Srimad Bhagavadgita Chapter 13 – trayōdaśō:’dhyāyaḥ – kṣētrakṣētrajñavibhāgayōgaḥ


arjuna uvāca –
prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajñamēva ca |
ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava || 1 ||

śrībhagavānuvāca –
idaṁ śarīraṁ kauntēya kṣētramityabhidhīyatē |
ētadyō vētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ || 2 ||

kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata |
kṣētrakṣētrajñayōr̆jñānaṁ yattaj-jñānaṁ mataṁ mama || 3 ||

tat kṣētraṁ yacca yādr̥kca yadvikāri yataśca yat |
sa ca yō yatprabhāvaśca tatsamāsēna mē śr̥ṇu || 4 ||

r̥ṣibhirbahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ || 5 ||

mahābhūtānyahaṅkārō buddhiravyaktamēva ca |
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ || 6 ||

icchā dvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ |
ētat- kṣētraṁ samāsēna savikāramudāhr̥tam || 7 ||

amānitvamadambhitvamahiṁsā kṣāntirārjavam |
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ || 8 ||

indriyārthēṣu vairāgyamanahaṅkāra ēva ca |
janmamr̥tyujarāvyādhiduḥkhadōṣānudarśanam || 9 ||

asaktiranabhiṣvaṅgaḥ putradāragr̥hādiṣu |
nityaṁ ca samacittatvamiṣṭāniṣṭōpapattiṣu || 10 ||

mayi cānanyayōgēna bhaktiravyabhicāriṇī |
viviktadēśasēvitvamaratirjanasaṁsadi || 11 ||

adhyātmajñānanityatvaṁ tattvajñānārthadarśanam |
ētaj-jñānamiti prōktamajñānaṁ yadatō:’nyathā || 12 ||

jñēyaṁ yattatpravakṣyāmi yaj-jñātvāmr̥tamaśnutē |
anādimatparaṁ brahma na sattannāsaducyatē || 13 ||

sarvataḥ pāṇipādaṁ tatsarvatō:’kṣiśirōmukham |
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati || 14 ||

sarvēndriyaguṇābhāsaṁ sarvēndriyavivarjitam |
asaktaṁ sarvabhr̥ccaiva nirguṇaṁ guṇabhōktr̥ ca || 15 ||

bahirantaśca bhūtānāmacaraṁ caramēva ca |
sūkṣmatvāttadavijñēyaṁ dūrasthaṁ cāntikē ca tat || 16 ||

avibhaktaṁ ca bhūtēṣu vibhaktamiva ca sthitam |
bhūtabhartr̥ ca tat-jñēyaṁ grasiṣṇu prabhaviṣṇu ca || 17 ||

jyōtiṣāmapi tajjyōtistamasaḥ paramucyatē |
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam || 18 ||

iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ |
madbhakta ētadvijñāya madbhāvāyōpapadyatē || 19 ||

prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi |
vikārāṁśca guṇāṁścaiva viddhi prakr̥tisambhavān || 20 ||

kāryakāraṇakartr̥tvē hētuḥ prakr̥tirucyatē |
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē || 21 ||

puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijānguṇān |
kāraṇaṁ guṇasaṅgō:’sya sadasadyōnijanmasu || 22 ||

upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ |
paramātmēti cāpyuktō dēhē:’sminpuruṣaḥ paraḥ || 23 ||

ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha |
sarvathā vartamānō:’pi na sa bhūyō:’bhijāyatē || 24 ||

dhyānēnātmani paśyanti kēcidātmānamātmanā |
anyē sāṅkhyēna yōgēna karmayōgēna cāparē || 25 ||

anyē tvēvamajānantaḥ śrutvānyēbhya upāsatē |
tē:’pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇāḥ || 26 ||

yāvatsañjāyatē kiñcitsattvaṁ sthāvarajaṅgamam |
kṣētrakṣētrajñasamyōgāttadviddhi bharatarṣabha || 27 ||

samaṁ sarvēṣu bhūtēṣu tiṣṭhantaṁ paramēśvaram |
vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati || 28 ||

samaṁ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṁ tatō yāti parāṁ gatim || 29 ||

prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṁ sa paśyati || 30 ||

yadā bhūtapr̥thagbhāvamēkasthamanupaśyati |
tata ēva ca vistāraṁ brahma sampadyatē tadā || 31 ||

anāditvānnirguṇatvāt paramātmāyamavyayaḥ |
śarīrasthō:’pi kauntēya na karōti na lipyatē || 32 ||

yathā sarvagataṁ saukṣmyādākāśaṁ nōpalipyatē |
sarvatrāvasthitō dēhē tathātmā nōpalipyatē || 33 ||

yathā prakāśayatyēkaḥ kr̥tsnaṁ lōkamimaṁ raviḥ |
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata || 34 ||

kṣētrakṣētrajñayōrēvamantaraṁ jñānacakṣuṣā |
bhūtaprakr̥timōkṣaṁ ca yē viduryānti tē param || 35 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē kṣētrakṣētrajñavibhāgayōgō nāma trayōdaśō:’dhyāyaḥ || 13 ||

caturdaśō:’dhyāyaḥ – guṇatrayavibhāgayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed