Sri Suktam – śrīsūktam


hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 1 ||

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || 2 ||

a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || 3 ||

kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || 4 ||

ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || 5 ||

ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || 6 ||

upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || 7 ||

kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || 8 ||

ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || 9 ||

mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || 10 ||

ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||

āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || 12 ||

ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 13 ||

ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || 14 ||

tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || 15 ||

—-

yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̍dājya̱ manva̍ham |
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ||

āna̍nda̱: karda̍maścaiva ci̱klīta̍ iti̱ viśru̍tāḥ |
ṛṣa̍ya̱: te trayaḥ putrāḥ svayaṃ śrīdevi devatā ||

pa̱dmā̱sa̱ne pa̍dma ū̱rū̱ pa̱dmākṣī̍ padma̱sambha̍ve |
tvaṃ mā̎ṃ bha̱jasva̍ pa̱dmā̱kṣī̱ ye̱na sau̍khyaṃ la̱bhāmya̍ham ||

aśva̍dā̱yī go̍dā̱yī̱ dha̱nadā̍yī ma̱hādha̍ne |
dhanaṃ me̱ juṣa̍tāṃ de̱vi̱ sa̱rvakā̍mārtha siddhaye ||

putrapau̱tra dha̍naṃ dhā̱nyaṃ ha̱styaśvā̍diga̱ve ra̍tham |
pra̱jā̱nāṃ bha̍vasi mā̱tā ā̱yuṣma̍ntaṃ ka̱rotu̍ mām ||

ca̱ndrābhāṃ lakṣmīmī̍śā̱nāṃ su̱ryābhā̎ṃ śriyamīśvarīm |
candra sū̱ryāgni sarvābhāṃ śrīmahālakṣmī̍mupāsmahe ||

dhana̍ma̱gnirdha̍naṃ vā̱yurdha̍na̱ṃ sūryo̍ dhana̱ṃ vasu̍: |
dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇa̱ṃ dhana̱maśnu̍ te ||

vaina̍teya̱ soma̍ṃ piba̱ soma̍ṃ pibatu vṛtra̱hā |
soma̱ṃ dhana̍sya so̱mino̱ mahya̱ṃ dadā̍tu so̱mina̍: ||

na krodho na ca̍ mātsa̱ryaṃ na̱ lobho̍ nāśu̱bhā ma̍tiḥ |
bhava̍nti̱ kṛta̍puṇyā̱nāṃ bha̱ktānāṃ śrīsū̎ktaṃ ja̱petsa̍dā ||

varṣan̎tu̱ te vi̍bhāva̱ri̱ di̱vo a̍bhrasya̱ vidyu̍taḥ |
rohan̎tu̱ sarva̍bī̱jā̱nya̱va bra̍hma dvi̱ṣo̎ ja̍hi ||

padma̍priye padmini padma̱haste padmā̍laye padmadalāya̍tākṣi |
viśva̍priye̱ viṣṇu mano̎nukū̱le tvatpā̍dapa̱dmaṃ mayi̱ sanni̍dhatsva ||

yā sā padmā̍sana̱sthā vipulakaṭitaṭī padma̱patrā̍yatā̱kṣī |
gambhīrā va̍rtanā̱bhiḥ stanabhara namitā śubhra vastro̍ttarī̱yā |
lakṣmīrdi̱vyairgajendrairma̱ṇigaṇa khacitaissnāpitā he̍maku̱mbhaiḥ |
ni̱tyaṃ sā pa̍dmaha̱stā mama vasa̍tu gṛ̱he sarva̱māṅgalya̍yuktā ||

la̱kṣmīṃ kṣīrasamudrarājatanayāṃ śrī̱raṅgadhāme̍śvarīm |
dā̱sībhūtasamasta deva va̱nitāṃ lo̱kaika̱ dīpā̍ṅkurām |
śrīmanmandakaṭākṣalabdha vibhava bra̱hmendragaṅgā̍dharām |
tvāṃ trai̱lokya̱ kuṭu̍mbinīṃ sa̱rasijāṃ va̱nde muku̍ndapriyām ||

si̱ddha̱la̱kṣmīrmo̍kṣala̱kṣmī̱rja̱yala̍kṣmīssa̱rasva̍tī |
śrīlakṣmīrva̍rala̱kṣmī̱śca̱ pra̱sannā̱ ma̍ma sa̱rvadā ||

varāṅkuśau pāśamabhī̍timu̱drā̱ṃ ka̱rai̍rvahantīṃ ka̍malā̱sanasthām |
bālārka koṭi prati̍bhāṃ tri̱ṇe̱trā̱ṃ bha̱jehamādyāṃ ja̍gadī̱śvarīṃ tām ||

sa̱rva̱ma̱ṅga̱lamā̱ṅgalye̍ śi̱ve sa̱rvārtha̍ sādhike |
śara̍ṇye tryamba̍ke de̱vi̱ nā̱rāya̍ṇi na̱mo’stu̍ te ||

oṃ ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||

oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

3 thoughts on “Sri Suktam – śrīsūktam

Leave a Reply

error: Not allowed