Srimad Bhagavadgita Chapter 16 – ṣōḍaśō:’dhyāyaḥ – daivāsurasampadvibhāgayōgaḥ


śrībhagavānuvāca –
abhayaṁ sattvasaṁśuddhir̆jñānayōgavyavasthitiḥ |
dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam || 1 ||

ahiṁsā satyamakrōdhastyāgaḥ śāntirapaiśunam |
dayā bhūtēṣvalōluptvaṁ mārdavaṁ hrīracāpalam || 2 ||

tējaḥ kṣamā dhr̥tiḥ śaucamadrōhō nātimānitā |
bhavanti sampadaṁ daivīmabhijātasya bhārata || 3 ||

dambhō darpō:’bhimānaśca krōdhaḥ pāruṣyamēva ca |
ajñānaṁ cābhijātasya pārtha sampadamāsurīm || 4 ||

daivī sampadvimōkṣāya nibandhāyāsurī matā |
mā śucaḥ sampadaṁ daivīmabhijātō:’si pāṇḍava || 5 ||

dvau bhūtasargau lōkē:’smin daiva āsura ēva ca |
daivō vistaraśaḥ prōkta āsuraṁ pārtha mē śr̥ṇu || 6 ||

pravr̥ttiṁ ca nivr̥ttiṁ ca janā na vidurāsurāḥ |
na śaucaṁ nāpi cācārō na satyaṁ tēṣu vidyatē || 7 ||

asatyamapratiṣṭhaṁ tē jagadāhuranīśvaram |
aparasparasambhūtaṁ kimanyatkāmahaitukam || 8 ||

ētāṁ dr̥ṣṭimavaṣṭabhya naṣṭātmānō:’lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagatō:’hitāḥ || 9 ||

kāmamāśritya duṣpūraṁ dambhamānamadānvitāḥ |
mōhādgr̥hītvāsadgrāhān pravartantē:’śucivratāḥ || 10 ||

cintāmaparimēyāṁ ca pralayāntāmupāśritāḥ |
kāmōpabhōgaparamā ētāvaditi niścitāḥ || 11 ||

āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ |
īhantē kāmabhōgārthamanyāyēnārthasañcayān || 12 ||

idamadya mayā labdhamimaṁ prāpsyē manōratham |
idamastīdamapi mē bhaviṣyati punardhanam || 13 ||

asau mayā hataḥ śatrurhaniṣyē cāparānapi |
īśvarō:’hamahaṁ bhōgī siddhō:’haṁ balavānsukhī || 14 ||

āḍhyō:’bhijanavānasmi kō:’nyō:’sti sadr̥śō mayā |
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitāḥ || 15 ||

anēkacittavibhrāntā mōhajālasamāvr̥tāḥ |
prasaktāḥ kāmabhōgēṣu patanti narakē:’śucau || 16 ||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajantē nāmayajñaistē dambhēnāvidhipūrvakam || 17 ||

ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ ca saṁśritāḥ |
māmātmaparadēhēṣu pradviṣantō:’bhyasūyakāḥ || 18 ||

tānahaṁ dviṣataḥ krūrān saṁsārēṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu || 19 ||

āsurīṁ yōnimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kauntēya tatō yāntyadhamāṁ gatim || 20 ||

trividhaṁ narakasyēdaṁ dvāraṁ nāśanamātmanaḥ |
kāmaḥ krōdhastathā lōbhastasmādētattrayaṁ tyajēt || 21 ||

ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ |
ācaratyātmanaḥ śrēyastatō yāti parāṁ gatim || 22 ||

yaḥ śāstravidhimutsr̥jya vartatē kāmakārataḥ |
na sa siddhimavāpnōti na sukhaṁ na parāṁ gatim || 23 ||

tasmācchāstraṁ pramāṇaṁ tē kāryākāryavyavasthitau |
jñātvā śāstravidhānōktaṁ karma kartumihārhasi || 24 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē daivāsurasampadvibhāgayōgō nāma ṣōḍaśō:’dhyāyaḥ || 16 ||

saptadaśō:’dhyāyaḥ – śraddhātrayavibhāgayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed