Sri Venkateshwara Prapatti – śrī vēṅkaṭēśvara prapattiḥ


īśānāṁ jagatō:’sya vēṅkaṭapatērviṣṇōḥ parāṁ prēyasīṁ
tadvakṣaḥsthalanityavāsarasikāṁ tat-kṣāntisaṁvardhinīm |
padmālaṅkr̥tapāṇipallavayugāṁ padmāsanasthāṁ śriyaṁ
vātsalyādiguṇōjjvalāṁ bhagavatīṁ vandē jaganmātaram || 1 ||

śrīman kr̥pājalanidhē kr̥tasarvalōka
sarvajña śakta natavatsala sarvaśēṣin |
svāmin suśīla sulabhāśritapārijāta
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 2 ||

ānūpurārpitasujātasugandhipuṣpa-
-saurabhyasaurabhakarau samasannivēśau |
saumyau sadānubhavanē:’pi navānubhāvyau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 3 ||

sadyōvikāsisamuditvarasāndrarāga-
-saurabhyanirbharasarōruhasāmyavārtām |
samyakṣu sāhasapadēṣu vilēkhayantau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 4 ||

rēkhāmayadhvajasudhākalaśātapatra-
-vajrāṅkuśāmburuhakalpakaśaṅkhacakraiḥ |
bhavyairalaṅkr̥tatalau paratattvacihnaiḥ
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 5 ||

tāmrōdaradyutiparājitapadmarāgau
bāhyairmahōbhirabhibhūtamahēndranīlau |
udyannakhāṁśubhirudastaśaśāṅkabhāsau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 6 ||

saprēmabhīti kamalākarapallavābhyāṁ
saṁvāhanē:’pi sapadi klamamādadhānau |
kāntāvavāṅmanasagōcarasaukumāryau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 7 ||

lakṣmīmahītadanurūpanijānubhāva-
-nīlādidivyamahiṣīkarapallavānām |
āruṇyasaṅkramaṇataḥ kila sāndrarāgau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 8 ||

nityānnamadvidhiśivādikirīṭakōṭi-
-pratyuptadīptanavaratnamahaḥprarōhaiḥ |
nīrājanāvidhimudāramupādadhānau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 9 ||

viṣṇōḥ padē parama ityudita praśaṁsau
yau madhva utsa iti bhōgyatayā:’pyupāttau |
bhūyastathēti tava pāṇitalapradiṣṭau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 10 ||

pārthāya tatsadr̥śasārathinā tvayaiva
yau darśitau svacaraṇau śaraṇaṁ vrajēti |
bhūyō:’pi mahyamiha tau karadarśitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 11 ||

manmūrdhni kāliyaphaṇē vikaṭāṭavīṣu
śrīvēṅkaṭādriśikharē śirasi śrutīnām |
cittē:’pyananyamanasāṁ samamāhitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 12 ||

amlānahr̥ṣyadavanītalakīrṇapuṣpau
śrīvēṅkaṭādriśikharābharaṇāyamānau |
ānanditākhilamanōnayanau tavaitau
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 13 ||

prāyaḥ prapannajanatāprathamāvagāhyau
mātuḥ stanāviva śiśōramr̥tāyamānau |
prāptau parasparatulāmatulāntarau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 14 ||

sattvōttaraiḥ satatasēvyapadāmbujēna
saṁsāratārakadayārdradr̥gañcalēna |
saumyōpayantr̥muninā mama darśitau tē
śrīvēṅkaṭēśacaraṇau śaraṇaṁ prapadyē || 15 ||

śrīśa śriyā ghaṭikayā tvadupāyabhāvē
prāpyē tvayi svayamupēyatayā sphurantyā |
nityāśritāya niravadyaguṇāya tubhyaṁ
syāṁ kiṅkarō vr̥ṣagirīśa na jātu mahyam || 16 ||

iti śrīvēṅkaṭēśa prapattiḥ |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed