Srimad Bhagavadgita Chapter 5 – pañcamō:’dhyāyaḥ – sannyāsayōgaḥ


arjuna uvāca –
sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁ ca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam || 1 ||

śrībhagavānuvāca –
sannyāsaḥ karmayōgaśca niḥśrēyasakarāvubhau |
tayōstu karmasannyāsātkarmayōgō viśiṣyatē || 2 ||

jñēyaḥ sa nityasannyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhātpramucyatē || 3 ||

sāṅkhyayōgau pr̥thagbālāḥ pravadanti na paṇḍitāḥ |
ēkamapyāsthitaḥ samyagubhayōrvindatē phalam || 4 ||

yatsāṅkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṅkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati || 5 ||

sannyāsastu mahābāhō duḥkhamāptumayōgataḥ |
yōgayuktō munirbrahma nacirēṇādhigacchati || 6 ||

yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyatē || 7 ||

naiva kiñcitkarōmīti yuktō manyēta tattvavit |
paśyañchr̥ṇvanspr̥śañjighrannaśnangacchansvapañchvasan || 8 ||

pralapanvisr̥jangr̥hṇannunmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan || 9 ||

brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karōti yaḥ |
lipyatē na sa pāpēna padmapatramivāmbhasā || 10 ||

kāyēna manasā buddhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhayē || 11 ||

yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm |
ayuktaḥ kāmakārēṇa phalē saktō nibadhyatē || 12 ||

sarvakarmāṇi manasā sannyāsyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvanna kārayan || 13 ||

na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphalasamyōgaṁ svabhāvastu pravartatē || 14 ||

nādattē kasyacitpāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ || 15 ||

jñānēna tu tadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavaj-jñānaṁ prakāśayati tatparam || 16 ||

tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñānanirdhūtakalmaṣāḥ || 17 ||

vidyāvinayasampannē brāhmaṇē gavi hastini |
śuni caiva śvapākē ca paṇḍitāḥ samadarśinaḥ || 18 ||

ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmād brahmaṇi tē sthitāḥ || 19 ||

na prahr̥ṣyētpriyaṁ prāpya nōdvijētprāpya cāpriyam |
sthirabuddhirasammūḍhō brahmavid brahmaṇi sthitaḥ || 20 ||

bāhyasparśēṣvasaktātmā vindatyātmani yatsukham |
sa brahmayōgayuktātmā sukhamakṣayamaśnutē || 21 ||

yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ || 22 ||

śaknōtīhaiva yaḥ sōḍhuṁ prākśarīravimōkṣaṇāt |
kāmakrōdhōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ || 23 ||

yō:’ntaḥsukhō:’ntarārāmastathāntarjyōtirēva yaḥ |
sa yōgī brahmanirvāṇaṁ brahmabhūtō:’dhigacchati || 24 ||

labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ || 25 ||

kāmakrōdhaviyuktānāṁ yatīnāṁ yatacētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām || 26 ||

sparśānkr̥tvā bahirbāhyāṁścakṣuścaivāntarē bhruvōḥ |
prāṇāpānau samau kr̥tvā nāsābhyantaracāriṇau || 27 ||

yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ |
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ || 28 ||

bhōktāraṁ yajñatapasāṁ sarvalōkamahēśvaram |
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥cchati || 29 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē sannyāsayōgō nāma pañcamō:’dhyāyaḥ || 5 ||

ṣaṣṭhō:’dhyāyaḥ – dhyānayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed