Surya Mandala Stotram – sūryamaṇḍala stōtram


namō:’stu sūryāya sahasraraśmayē
sahasraśākhānvitasambhavātmanē |
sahasrayōgōdbhavabhāvabhāginē
sahasrasaṅkhyāyugadhāriṇē namaḥ || 1 ||

yanmaṇḍalaṁ dīptikaraṁ viśālaṁ
ratnaprabhaṁ tīvramanādirūpam |
dāridryaduḥkhakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 2 ||

yanmaṇḍalaṁ dēvagaṇaiḥ supūjitaṁ
vipraiḥ stutaṁ bhāvanamuktikōvidam |
taṁ dēvadēvaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 3 ||

yanmaṇḍalaṁ jñānaghanaṁ tvagamyaṁ
trailōkyapūjyaṁ triguṇātmarūpam |
samastatējōmayadivyarūpaṁ
punātu māṁ tatsaviturvarēṇyam || 4 ||

yanmaṇḍalaṁ gūḍhamatiprabōdhaṁ
dharmasya vr̥ddhiṁ kurutē janānām |
yatsarvapāpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 5 ||

yanmaṇḍalaṁ vyādhivināśadakṣaṁ
yadr̥gyajuḥ sāmasu sampragītam |
prakāśitaṁ yēna ca bhūrbhuvaḥ svaḥ
punātu māṁ tatsaviturvarēṇyam || 6 ||

yanmaṇḍalaṁ vēdavidō vadanti
gāyanti yaccāraṇasiddhasaṅghāḥ |
yadyōginō yōgajuṣāṁ ca saṅghāḥ
punātu māṁ tatsaviturvarēṇyam || 7 ||

yanmaṇḍalaṁ sarvajanaiśca pūjitaṁ
jyōtiśca kuryādiha martyalōkē |
yatkālakālādyamanādirūpaṁ
punātu māṁ tatsaviturvarēṇyam || 8 ||

yanmaṇḍalaṁ viṣṇucaturmukhākhyaṁ
yadakṣaraṁ pāpaharaṁ janānām |
yatkālakalpakṣayakāraṇaṁ ca
punātu māṁ tatsaviturvarēṇyam || 9 ||

yanmaṇḍalaṁ viśvasr̥jaṁ prasiddha-
-mutpattirakṣāpralayapragalbham |
yasmin jagatsaṁharatē:’khilaṁ ca
punātu māṁ tatsaviturvarēṇyam || 10 ||

yanmaṇḍalaṁ sarvagatasya viṣṇō-
-rātmā paraṁ dhāma viśuddhatattvam |
sūkṣmāntarairyōgapathānugamyaṁ
punātu māṁ tatsaviturvarēṇyam || 11 ||

yanmaṇḍalaṁ vēdavidōpagītaṁ
yadyōgināṁ yōgapathānugamyam |
tatsarvavēdyaṁ praṇamāmi sūryaṁ
punātu māṁ tatsaviturvarēṇyam || 12 ||

sūryamaṇḍalasu stōtraṁ yaḥ paṭhētsatataṁ naraḥ |
sarvapāpaviśuddhātmā sūryalōkē mahīyatē || 13 ||

iti śrībhaviṣyōttarapurāṇē śrīkr̥ṣṇārjunasaṁvādē śrī sūrya maṇḍala stōtram |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Surya Mandala Stotram – sūryamaṇḍala stōtram

  1. Indeed great sthotras. It should be chanted by people to awaken possitive energy.

Leave a Reply

error: Not allowed