Sri Taramba (Tara) Hrudayam – śrī tārāmbā hr̥dayam


śrī śiva uvāca |
śr̥ṇu pārvati bhadraṁ tē lōkānāṁ hitakārakaṁ |
kathyatē sarvadā gōpyaṁ tārāhr̥dayamuttamam || 1 ||

śrī pārvatyuvāca |
stōtraṁ kathaṁ samutpannaṁ kr̥taṁ kēna purā prabhō |
kathyatāṁ sarvavr̥ttāntaṁ kr̥pāṁ kr̥tvā mamōpari || 2 ||

śrī śiva uvāca |
raṇēdēvāsurē pūrvaṁ kr̥tamindrēṇa supriyē |
duṣṭaśatruvināśārthaṁ bala vr̥ddhi yaśaskaram || 3 ||

ōṁ asya śrīmadugratārā hr̥daya stōtra mantrasya – śrī bhairava r̥ṣiḥ – anuṣṭupchandaḥ – śrīmadugratārādēvatā – strīṁ bījaṁ – hūmśaktiḥ – namaḥ kīlakaṁ – sakalaśatruvināśārthē japē viniyōgaḥ |

karanyāsaḥ –
ōṁ strīṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ hūṁ madhyamābhẏāṁ namaḥ |
ōṁ trīṁ anāmikābhyāṁ namaḥ |
ōṁ aiṁ kaniṣṭhakābhẏāṁ namaḥ |
ōṁ haṁsaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ōṁ strīṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ hūṁ śikhāyai vaṣaṭ |
ōṁ trīṁ kavacāya huṁ |
ōṁ aiṁ nētratrayāya vauṣaṭ |
ōṁ haṁsaḥ astrāyaphaṭ |

dhyānam |
dhyāyētkōṭidivākaradyutinibhāṁ bālēnduyukchēkharāṁ
raktāṅgīṁ vikaṭāṁ suraktavasanāṁ pūrṇēndubimbānanāṁ |
pāśaṅkhaḍgamahāṅkuśādi dadhatīṁ dōrbhiścaturbhiryutāṁ
nānābhūṣaṇabhūṣitāṁ bhagavatīṁ tārāṁ jagattāriṇīṁ || 4 ||

ēvaṁ dhyātvā śubhāṁ tārāṁ tatastu hr̥dayaṁ paṭhēt |
tāriṇī tattvaniṣṭhānāṁ sarvatattvaprakāśikā || 5 ||

rāmābhinnāpadāśaktiśśatrunāśaṁ karōtu mē |
sarvadāśatrusaṁraṁbhē tārā mē kurutāṁ jayam || 6 ||

strīṁ trīṁ svarūpiṇī dēvī triṣu lōkēṣu viśrutā |
tava snēhānmayākhyātaṁ na paśūnāṁ prakāśayēt || 7 ||

śr̥ṇu dēvi tavasnēhāttārānāmāni tatvataḥ |
varṇayiṣyāmi guptāni durlabhāni jagattrayē || 8 ||

tāriṇī taralā tārā trirūpā taraṇīprabhā |
tattvarūpā mahāsādhvī sarvasajjanapālikā || 9 ||

ramaṇīyā rajōrūpā jagatsr̥ṣṭikarī parā |
tamōrūpā mahāmāyā ghōrārāvā bhayānakā || 10 ||

kālarūpā kālikākhyā jagadvidhvaṁsakāriṇī |
tattvajñānā parānantā tattvajñānapradā:’naghā || 11 ||

raktāṅgī raktavastrā ca raktamālāsuśōbhitā |
siddhilakṣmīśca brahmāṇi mahākālī mahālayā || 12 ||

nāmānyētāni yē martyāssarvadaikāgramānasāḥ |
prapaṭhanti priyē tēṣāṁ kiṅkaratvaṁ karōmyaham || 13 ||

tārāṁ tāraparāndēvīṁ tārakēśvarapūjitāṁ |
tāriṇīṁ bhavapāthōdhērugratārāṁ bhajāmyaham || 14 ||

strīṁ hrīṁ hūṁ trīṁ phaṇmantrēṇa jalaṁ japtvā:’bhiṣēcayēt |
sarvarōgāḥ praṇaśyanti satyaṁ satyaṁ vadāmyaham || 15 ||

trīṁ svāhāntairmahāmantraiścandanaṁ sādhayēttataḥ |
tilakaṁ kurutē prājñō lōkōvaśyōbhavētpriyē || 16 ||

strīṁ hrīṁ trīṁ svāhā mantrēṇa śmaśānaṁ bhasma mantrayēt |
śatrōrgr̥hē pratikṣiptē śatrōrmr̥tyurbhaviṣyati || 17 ||

hrīṁ hūṁ strīṁ phaḍantamantraiḥ puṣpaṁ samśōdhyasaptadhā |
uccāṭanaṁ karōtyāśu ripūṇāṁ naiva samśayaḥ || 18 ||

strīṁ trīṁ hrīṁ mantravaryēṇa akṣatāścābhi mantritāḥ |
tatpratikṣēpamātrēṇa śīghramāyāti māninī || 19 ||

haṁsaḥ ōṁ hrīṁ strīṁ hūṁ haṁsaḥ |

iti mantrēṇa japtēna śōdhitaṁ kajjalaṁ priyē |
tasyaiva tilakaṁ kr̥tvā jaganmōhaṁ sa vaśaṁ nayēt || 20 ||

tārāyā hr̥dayaṁ dēvi sarvapāpapraṇāśanaṁ |
rājapēyādi yajñānāṁ kōṭi kōṭi guṇōttaram || 21 ||

gaṅgādi sarvatīrthānāṁ phalaṁ kōṭiguṇaṁ smr̥taṁ |
mahāduḥkhē mahārōgē saṅkaṭē prāṇasamśayē || 22 ||

mahābhayē mahāghōrē paṭhēt stōtraṁ mahōttamaṁ |
satyaṁ satyaṁ mayōktantē pārvati prāṇavallabhē || 23 ||

gōpanīyaṁ prayatnēna na prakāśyamidaṁ kvacit || 24 ||

iti śrī bhairavītantrē śivapārvatī saṁvādē śrīmadugratārāhr̥dayaṁ |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed