Sri Shiva Ashtottara Shatanama Stotram – śrī śivāṣṭōttaraśatanāma stōtram


śivō mahēśvaraḥ śambhuḥ pinākī śaśiśēkharaḥ |
vāmadēvō virūpākṣaḥ kapardī nīlalōhitaḥ || 1 ||

śaṅkaraḥ śūlapāṇiśca khaṭvāṅgī viṣṇuvallabhaḥ |
śipiviṣṭō:’mbikānāthaḥ śrīkaṇṭhō bhaktavatsalaḥ || 2 ||

bhavaḥ śarvastrilōkēśaḥ śitikaṇṭhaḥ śivāpriyaḥ |
ugraḥ kapālī kāmāriḥ andhakāsurasūdanaḥ || 3 ||

gaṅgādharō lalāṭākṣaḥ kālakālaḥ kr̥pānidhiḥ |
bhīmaḥ paraśuhastaśca mr̥gapāṇirjaṭādharaḥ || 4 ||

kailāsavāsī kavacī kaṭhōrastripurāntakaḥ |
vr̥ṣāṅkō vr̥ṣabhārūḍhō bhasmōddhūlitavigrahaḥ || 5 ||

sāmapriyaḥ svaramayastrayīmūrtiranīśvaraḥ |
sarvajñaḥ paramātmā ca sōmasūryāgnilōcanaḥ || 6 ||

haviryajñamayaḥ sōmaḥ pañcavaktraḥ sadāśivaḥ |
viśvēśvarō vīrabhadrō gaṇanāthaḥ prajāpatiḥ || 7 ||

hiraṇyarētā durdharṣō girīśō giriśō:’naghaḥ |
bhujaṅgabhūṣaṇō bhargō giridhanvī giripriyaḥ || 8 ||

kr̥ttivāsāḥ purārātirbhagavān pramathādhipaḥ |
mr̥tyuñjayaḥ sūkṣmatanurjagadvyāpī jagadguruḥ || 9 ||

vyōmakēśō mahāsēnajanakaścāruvikramaḥ |
rudrō bhūtapatiḥ sthāṇurahirbhudhnyō digambaraḥ || 10 ||

aṣṭamūrtiranēkātmā sāttvikaḥ śuddhavigrahaḥ |
śāśvataḥ khaṇḍaparaśurajaḥ pāśavimōcakaḥ || 11 ||

mr̥ḍaḥ paśupatirdēvō mahādēvō:’vyayō hariḥ |
pūṣadantabhidavyagrō dakṣādhvaraharō haraḥ || 12 ||

bhaganētrabhidavyaktaḥ sahasrākṣaḥ sahasrapāt |
apavargapradō:’nantastārakaḥ paramēśvaraḥ || 13 ||

ēvaṁ śrī śambhudēvasya nāmnāmaṣṭōttaraṁśatam ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed