Sri Subrahmanya Kavacha Stotram – śrī subrahmaṇya kavaca stōtram


asya śrīsubrahmaṇyakavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭupchandaḥ, śrīsubrahmaṇyō dēvatā, ōṁ nama iti bījaṁ, bhagavata iti śaktiḥ, subrahmaṇyāyēti kīlakaṁ, śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ ||

karanyāsaḥ –
ōṁ sāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ sīṁ tarjanībhyāṁ namaḥ |
ōṁ sūṁ madhyamābhyāṁ namaḥ |
ōṁ saiṁ anāmikābhyāṁ namaḥ |
ōṁ sauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
ōṁ sāṁ hr̥dayāya namaḥ |
ōṁ sīṁ śirasē svāhā |
ōṁ sūṁ śikhāyai vaṣaṭ |
ōṁ saiṁ kavacāya hum |
ōṁ sauṁ nētratrayāya vauṣaṭ |
ōṁ saḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ ||

dhyānam |
sindūrāruṇamindukāntivadanaṁ kēyūrahārādibhiḥ
divyairābharaṇairvibhūṣitatanuṁ svargādisaukhyapradam |
ambhōjābhayaśaktikukkuṭadharaṁ raktāṅgarāgōjjvalaṁ
subrahmaṇyamupāsmahē praṇamatāṁ bhītipraṇāśōdyatam ||

lamityādi pañcapūjā |
ōṁ laṁ pr̥thivyātmanē subrahmaṇyāya gandhaṁ samarpayāmi |
ōṁ haṁ ākāśātmanē subrahmaṇyāya puṣpāṇi samarpayāmi |
ōṁ yaṁ vāyvātmanē subrahmaṇyāya dhūpamāghrāpayāmi |
ōṁ raṁ agnyātmanē subrahmaṇyāya dīpaṁ darśayāmi |
ōṁ vaṁ amr̥tātmanē subrahmaṇyāya svādannaṁ nivēdayāmi |

kavacam |
subrahmaṇyō:’grataḥ pātu sēnānīḥ pātu pr̥ṣṭhataḥ |
guhō māṁ dakṣiṇē pātu vahnijaḥ pātu vāmataḥ || 1 ||

śiraḥ pātu mahāsēnaḥ skandō rakṣēllalāṭakam |
nētrē mē dvādaśākṣaśca śrōtrē rakṣatu viśvabhr̥t || 2 ||

mukhaṁ mē ṣaṇmukhaḥ pātu nāsikāṁ śaṅkarātmajaḥ |
ōṣṭhau vallīpatiḥ pātu jihvāṁ pātu ṣaḍānanaḥ || 3 ||

dēvasēnāpatirdantān cibukaṁ bahulōdbhavaḥ |
kaṇṭhaṁ tārakajitpātu bāhū dvādaśabāhukaḥ || 4 ||

hastau śaktidharaḥ pātu vakṣaḥ pātu śarōdbhavaḥ |
hr̥dayaṁ vahnibhūḥ pātu kukṣiṁ pātvambikāsutaḥ || 5 ||

nābhiṁ śambhusutaḥ pātu kaṭiṁ pātu harātmajaḥ |
ūrū pātu gajārūḍhō jānū mē jāhnavīsutaḥ || 6 ||

jaṅghē viśākhō mē pātu pādau mē śikhivāhanaḥ |
sarvāṇyaṅgāni bhūtēśaḥ sarvadhātūṁśca pāvakiḥ || 7 ||

sandhyākālē niśīthinyāṁ divā prātarjalē:’gniṣu |
durgamē ca mahāraṇyē rājadvārē mahābhayē || 8 ||

tumulē raṇyamadhyē ca sarvaduṣṭamr̥gādiṣu |
cōrādisādhvasē:’bhēdyē jvarādivyādhipīḍanē || 9 ||

duṣṭagrahādibhītau ca durnimittādibhīṣaṇē |
astraśastranipātē ca pātu māṁ krauñcarandhrakr̥t || 10 ||

yaḥ subrahmaṇyakavacaṁ iṣṭasiddhipradaṁ paṭhēt |
tasya tāpatrayaṁ nāsti satyaṁ satyaṁ vadāmyaham || 11 ||

dharmārthī labhatē dharmamarthārthī cārthamāpnuyāt |
kāmārthī labhatē kāmaṁ mōkṣārthī mōkṣamāpnuyāt || 12 ||

yatra yatra japēdbhaktyā tatra sannihitō guhaḥ |
pūjāpratiṣṭhākālē ca japakālē paṭhēdidam || 13 ||

tēṣāmēva phalāvāptiḥ mahāpātakanāśanam |
yaḥ paṭhēcchr̥ṇuyādbhaktyā nityaṁ dēvasya sannidhau |
sarvānkāmāniha prāpya sō:’ntē skandapuraṁ vrajēt || 14 ||

uttaranyāsaḥ ||

karanyāsaḥ –
ōṁ sāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ sīṁ tarjanībhyāṁ namaḥ |
ōṁ sūṁ madhyamābhyāṁ namaḥ |
ōṁ saiṁ anāmikābhyāṁ namaḥ |
ōṁ sauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ saḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

aṅganyāsaḥ –
ōṁ sāṁ hr̥dayāya namaḥ |
ōṁ sīṁ śirasē svāhā |
ōṁ sūṁ śikhāyai vaṣaṭ |
ōṁ saiṁ kavacāya hum |
ōṁ sauṁ nētratrayāya vauṣaṭ |
ōṁ saḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||

iti śrī subrahmaṇya kavaca stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed