Sri Vallabha Bhava Ashtakam – śrī vallabhabhāvāṣṭakam


patiḥ śrīvallabhō:’smākaṁ gatiḥ śrīvallabhassadā |
matiḥ śrīvallabhē hyāstāṁ ratiḥ śrīvallabhē:’stu mē || 1 ||

vr̥ttiḥ śrīvallabhā yaiva kr̥tiḥ śrīvallabhārthinī |
darśanaṁ śrīvallabhasya smaraṇaṁ vallabhaprabhōḥ || 2 ||

tatprasādasumāghrāṇa-mastūcchiṣṭarasāgrahaḥ |
śravaṇaṁ tadguṇānāṁ hi smaraṇaṁ tatpadābjayōḥ || 3 ||

mananaṁ tanmahattvasya sēvanaṁ karayōrbhavēt |
tatsvarūpāntarō bhōgō gamanaṁ tasya sannidhau || 4 ||

tadagrē sarvadā sthānaṁ saṅgastatsēvakaissadā |
tadvārtātirucirniṣṭhā bhūyāttadvākyamātragā || 5 ||

śraddhā tadēkasambandhē viśvāsastatpadābjayōḥ |
dāsyaṁ tadīyamēvāstu bhūyāttaccaraṇāśrayaḥ || 6 ||

mastakē śrīvallabhō:’stu hr̥di tiṣṭhatu vallabhaḥ |
abhitaḥ śrīvallabhō:’stu sarvaṁ śrīvallabhō mama || 7 ||

namaḥ śrīvallabhāyaiva dainyaṁ śrīvallabhē sadā |
prārthanā śrīvallabhē:’stu tatpadādhīnatā mama || 8 ||

ētadaṣṭakapāṭhēna śrīvallabhapadāmbujē |
bhavēdbhāvō vināyāsaṁ bhaktimārgavr̥tātmanām || 9 ||

iti śrī haridāsōditaṁ śrīvallabhabhāvāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed