Sri Subrahmanya Shodasa nama stotram – śrī subrahmaṇya ṣōḍaśanāma stōtram


asya śrī subrahmaṇya ṣōḍaśanāmastōtra mahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ subrahmaṇyō dēvatā mamēṣṭa siddhyarthē japē viniyōgaḥ |

dhyānam |
ṣaḍvaktraṁ śikhivāhanaṁ trinayanaṁ citrāmbarālaṅkr̥taṁ
śaktiṁ vajramasiṁ triśūlamabhayaṁ khēṭaṁ dhanuścakrakam |
pāśaṁ kukkuṭamaṅkuśaṁ ca varadaṁ hastairdadhānaṁ sadā
dhyāyēdīpsitasiddhidaṁ śivasutaṁ skandaṁ surārādhitam ||

prathamō jñānaśaktyātmā dvitīyaḥ skanda ēva ca |
agnigarbhastr̥tīyastu bāhulēyaścaturthakaḥ || 1 ||

gāṅgēyaḥ pañcamaḥ prōktaḥ ṣaṣṭhaḥ śaravaṇōdbhavaḥ |
saptamaḥ kārtikēyaśca kumāraścāṣṭamastathā || 2 ||

navamaḥ ṣaṇmukhaḥ prōktō daśamastārakāntakaḥ |
ēkādaśaśca sēnānīḥ guhō dvādaśa ēva ca || 3 ||

trayōdaśō brahmacārī śivatējaścaturdaśaḥ |
krauñcadārī pañcadaśaḥ ṣōḍaśaḥ śikhivāhanaḥ || 4 ||

ṣōḍaśaitāni nāmāni yaḥ paṭhēdbhaktisamyutaḥ |
br̥haspatisamō vāci brahmatējōyutō bhavēt |
yadyatprārthayē martyastatsarvaṁ labhatē dhruvam || 5 ||

iti śrī subrahmaṇya ṣōḍaśanāma stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed