Srimad Bhagavadgita Chapter 12 – dvādaśō:’dhyāyaḥ – bhaktiyōgaḥ


arjuna uvāca –
ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē |
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ || 1 ||

śrībhagavānuvāca –
mayyāvēśya manō yē māṁ nityayuktā upāsatē |
śraddhayā parayōpētāḥ tē mē yuktatamā matāḥ || 2 ||

yē tvakṣaramanirdēśyamavyaktaṁ paryupāsatē |
sarvatragamacintyañca kūṭasthamacalaṁ dhruvam || 3 ||

sanniyamyēndriyagrāmaṁ sarvatra samabuddhayaḥ |
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ || 4 ||

klēśō:’dhikatarastēṣāmavyaktāsaktacētasām |
avyaktā hi gatirduḥkhaṁ dēhavadbhiravāpyatē || 5 ||

yē tu sarvāṇi karmāṇi mayi sannyasya matparāḥ |
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē || 6 ||

tēṣāmahaṁ samuddhartā mr̥tyusaṁsārasāgarāt |
bhavāmi na cirātpārtha mayyāvēśitacētasām || 7 ||

mayyēva mana ādhatsva mayi buddhiṁ nivēśaya |
nivasiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ || 8 ||

atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram |
abhyāsayōgēna tatō māmicchāptuṁ dhanañjaya || 9 ||

abhyāsē:’pyasamarthō:’si matkarmaparamō bhava |
madarthamapi karmāṇi kurvansiddhimavāpsyasi || 10 ||

athaitadapyaśaktō:’si kartuṁ madyōgamāśritaḥ |
sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān || 11 ||

śrēyō hi jñānamabhyāsāj-jñānāddhyānam viśiṣyatē |
dhyānātkarmaphalatyāgastyāgācchāntiranantaram || 12 ||

advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēva ca |
nirmamō nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || 13 ||

santuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ |
mayyarpitamanōbuddhiryō madbhaktaḥ sa mē priyaḥ || 14 ||

yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ |
harṣāmarṣabhayōdvēgairmuktō yaḥ sa ca mē priyaḥ || 15 ||

anapēkṣaḥ śucirdakṣa udāsīnō gatavyathaḥ |
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ || 16 ||

yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimānyaḥ sa mē priyaḥ || 17 ||

samaḥ śatrau ca mitrē ca tathā mānāpamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ || 18 ||

tulyanindāstutirmaunī santuṣṭō yēna kēnacit |
anikētaḥ sthiramatirbhaktimānmē priyō naraḥ || 19 ||

yē tu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē |
śraddadhānā matparamā bhaktāstē:’tīva mē priyāḥ || 20 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē bhaktiyōgō nāma dvādaśō:’dhyāyaḥ || 12 ||

trayōdaśō:’dhyāyaḥ – kṣētrakṣētrajñavibhāgayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed