Runa Hartru Ganesha Stotram – śrī r̥ṇahartr̥ gaṇēśa stōtram


|| atha stōtram ||

sr̥ṣṭyādau brahmaṇā samyakpūjitaḥ phalasiddhayē |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 1 ||

tripurasya vadhātpūrvaṁ śambhunā samyagarcitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 2 ||

hiraṇyakaśipvādīnāṁ vadhārthē viṣṇunārcitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 3 ||

mahiṣasya vadhē dēvyā gaṇanāthaḥ prapūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 4 ||

tārakasya vadhātpūrvaṁ kumārēṇa prapūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 5 ||

bhāskarēṇa gaṇēśō hi pūjitaśchavisiddhayē |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 6 ||

śaśinā kāntivr̥ddhyarthaṁ pūjitō gaṇanāyakaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 7 ||

pālanāya svatapasāṁ viśvāmitrēṇa pūjitaḥ |
sadaiva pārvatīputraḥ r̥ṇanāśaṁ karōtu mē || 8 ||

idaṁ r̥ṇaharastōtraṁ tīvradāridryanāśanam |
ēkavāraṁ paṭhēnnityaṁ varṣamēkaṁ samāhitaḥ || 9 ||

dāridryāddāruṇānmuktaḥ kubērasampadaṁ vrajēt |
phaḍantō:’yaṁ mahāmantraḥ sārthapañcadaśākṣaraḥ || 10 ||

ōṁ gaṇēśa r̥ṇaṁ chindi varēṇyaṁ huṁ namaḥ phaṭ |
imaṁ mantraṁ paṭhēdantē tataśca śucibhāvanaḥ || 11 ||

ēkaviṁśatisaṅkhyābhiḥ puraścaraṇamīritam |
sahasrāvartanātsamyak ṣaṇmāsaṁ priyatāṁ vrajēt || 12 ||

br̥haspatisamō jñānē dhanē dhanapatirbhavēt |
asyaivāyutasaṅkhyābhiḥ puraścaraṇamīritam || 13 ||

lakṣamāvartanātsamyagvāñchitaṁ phalamāpnuyāt |
bhūtaprētapiśācānāṁ nāśanaṁ smr̥timātrataḥ || 14 ||

|| atha prayōgaḥ ||

asya śrī r̥ṇahartr̥gaṇapatistōtra mahāmantrasya | sadāśiva r̥ṣiḥ | anuṣṭup chandaḥ | śrīr̥ṇahartr̥gaṇapatirdēvatā | glauṁ bījam | gaḥ śaktiḥ | gaṁ kīlakam | mama sakala r̥ṇanāśanē japē viniyōgaḥ |

karanyāsaḥ |
ōṁ gaṇēśa aṅguṣṭhābhyāṁ namaḥ |
ōṁ r̥ṇaṁ chindi tarjanībhyāṁ namaḥ |
ōṁ varēṇyaṁ madhyamābhyāṁ namaḥ |
ōṁ huṁ anāmikābhyāṁ namaḥ |
ōṁ namaḥ kaniṣṭhikābhyāṁ namaḥ |
ōṁ phaṭ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

ṣaḍaṅganyāsaḥ |
ōṁ gaṇēśa hr̥dayāya namaḥ |
ōṁ r̥ṇaṁ chindi śirasē svāhā |
ōṁ varēṇyaṁ śikhāyai vaṣaṭ |
ōṁ huṁ kavacāya hum |
ōṁ namaḥ nētratrayāya vauṣaṭ |
ōṁ phaṭ astrāya phaṭ |

dhyānam –
sindūravarṇaṁ dvibhujaṁ gaṇēśaṁ
lambōdaraṁ padmadalē niviṣṭam |
brahmādidēvaiḥ parisēvyamānaṁ
siddhairyutaṁ taṁ praṇamāmi dēvam ||

lamityādi pañcapūjā ||

|| mantraḥ ||

ōṁ gaṇēśa r̥ṇaṁ chindi varēṇyaṁ huṁ namaḥ phaṭ |

iti śrīkr̥ṣṇayāmalatantrē umāmahēśvarasaṁvādē r̥ṇahartr̥ gaṇēśa stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed