Sri Shani Ashtottara Shatanamavali 1 – śrī śani aṣṭōttaraśatanāmāvalī 1


ōṁ śanaiścarāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ sarvābhīṣṭapradāyinē namaḥ |
ōṁ śaraṇyāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ suravandyāya namaḥ |
ōṁ suralōkavihāriṇē namaḥ | 9

ōṁ sukhāsanōpaviṣṭāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ ghanāya namaḥ |
ōṁ ghanarūpāya namaḥ |
ōṁ ghanābharaṇadhāriṇē namaḥ |
ōṁ ghanasāravilēpāya namaḥ |
ōṁ khadyōtāya namaḥ |
ōṁ mandāya namaḥ |
ōṁ mandacēṣṭāya namaḥ | 18

ōṁ mahanīyaguṇātmanē namaḥ |
ōṁ martyapāvanapādāya namaḥ |
ōṁ mahēśāya namaḥ |
ōṁ chāyāputrāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ śaratūṇīradhāriṇē namaḥ |
ōṁ carasthirasvabhāvāya namaḥ |
ōṁ cañcalāya namaḥ |
ōṁ nīlavarṇāya namaḥ | 27

ōṁ nityāya namaḥ |
ōṁ nīlāñjananibhāya namaḥ |
ōṁ nīlāmbaravibhūṣāya namaḥ |
ōṁ niścalāya namaḥ |
ōṁ vēdyāya namaḥ |
ōṁ vidhirūpāya namaḥ |
ōṁ virōdhādhārabhūmayē namaḥ |
ōṁ bhēdāspadasvabhāvāya namaḥ |
ōṁ vajradēhāya namaḥ | 36

ōṁ vairāgyadāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ vītarōgabhayāya namaḥ |
ōṁ vipatparamparēśāya namaḥ |
ōṁ viśvavandyāya namaḥ |
ōṁ gr̥dhnavāhāya namaḥ |
ōṁ gūḍhāya namaḥ |
ōṁ kūrmāṅgāya namaḥ |
ōṁ kurūpiṇē namaḥ | 45

ōṁ kutsitāya namaḥ |
ōṁ guṇāḍhyāya namaḥ |
ōṁ gōcarāya namaḥ |
ōṁ avidyāmūlanāśāya namaḥ |
ōṁ vidyā:’vidyāsvarūpiṇē namaḥ |
ōṁ āyuṣyakāraṇāya namaḥ |
ōṁ āpaduddhartrē namaḥ |
ōṁ viṣṇubhaktāya namaḥ |
ōṁ vaśinē namaḥ | 54

ōṁ vividhāgamavēdinē namaḥ |
ōṁ vidhistutyāya namaḥ |
ōṁ vandyāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ gariṣṭhāya namaḥ |
ōṁ vajrāṅkuśadharāya namaḥ |
ōṁ varadā:’bhayahastāya namaḥ |
ōṁ vāmanāya namaḥ | 63

ōṁ jyēṣṭhāpatnīsamētāya namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ mitabhāṣiṇē namaḥ |
ōṁ kaṣṭaughanāśakaryāya namaḥ |
ōṁ puṣṭidāya namaḥ |
ōṁ stutyāya namaḥ |
ōṁ stōtragamyāya namaḥ |
ōṁ bhaktivaśyāya namaḥ |
ōṁ bhānavē namaḥ | 72

ōṁ bhānuputrāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ dhanurmaṇḍalasaṁsthāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dhanuṣmatē namaḥ |
ōṁ tanuprakāśadēhāya namaḥ |
ōṁ tāmasāya namaḥ |
ōṁ aśēṣajanavandyāya namaḥ | 81

ōṁ viśēṣaphaladāyinē namaḥ |
ōṁ vaśīkr̥tajanēśāya namaḥ |
ōṁ paśūnāṁ patayē namaḥ |
ōṁ khēcarāya namaḥ |
ōṁ khagēśāya namaḥ |
ōṁ ghananīlāmbarāya namaḥ |
ōṁ kāṭhinyamānasāya namaḥ |
ōṁ āryagaṇastutyāya namaḥ |
ōṁ nīlacchatrāya namaḥ | 90

ōṁ nityāya namaḥ |
ōṁ nirguṇāya namaḥ |
ōṁ guṇātmanē namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ nindyāya namaḥ |
ōṁ vandanīyāya namaḥ |
ōṁ dhīrāya namaḥ |
ōṁ divyadēhāya namaḥ |
ōṁ dīnārtiharaṇāya namaḥ | 99

ōṁ dainyanāśakarāya namaḥ |
ōṁ āryajanagaṇyāya namaḥ |
ōṁ krūrāya namaḥ |
ōṁ krūracēṣṭāya namaḥ |
ōṁ kāmakrōdhakarāya namaḥ |
ōṁ kalatraputraśatrutvakāraṇāya namaḥ |
ōṁ paripōṣitabhaktāya namaḥ |
ōṁ parabhītiharāya namaḥ |
ōṁ bhaktasaṅghamanō:’bhīṣṭaphaladāya namaḥ | 108

iti śrī śani aṣṭōttaraśatanāmāvalī |


See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed