Advaitha lakshanam – अद्वैतलक्षणम्


अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयसाम्परम्
मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ ॥

अविकार्यमनाख्येयमद्वैतमनुभूयते
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ ॥

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः
निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ ॥

मनोदृष्टमिदं सर्वं यत्किञ्चित्सदराचरम्
मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ ॥

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ ॥

कर्मणो भावनाचेयं सा ब्रह्मपरिपन्थिनी
कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed