1.Sri Adilakshmi Ashtottara Shatanamavali – श्री आदिलक्ष्मी अष्टोत्तरशतनामावली


ओं श्रीं आदिलक्ष्म्यै नमः ।
ओं श्रीं अकारायै नमः ।
ओं श्रीं अव्ययायै नमः ।
ओं श्रीं अच्युतायै नमः ।
ओं श्रीं आनन्दायै नमः ।
ओं श्रीं अर्चितायै नमः ।
ओं श्रीं अनुग्रहायै नमः ।
ओं श्रीं अमृतायै नमः ।
ओं श्रीं अनन्तायै नमः । ९

ओं श्रीं इष्टप्राप्त्यै नमः ।
ओं श्रीं ईश्वर्यै नमः ।
ओं श्रीं कर्त्र्यै नमः ।
ओं श्रीं कान्तायै नमः ।
ओं श्रीं कलायै नमः ।
ओं श्रीं कल्याण्यै नमः ।
ओं श्रीं कपर्दिन्यै नमः ।
ओं श्रीं कमलायै नमः ।
ओं श्रीं कान्तिवर्धिन्यै नमः । १८

ओं श्रीं कुमार्यै नमः ।
ओं श्रीं कामाक्ष्यै नमः ।
ओं श्रीं कीर्तिलक्ष्म्यै नमः ।
ओं श्रीं गन्धिन्यै नमः ।
ओं श्रीं गजारूढायै नमः ।
ओं श्रीं गम्भीरवदनायै नमः ।
ओं श्रीं चक्रहासिन्यै नमः ।
ओं श्रीं चक्रायै नमः ।
ओं श्रीं ज्योतिलक्ष्म्यै नमः । २७

ओं श्रीं जयलक्ष्म्यै नमः ।
ओं श्रीं ज्येष्ठायै नमः ।
ओं श्रीं जगज्जनन्यै नमः ।
ओं श्रीं जागृतायै नमः ।
ओं श्रीं त्रिगुणायै नमः ।
ओं श्रीं त्र्यैलोक्यमोहिन्यै नमः ।
ओं श्रीं त्र्यैलोक्यपूजितायै नमः ।
ओं श्रीं नानारूपिण्यै नमः ।
ओं श्रीं निखिलायै नमः । ३६

ओं श्रीं नारायण्यै नमः ।
ओं श्रीं पद्माक्ष्यै नमः ।
ओं श्रीं परमायै नमः ।
ओं श्रीं प्राणायै नमः ।
ओं श्रीं प्रधानायै नमः ।
ओं श्रीं प्राणशक्त्यै नमः ।
ओं श्रीं ब्रह्माण्यै नमः ।
ओं श्रीं भाग्यलक्ष्म्यै नमः ।
ओं श्रीं भूदेव्यै नमः । ४५

ओं श्रीं बहुरूपायै नमः ।
ओं श्रीं भद्रकाल्यै नमः ।
ओं श्रीं भीमायै नमः ।
ओं श्रीं भैरव्यै नमः ।
ओं श्रीं भोगलक्ष्म्यै नमः ।
ओं श्रीं भूलक्ष्म्यै नमः ।
ओं श्रीं महाश्रियै नमः ।
ओं श्रीं माधव्यै नमः ।
ओं श्रीं मात्रे नमः । ५४

ओं श्रीं महालक्ष्म्यै नमः ।
ओं श्रीं महावीरायै नमः ।
ओं श्रीं महाशक्त्यै नमः ।
ओं श्रीं मालाश्रियै नमः ।
ओं श्रीं राज्ञ्यै नमः ।
ओं श्रीं रमायै नमः ।
ओं श्रीं राज्यलक्ष्म्यै नमः ।
ओं श्रीं रमणीयायै नमः ।
ओं श्रीं लक्ष्म्यै नमः । ६३

ओं श्रीं लाक्षितायै नमः ।
ओं श्रीं लेखिन्यै नमः ।
ओं श्रीं विजयलक्ष्म्यै नमः ।
ओं श्रीं विश्वरूपिण्यै नमः ।
ओं श्रीं विश्वाश्रयायै नमः ।
ओं श्रीं विशालाक्ष्यै नमः ।
ओं श्रीं व्यापिन्यै नमः ।
ओं श्रीं वेदिन्यै नमः ।
ओं श्रीं वारिधये नमः । ७२

ओं श्रीं व्याघ्र्यै नमः ।
ओं श्रीं वाराह्यै नमः ।
ओं श्रीं वैनायक्यै नमः ।
ओं श्रीं वरारोहायै नमः ।
ओं श्रीं वैशारद्यै नमः ।
ओं श्रीं शुभायै नमः ।
ओं श्रीं शाकम्भर्यै नमः ।
ओं श्रीं श्रीकान्तायै नमः ।
ओं श्रीं कालायै नमः । ८१

ओं श्रीं शरण्यै नमः ।
ओं श्रीं श्रुतये नमः ।
ओं श्रीं स्वप्नदुर्गायै नमः ।
ओं श्रीं सुर्यचन्द्राग्निनेत्रत्रयायै नमः ।
ओं श्रीं सिंहगायै नमः ।
ओं श्रीं सर्वदीपिकायै नमः ।
ओं श्रीं स्थिरायै नमः ।
ओं श्रीं सर्वसम्पत्तिरूपिण्यै नमः ।
ओं श्रीं स्वामिन्यै नमः । ९०

ओं श्रीं सितायै नमः ।
ओं श्रीं सूक्ष्मायै नमः ।
ओं श्रीं सर्वसम्पन्नायै नमः ।
ओं श्रीं हंसिन्यै नमः ।
ओं श्रीं हर्षप्रदायै नमः ।
ओं श्रीं हंसगायै नमः ।
ओं श्रीं हरिसूतायै नमः ।
ओं श्रीं हर्षप्राधान्यै नमः ।
ओं श्रीं हरित्पतये नमः । ९९

ओं श्रीं सर्वज्ञानायै नमः ।
ओं श्रीं सर्वजनन्यै नमः ।
ओं श्रीं मुखफलप्रदायै नमः ।
ओं श्रीं महारूपायै नमः ।
ओं श्रीं श्रीकर्यै नमः ।
ओं श्रीं श्रेयसे नमः ।
ओं श्रीं श्रीचक्रमध्यगायै नमः ।
ओं श्रीं श्रीकारिण्यै नमः ।
ओं श्रीं क्षमायै नमः । १०८


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed