
अथ तमग्नि॑मिन्धी॒त ।
यस्मिन्नेतत्कर्म प्र॑युञ्जी॒त ।
ति॒रोधा॒ भूस्स्वाहा᳚ ।
ति॒रोधा॒ भुव॒स्स्वाहा᳚ ।
ति॒रोधा॒ स्व॑स्स्वाहा᳚ ।
ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ ।
यस्मिन्नस्य काले सर्वा आहुतीर्हुता॑ भवे॒युः ॥ १२७ ॥ १-३१-४

अपि ब्राह्मण॑मुखी॒नाः ।
तस्मिन्नह्नः काले प्र॑युञ्जी॒त ।
पर॑स्सु॒प्तज॑नाद्वे॒पि ।
मास्म प्रमाद्यन्त॑माध्या॒पयेत् ।
सर्वार्था᳚: सिद्ध्य॒न्ते ।
य ए॑वं वे॒द ।
क्षुध्यन्निद॑मजा॒नताम् ।
सर्वार्था न॑ सिद्ध्य॒न्ते ।
यस्ते॑ वि॒घातु॑को भ्रा॒ता ।
ममान्तर्हृ॑दये॒ श्रितः ॥ १२८ ॥ १-३१-५

तस्मा॑ इ॒ममग्र॒पिण्ड॑ञ्जुहोमि ।
स मे᳚ऽर्था॒न्मा विव॑धीत् ।
मयि॒ स्वाहा᳚ ।
रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्यम्᳚ ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ ।
म॒हा॒रा॒जाय॒ नम॑: ।
के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः ।
प्र॒ति॒ष्ठाग्‍ं श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् ।
शि॒वा न॒श्शन्त॑मा भवन्तु ।
दि॒व्या आप॒ ओष॑धयः ।
सु॒मृ॒डी॒का सर॑स्वति ।
मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ १२९ ॥ १-३१-६

संवत्सरमेत॑द्व्रत॒ञ्चरेत् ।
द्वौ॑ वा मा॒सौ ।
नियमस्स॑मासे॒न ।
तस्मिन्नियम॑विशे॒षाः ।
त्रिषवणमुदको॑पस्प॒र्शी ।
चतुर्थकालपान॑भक्त॒स्स्यात् ।
अहरहर्वा भैक्ष॑मश्नी॒यात् ।
औदुम्बरीभिः समिद्भिरग्निं॑ परि॒चरेत् ।
पुनर्मा मैत्त्विन्द्रियमित्येतेनाऽनु॑वाके॒न ।
उद्धृतपरिपूताभिरद्भिः कार्य॑ङ्कुर्वी॒त ॥ १३० ॥ १-३२-१

अ॑सञ्च॒यवान् ।
अग्नये वायवे॑ सूर्या॒य ।
ब्रह्मणे प्र॑जाप॒तये ।
चन्द्रमसे न॑क्षत्रे॒भ्यः ।
ऋतुभ्यस्संव॑थ्सरा॒य ।
वरुणायारुणायेति व्र॑तहो॒माः ।
प्र॒व॒र्ग्यव॑दादे॒शः ।
अरुणाः का᳚ण्डऋ॒षयः ।
अरण्ये॑ऽधीयी॒रन् ।
भद्रं कर्णेभिरिति द्वे॑ जपि॒त्वा ॥ १३१ ॥ १-३२-२

महानाम्नीभिरुदकग्‍ं स॑ग्ग्‍स्प॒र्श्य ।
तमाचा᳚र्यो द॒द्यात् ।
शिवा नश्शन्तमेत्योशधी॑राल॒भते ।
सुमृडीके॑ति भू॒मिम् ।
एवम॑पव॒र्गे ।
धे॑नुर्द॒क्षिणा ।
कग्‍ंसं वास॑श्च क्षौ॒मम् ।
अन्य॑द्वाशु॒क्लम् ।
य॑थाश॒क्ति वा ।
एवग्ग्‍ स्वाध्याय॑धर्मे॒ण ।
अरण्ये॑ऽधीयी॒त ।
तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ १३२ ॥ १-३२-३

भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ंस॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


इतर वेद सूक्तानि पश्यतु । इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed