Sri Saraswathi Ashtottara Shatanamavali – śrī sarasvatī aṣṭōttaraśatanāmāvalī


ōṁ sarasvatyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ varapradāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ padmanilayāyai namaḥ |
ōṁ padmākṣyai namaḥ |
ōṁ padmavaktrāyai namaḥ |
ōṁ śivānujāyai namaḥ | 9

ōṁ pustakabhr̥tē namaḥ |
ōṁ jñānamudrāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kāmarūpāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ mahāpātakanāśinyai namaḥ |
ōṁ mahāśrayāyai namaḥ |
ōṁ mālinyai namaḥ | 18

ōṁ mahābhōgāyai namaḥ |
ōṁ mahābhujāyai namaḥ |
ōṁ mahābhāgāyai namaḥ |
ōṁ mahōtsāhāyai namaḥ |
ōṁ divyāṅgāyai namaḥ |
ōṁ suravanditāyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahāpāśāyai namaḥ |
ōṁ mahākārāyai namaḥ | 27

ōṁ mahāṅkuśāyai namaḥ |
ōṁ pītāyai namaḥ |
ōṁ vimalāyai namaḥ |
ōṁ viśvāyai namaḥ |
ōṁ vidyunmālāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ candravadanāyai namaḥ |
ōṁ candralēkhāvibhūṣitāyai namaḥ | 36

ōṁ sāvitryai namaḥ |
ōṁ surasāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ divyālaṅkārabhūṣitāyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ tīvrāyai namaḥ |
ōṁ mahābhadrāyai namaḥ |
ōṁ mahābalāyai namaḥ | 45

ōṁ bhōgadāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ bhāmāyai namaḥ |
ōṁ gōvindāyai namaḥ |
ōṁ gōmatyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ jaṭilāyai namaḥ |
ōṁ vindhyavāsāyai namaḥ |
ōṁ vindhyācalavirājitāyai namaḥ | 54

ōṁ caṇḍikāyai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmajñānaikasādhanāyai namaḥ |
ōṁ saudāminyai namaḥ |
ōṁ sudhāmūrtyai namaḥ |
ōṁ subhadrāyai namaḥ |
ōṁ surapūjitāyai namaḥ |
ōṁ suvāsinyai namaḥ | 63

ōṁ sunāsāyai namaḥ |
ōṁ vinidrāyai namaḥ |
ōṁ padmalōcanāyai namaḥ |
ōṁ vidyārūpāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ brahmajāyāyai namaḥ |
ōṁ mahāphalāyai namaḥ |
ōṁ trayīmūrtyai namaḥ |
ōṁ trikālajñāyai namaḥ | 72

ōṁ triguṇāyai namaḥ |
ōṁ śāstrarūpiṇyai namaḥ |
ōṁ śumbhāsurapramathinyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ svarātmikāyai namaḥ |
ōṁ raktabījanihantryai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ muṇḍakāyapraharaṇāyai namaḥ | 81

ōṁ dhūmralōcanamardanāyai namaḥ |
ōṁ sarvadēvastutāyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ surāsuranamaskr̥tāyai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ kalādhārāyai namaḥ |
ōṁ rūpasaubhāgyadāyinyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ varārōhāyai namaḥ | 90

ōṁ vārāhyai namaḥ |
ōṁ vārijāsanāyai namaḥ |
ōṁ citrāmbarāyai namaḥ |
ōṁ citragandhāyai namaḥ |
ōṁ citramālyavibhūṣitāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāmapradāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vidyādharasupūjitāyai namaḥ | 99

ōṁ śvētānanāyai namaḥ |
ōṁ nīlabhujāyai namaḥ |
ōṁ caturvargaphalapradāyai namaḥ |
ōṁ caturānanasāmrājyāyai namaḥ |
ōṁ raktamadhyāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ haṁsāsanāyai namaḥ |
ōṁ nīlajaṅghāyai namaḥ |
ōṁ brahmaviṣṇuśivātmikāyai namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī sarasvatī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed