Sri Subrahmanya Bhujangam – śrī subrahmaṇya bhujaṅgam


sadā bālarūpāpi vighnādrihantrī
mahādantivaktrāpi pañcāsyamānyā |
vidhīndrādimr̥gyā gaṇēśābhidhā mē
vidhattāṁ śriyaṁ kāpi kalyāṇamūrtiḥ || 1 ||

na jānāmi śabdaṁ na jānāmi cārthaṁ
na jānāmi padyaṁ na jānāmi gadyam |
cidēkā ṣaḍāsyā hr̥di dyōtatē mē
mukhānniḥsarantē giraścāpi citram || 2 ||

mayūrādhirūḍhaṁ mahāvākyagūḍhaṁ
manōhāridēhaṁ mahaccittagēham |
mahīdēvadēvaṁ mahāvēdabhāvaṁ
mahādēvabālaṁ bhajē lōkapālam || 3 ||

yadā saṁnidhānaṁ gatā mānavā mē
bhavāmbhōdhipāraṁ gatāstē tadaiva |
iti vyañjayansindhutīrē ya āstē
tamīḍē pavitraṁ parāśaktiputram || 4 ||

yathābdhēstaraṅgā layaṁ yānti tuṅgā-
-stathaivāpadaḥ saṁnidhau sēvatāṁ mē |
itīvōrmipaṅktīrnr̥ṇāṁ darśayantaṁ
sadā bhāvayē hr̥tsarōjē guhaṁ tam || 5 ||

girau mannivāsē narā yē:’dhirūḍhā-
-stadā parvatē rājatē tē:’dhirūḍhāḥ |
itīva bruvangandhaśailādhirūḍhaḥ
sa dēvō mudē mē sadā ṣaṇmukhō:’stu || 6 ||

mahāmbhōdhitīrē mahāpāpacōrē
munīndrānukūlē sugandhākhyaśailē |
guhāyāṁ vasantaṁ svabhāsā lasantaṁ
janārtiṁ harantaṁ śrayāmō guhaṁ tam || 7 ||

lasatsvarṇagēhē nr̥ṇāṁ kāmadōhē
sumastōmasañchannamāṇikyamañcē |
samudyatsahasrārkatulyaprakāśaṁ
sadā bhāvayē kārtikēyaṁ surēśam || 8 ||

raṇaddhaṁsakē mañjulē:’tyantaśōṇē
manōhārilāvaṇyapīyūṣapūrṇē |
manaḥṣaṭpadō mē bhavaklēśataptaḥ
sadā mōdatāṁ skanda tē pādapadmē || 9 ||

suvarṇābhadivyāmbarairbhāsamānāṁ
kvaṇatkiṅkiṇīmēkhalāśōbhamānām |
lasaddhēmapaṭ-ṭēna vidyōtamānāṁ
kaṭiṁ bhāvayē skanda tē dīpyamānām || 10 ||

pulindēśakanyāghanābhōgatuṅga-
-stanāliṅganāsaktakāśmīrarāgam |
namasyāmyahaṁ tārakārē tavōraḥ
svabhaktāvanē sarvadā sānurāgam || 11 ||

vidhau kluptadaṇḍānsvalīlādhr̥tāṇḍā-
-nnirastēbhaśuṇḍāndviṣatkāladaṇḍān |
hatēndrāriṣaṇḍān jagatrāṇaśauṇḍā-
-nsadā tē pracaṇḍān śrayē bāhudaṇḍān || 12 ||

sadā śāradāḥ ṣaṇmr̥gāṅkā yadi syuḥ
samudyanta ēva sthitāścētsamantāt |
sadā pūrṇabimbāḥ kalaṅkaiśca hīnā-
-stadā tvanmukhānāṁ bruvē skanda sāmyam || 13 ||

sphuranmandahāsaiḥ sahaṁsāni cañca-
-tkaṭākṣāvalībhr̥ṅgasaṅghōjjvalāni |
sudhāsyandibimbādharāṇīśasūnō
tavālōkayē ṣaṇmukhāmbhōruhāṇi || 14 ||

viśālēṣu karṇāntadīrghēṣvajasraṁ
dayāsyandiṣu dvādaśasvīkṣaṇēṣu |
mayīṣatkaṭākṣaḥ sakr̥tpātitaścē-
-dbhavēttē dayāśīla kā nāma hāniḥ || 15 ||

sutāṅgōdbhavō mē:’si jīvēti ṣaḍdhā
japanmantramīśō mudā jighratē yān |
jagadbhārabhr̥dbhyō jagannātha tēbhyaḥ
kirīṭōjjvalēbhyō namō mastakēbhyaḥ || 16 ||

sphuradratnakēyūrahārābhirāma-
-ścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ |
kaṭau pītavāsāḥ karē cāruśaktiḥ
purastānmamāstāṁ purārēstanūjaḥ || 17 ||

ihāyāhi vatsēti hastānprasāryā-
-hvayatyādarācchaṅkarē māturaṅkāt |
samutpatya tātaṁ śrayantaṁ kumāraṁ
harāśliṣṭagātraṁ bhajē bālamūrtim || 18 ||

kumārēśasūnō guha skanda sēnā-
-patē śaktipāṇē mayūrādhirūḍha |
pulindātmajākānta bhaktārtihārin
prabhō tārakārē sadā rakṣa māṁ tvam || 19 ||

praśāntēndriyē naṣṭasañjñē vicēṣṭē
kaphōdgārivaktrē bhayōtkampigātrē |
prayāṇōnmukhē mayyanāthē tadānīṁ
drutaṁ mē dayālō bhavāgrē guha tvam || 20 ||

kr̥tāntasya dūtēṣu caṇḍēṣu kōpā-
-ddahacchinddhi bhinddhīti māṁ tarjayatsu |
mayūraṁ samāruhya mā bhairiti tvaṁ
puraḥ śaktipāṇirmamāyāhi śīghram || 21 ||

praṇamyāsakr̥tpādayōstē patitvā
prasādya prabhō prārthayē:’nēkavāram |
na vaktuṁ kṣamō:’haṁ tadānīṁ kr̥pābdhē
na kāryāntakālē manāgapyupēkṣā || 22 ||

sahasrāṇḍabhōktā tvayā śūranāmā
hatastārakaḥ siṁhavaktraśca daityaḥ |
mamāntarhr̥disthaṁ manaḥklēśamēkaṁ
na haṁsi prabhō kiṁ karōmi kva yāmi || 23 ||

ahaṁ sarvadā duḥkhabhārāvasannō
bhavān dīnabandhustvadanyaṁ na yācē |
bhavadbhaktirōdhaṁ sadā klaptabādhaṁ
mamādhiṁ drutaṁ nāśayōmāsuta tvam || 24 ||

apasmārakuṣṭhakṣayārśaḥ pramēha-
-jvarōnmādagulmādirōgā mahāntaḥ |
piśācāśca sarvē bhavatpatrabhūtiṁ
vilōkya kṣaṇāttārakārē dravantē || 25 ||

dr̥śi skandamūrtiḥ śrutau skandakīrti-
-rmukhē mē pavitraṁ sadā taccaritram |
karē tasya kr̥tyaṁ vapustasya bhr̥tyaṁ
guhē santu līnā mamāśēṣabhāvāḥ || 26 ||

munīnāmutāhō nr̥ṇāṁ bhaktibhājā-
-mabhīṣṭapradāḥ santi sarvatra dēvāḥ |
nr̥ṇāmantyajānāmapi svārthadānē
guhāddēvamanyaṁ na jānē na jānē || 27 ||

kalatraṁ sutā bandhuvargaḥ paśurvā
narō vātha nārī gr̥hē yē madīyāḥ |
yajantō namantaḥ stuvantō bhavantaṁ
smarantaśca tē santu sarvē kumāra || 28 ||

mr̥gāḥ pakṣiṇō daṁśakā yē ca duṣṭā-
-stathā vyādhayō bādhakā yē madaṅgē |
bhavacchaktitīkṣṇāgrabhinnāḥ sudūrē
vinaśyantu tē cūrṇitakrauñcaśaila || 29 ||

janitrī pitā ca svaputrāparādhaṁ
sahētē na kiṁ dēvasēnādhinātha |
ahaṁ cātibālō bhavān lōkatātaḥ
kṣamasvāparādhaṁ samastaṁ mahēśa || 30 ||

namaḥ kēkinē śaktayē cāpi tubhyaṁ
namaśchāga tubhyaṁ namaḥ kukkuṭāya |
namaḥ sindhavē sindhudēśāya tubhyaṁ
punaḥ skandamūrtē namastē namō:’stu || 31 ||

jayānandabhūmaṁ jayāpāradhāmaṁ
jayāmōghakīrtē jayānandamūrtē |
jayānandasindhō jayāśēṣabandhō
jaya tvaṁ sadā muktidānēśasūnō || 32 ||

bhujaṅgākhyavr̥ttēna klaptaṁ stavaṁ yaḥ
paṭhēdbhaktiyuktō guhaṁ sampraṇamya |
sa putrānkalatraṁ dhanaṁ dīrghamāyu-
-rlabhētskandasāyujyamantē naraḥ saḥ || 33 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīsubrahmaṇyabhujaṅgam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Subrahmanya Bhujangam – śrī subrahmaṇya bhujaṅgam

Leave a Reply

error: Not allowed